Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
44. Avyākata Saṃyutta

Sutta 7

Moggalāna (or Āyatana) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[391]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Atha kho Vacchagotto paribbājako yen'āyasmā Mahā Moggallāno ten'upasaṅkami|| ||

Upasaṅkamitvā āyasmatā Mahā Moggallānena saddhiṃ sammodi|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako āyasmantaṃ Mahā Moggallānaṃ etad avoca:|| ||

"Kiṃ nu kho bho Moggallāna,||
sassato loko" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha mayā:||
sassato loko" ti.|| ||

"Kiṃ pana bho Moggallāna,||
asassato loko" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ mayā:||
asassato loko" ti.|| ||

"Kin nu kho bho Moggallāna,||
antavā loko" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha mayā:||
antavā loko" ti.|| ||

"Kiṃ pana bho Moggallāna,||
anantavā loko" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ mayā:||
anantavā loko" ti.|| ||

[392] "Kiṃ nu kho bho Moggallāna,||
taṃ jīvaṃ taṃ sarīran" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha, mayā:||
taṃ jīvaṃ taṃ sarīran" ti.|| ||

"Kiṃ pana bho Moggallāna,||
aññaṃ jīvaṃ aññaṃ sarīran" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ Bhagavatā:||
aññaṃ jīvaṃ aññaṃ sarīran" ti.|| ||

"Kin nu kho bho Moggallāna,||
hoti Tathāgato param maraṇā" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha mayā:||
hoti Tathāgato param maraṇā" ti.|| ||

"Kiṃ pana bho Moggallāna,||
na hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ mayā:||
na hoti Tathāgato param maraṇā" ti.|| ||

"Kin nu kho Moggallāna,||
hoti ca na ca hoti Tathāgato param maraṇā" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha, mayā:||
hoti ca na ca hoti Tathāgato param maraṇā" ti.|| ||

"Kiṃ pana bho Moggallāna,||
n'eva hoti na na hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ mayā:||
n'eva hoti na na hoti Tathāgato param maraṇā" ti.|| ||

 

§

 

"Ko nu kho bho Moggallāna, hetu||
ko paccayo||
yena añña-titthiyānaṃ paribbājakānaṃ||
evaṃ puṭṭhānaṃ||
evaṃ vyākaraṇaṃ hoti:|| ||

'Sassato loko' ti vā,||
'asassato loko' ti vā||
'antavā loko' ti vā,||
'anantavā loko' ti vā,||
'taṃ jīvaṃ taṃ sarīranas' ti vā||
'aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'hoti Tathāgato param maraṇā' ti vā,||
'na hoti Tathāgato param maraṇā' ti vā,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti vā,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti" vā?|| ||

[393] Ko pana bho Moggallāna, hetu||
ko paccayo||
yena samaṇassa Gotamassa||
evaṃ puṭṭhassa||
na evaṃ vyākaraṇaṃ hoti:|| ||

'Sassato loko' ti pi,||
'asassato loko' ti pi,||
'antavā loko' ti pi,||
'anantavā loko' ti pi,||
'taṃ jīvaṃ taṃ sarīran' ti pi,||
'aññaṃ jīvaṃ aññaṃ sarīran' ti pi,||
'hoti Tathāgato param maraṇā' ti pi,||
'na hoti Tathāgato param maraṇā' ti pi,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pi,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pi" ti?|| ||

"Aññatitthiyā kho Vaccha, paribbājakā cakkhuṃ:||
'etaṃ mama,||
eso ham asmi,||
eso me attā' ti||
samanupassanti.|| ||

Sotaṃ:||
'etaṃ mama,||
eso ham asmi,||
eso me attā' ti||
samanupassanti.|| ||

Ghānaṃ:||
'etaṃ mama,||
eso ham asmi,||
eso me attā' ti||
samanupassanti.|| ||

Jivhaṃ:||
'etaṃ mama,||
eso ham asmi,||
eso me attā' ti||
samanupassanti.|| ||

Kāyaṃ:||
'etaṃ mama,||
eso ham asmi,||
eso me attā' ti||
samanupassanti.|| ||

Manaṃ:||
'etaṃ mama,||
eso ham asmi,||
eso me attā' ti||
samanupassanti.|| ||

Tasmā añña-titthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ vyākaraṇaṃ hoti:|| ||

'Sassato loko' ti vā,||
'asassato loko' ti vā||
'antavā loko' ti vā,||
'anantavā loko' ti vā,||
'taṃ jīvaṃ taṃ sarīranas' ti vā||
'aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'hoti Tathāgato param maraṇā' ti vā,||
'na hoti Tathāgato param maraṇā' ti vā,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti vā,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā.|| ||

Tathāgato ca kho Vaccha,||
arahaṃ||
Sammā Sambuddho cakkhuṃ:|| ||

'n'etaṃ mama,||
n'eso 'hamasmi,||
na me so attā' ti||
samanupassati.|| ||

Sotaṃ:|| ||

'n'etaṃ mama,||
n'eso 'hamasmi,||
na me so attā' ti||
samanupassati.|| ||

Ghānaṃ:|| ||

'n'etaṃ mama,||
n'eso 'hamasmi,||
na me so attā' ti||
samanupassati.|| ||

Jivhaṃ:|| ||

'n'etaṃ mama,||
n'eso 'hamasmi,||
na me so attā' ti||
samanupassati.|| ||

Kāyaṃ:|| ||

'n'etaṃ mama,||
n'eso 'hamasmi,||
na me so attā' ti||
samanupassati.|| ||

Manaṃ:|| ||

'n'etaṃ mama,||
n'eso 'hamasmi,||
na me so attā' ti||
samanupassati.|| ||

Tasmā Tathāgatassa evaṃ puṭṭhassa na evaṃ vyākaraṇaṃ hoti:|| ||

'Sassato loko'ti pi,||
'asassato loko'ti pi,||
'antavā loko' ti pi,||
'anantavā loko' ti pi,||
'taṃ jīvaṃ taṃ sarīran' ti pi,||
'aññaṃ jīvaṃ aññaṃ sarīran' ti pi,||
'hoti Tathāgato param maraṇā' ti pi,||
'na hoti Tathāgato param maraṇā' ti pi,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pi,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pi" ti.|| ||

 

§

 

Atha kho Vacchagotto paribbājako uṭṭhāy āsanā yena Bhagavā ten'upasaṅkami|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāratvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Kiṃ nu kho bho Gotama,||
sassato loko" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha mayā:||
sassato loko" ti.|| ||

"Kiṃ pana bho Gotama,||
asassato loko" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ mayā:||
asassato loko" ti.|| ||

"Kin nu kho bho Gotama,||
antavā loko" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha mayā:||
antavā loko" ti.|| ||

"Kiṃ pana bho Gotama,||
anantavā loko" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ mayā:||
anantavā loko" ti.|| ||

"Kiṃ nu kho bho Gotama,||
taṃ jīvaṃ taṃ sarīran" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha, mayā:||
taṃ jīvaṃ taṃ sarīran" ti.|| ||

"Kiṃ pana bho Gotama,||
aññaṃ jīvaṃ aññaṃ sarīran" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ Bhagavatā:||
aññaṃ jīvaṃ aññaṃ sarīran" ti.|| ||

"Kin nu kho bho Gotama,||
hoti Tathāgato param maraṇā" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha mayā:||
hoti Tathāgato param maraṇā" ti.|| ||

"Kiṃ pana bho Gotama,||
na hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ mayā:||
na hoti Tathāgato param maraṇā" ti.|| ||

"Kin nu kho Gotama,||
hoti ca na ca hoti Tathāgato param maraṇā" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha, mayā:||
hoti ca na ca hoti Tathāgato param maraṇā" ti.|| ||

"Kiṃ pana bho Gotama,||
n'eva hoti na na hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ mayā:||
n'eva hoti na na hoti Tathāgato param maraṇā" ti.|| ||

 

§

 

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yena añña-titthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ vyākaraṇaṃ hoti:|| ||

'Sassato loko' ti vā,||
'asassato loko' ti vā||
'antavā loko' ti vā,||
'anantavā loko' ti vā,||
'taṃ jīvaṃ taṃ sarīranas' ti vā||
'aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'hoti Tathāgato param maraṇā' ti vā,||
'na hoti Tathāgato param maraṇā' ti vā,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti vā,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā?|| ||

[394] Ko pana bho Gotama, hetu||
ko paccayo||
yena bhoto Gotamassa evaṃ puṭṭhassa na evaṃ vyākaraṇaṃ hoti:|| ||

'Sassato loko' ti pi,||
'asassato loko' ti pi,||
'antavā loko' ti pi,||
'anantavā loko' ti pi,||
'taṃ jīvaṃ taṃ sarīran' ti pi,||
'aññaṃ jīvaṃ aññaṃ sarīran' ti pi,||
'hoti Tathāgato param maraṇā' ti pi,||
'na hoti Tathāgato param maraṇā' ti pi,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pi,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pi" ti?|| ||

"Aññatitthiyā kho Vaccha, paribbājakā cakkhuṃ:||
'etaṃ mama,||
eso ham asmi,||
eso me attā' ti||
samanupassanti.|| ||

Sotaṃ:||
'etaṃ mama,||
eso ham asmi,||
eso me attā' ti||
samanupassanti.|| ||

Ghānaṃ:||
'etaṃ mama,||
eso ham asmi,||
eso me attā' ti||
samanupassanti.|| ||

Jivhaṃ:||
'etaṃ mama,||
eso ham asmi,||
eso me attā' ti||
samanupassanti.|| ||

Kāyaṃ:||
'etaṃ mama,||
eso ham asmi,||
eso me attā' ti||
samanupassanti.|| ||

Manaṃ:||
'etaṃ mama,||
eso ham asmi,||
eso me attā' ti||
samanupassanti.|| ||

Tasmā añña-titthiyānaṃ paribbājakānaṃ||
evaṃ puṭṭhānaṃ||
evaṃ vyākaraṇaṃ hoti:|| ||

'Sassato loko' ti vā,||
'asassato loko' ti vā||
'antavā loko' ti vā,||
'anantavā loko' ti vā,||
'taṃ jīvaṃ taṃ sarīranas' ti vā||
'aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'hoti Tathāgato param maraṇā' ti vā,||
'na hoti Tathāgato param maraṇā' ti vā,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti vā,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā.|| ||

Tathāgato ca kho Vaccha,||
arahaṃ||
Sammā Sambuddho cakkhuṃ:|| ||

'n'etaṃ mama,||
n'eso 'hamasmi,||
na me so attā' ti||
samanupassati.|| ||

Sotaṃ:|| ||

'n'etaṃ mama,||
n'eso 'hamasmi,||
na me so attā' ti||
samanupassati.|| ||

Ghānaṃ:|| ||

'n'etaṃ mama,||
n'eso 'hamasmi,||
na me so attā' ti||
samanupassati.|| ||

Jivhaṃ:|| ||

'n'etaṃ mama,||
n'eso 'hamasmi,||
na me so attā' ti||
samanupassati.|| ||

Kāyaṃ:|| ||

'n'etaṃ mama,||
n'eso 'hamasmi,||
na me so attā' ti||
samanupassati.|| ||

Manaṃ:|| ||

'n'etaṃ mama,||
n'eso 'hamasmi,||
na me so attā' ti||
samanupassati.|| ||

Tasmā Tathāgatassa||
evaṃ puṭṭhassa||
na evaṃ vyākaraṇaṃ hoti:|| ||

'Sassato loko' ti pi,||
'asassato loko' ti pi,||
'antavā loko' ti pi,||
'anantavā loko' ti pi,||
'taṃ jīvaṃ taṃ sarīran' ti pi,||
'aññaṃ jīvaṃ aññaṃ sarīran' ti pi,||
'hoti Tathāgato param maraṇā' ti pi,||
'na hoti Tathāgato param maraṇā' ti pi,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pi,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pi" ti.|| ||

 

§

 

"Acchariyaṃ bho Gotama,||
abbhutaṃ bho Gotama,||
yatra hi nāma Satthussa ca sāvakassa ca||
atthenattho vyañjanena vyañjanaṃ saṃsandissati samessati||
na vihāyissati||
yad idaṃ aggapadasmiṃ.|| ||

Idānāhaṃ bho Gotama, samaṇaṃ Moggallānaṃ [395] upasaṅkamitvā etam atthaṃ āpucchiṃ,||
samaṇo pi me Moggallāno etehi padehi etehi vyañjanehi etam atthaṃ vyākāsi||
seyyathā pi bhavaṃ Gotamo.|| ||

Acchariyaṃ bho Gotama,||
abbhutaṃ bho Gotama,||
yatra hi nāma Satthussa ca sāvakassa ca||
atthenattho vyañjanena vyañjanaṃ saṃsandissati samessati||
na vihāyissati||
yad idaṃ aggapadasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement