Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
3. Gilāna Vagga

Sutta 82

Loka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[52]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"'Loko! Loko!' ti bhante vuccati,||
kittāvatā nu kho bhante,||
'loko' ti vuccatī" ti?|| ||

"'Lujjatī' ti kho bhikkhu||
tasmā 'loko' ti vuccati.|| ||

Kiñ ca lujjati?|| ||

Cakkhuṃ kho bhikkhu lujjati,||
rūpā lujjanti,||
cakkhu-viññāṇaṃ lujjati,||
cakkhu-samphasso lujjati,||
yampidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi lujjati.|| ||

Sotaṃ kho bhikkhu lujjati,||
saddā lujjanti,||
sota-viññāṇaṃ lujjati,||
sota-samphasso lujjati,||
yampidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi lujjati.|| ||

Ghānaṃ kho bhikkhu lujjati,||
gandhā lujjanti,||
ghāna-viññāṇaṃ lujjati,||
ghāna-samphasso lujjati,||
yampidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi lujjati.|| ||

Jivhā kho bhikkhu lujjati,||
rasā lujjanti,||
jivhā-viññāṇaṃ lujjati,||
jivhā-samphasso lujjati,||
yampidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi lujjati.|| ||

Kāyaṃ kho bhikkhu lujjati,||
phoṭṭhabbā lujjanti,||
kāya-viññāṇaṃ lujjati,||
kāya-samphasso lujjati,||
yampidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi lujjati.|| ||

Mano kho bhikkhu lujjati,||
dhammā lujjanti,||
mano-viññāṇaṃ lujjati,||
mano-samphasso lujjati,||
yampidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi lujjati.|| ||

Kho bhikkhu tasmā||
'loko' ti vuccatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement