Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
38. Jambukhādaka Saṃyutta

Sutta 3

Dhamma-Vādī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[252]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto Magadhesu viharati Nālagāmake.|| ||

Atha kho Jambukhādako paribbājako yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Jambukhādako paribbājako āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Ke nu kho āvuso Sāriputta||
loke Dhamma-vādīno;||
ke loke suppaṭipannā;
ke loko sugatā" ti?|| ||

"Ye kho āvuso rāgassa pahānāya dhammaṃ desenti,||
[253]||
dosassa pahānāya dhammaṃ desenti,||
mohassa pahānāya dhammaṃ desenti,||
te loke Dhamma-vādino.|| ||

Ye kho āvuso rāgassa pahānāya paṭipannā,||
dosassa pahānāya paṭipannā,||
mohāssa pahānāya paṭipannā,||
te loke suppaṭipannā.|| ||

Yesaṃ kho āvuso rāgo pahīno||
ucchinna-mūlo||
tālā-vatthu-kato||
anabhāva-kato||
āyātiṃ anuppāda-dhammo;|| ||

doso pahīno||
ucchinna-mūlo||
tālā-vatthu-kato||
anabhāva-kato||
āyatiṃ anuppāda-dhammo;|| ||

moho pahīno||
ucchinna-mūlo||
tālā-vatthu-kato||
anabhāva-kato||
āyatiṃ anuppāda-dhammo||
te loke sugatā" ti.|| ||

"Atthi pan'āvuso Maggo||
atthi paṭipadā||
etassa rāgassa dosassa mohassa pahānāyā" ti?|| ||

"Atthi kho āvuso Maggo||
atthi paṭipadā||
etassa rāgassa dosassa mohassa pahānāyā" ti.|| ||

"Katamo pan'āvuso Maggo||
katamā paṭipadā||
etassa rāgassa dosassa mohassa pahānāyā" ti?|| ||

"Ayam eva kho āvuso Ariyo Aṭṭh'aṅgiko Maggo||
etassa rāgassa dosassa mohassa pahānāya,||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ayaṃ kho āvuso Maggo||
ayaṃ paṭipadā||
etassa rāgassa dosassa mohassa pahānāyā" ti.|| ||

"Bhaddako āvuso Maggo||
bhaddikā paṭipadā||
etassa rāgassa dosassa mohassa pahānāya,||
alañ ca pan'āvuso Sāriputta appamādāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement