Aṅguttara Nikāya
X. Dasaka-Nipāta
XXII: Sāmañña-Vagga
Sutta 211
Dutiya Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Visatiyā bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||
Katamehi visatiyā?|| ||
Attanā ca pāṇ-ā-tipātī hoti,||
parañca pāṇ-ā-tipāte samādapeti.|| ||
■
Attanā ca adinn'ādāyī hoti, parañca adinn'ādāne samādapeti.|| ||
■
Attanā ca kāmesu micchā-cārī hoti, parañca kāmesu micchā-cāre samādapeti|| ||
■
Attanā ca musā-vādī hoti, parañca musā-vāde samādapeti.|| ||
■
Attanā ca pisunavāco hoti, parañca pisunāya vācāya samādapeti.|| ||
■
Attanā ca pharusā-vāco hoti, parañca pharusāya vācāya samādapeti.|| ||
■
Attanā ca sampha-p-palāpī hoti, parañca sampha-p-palāpe samādapeti.|| ||
■
Attanā ca abhijjhālū hoti, parañca abhijjhāya samādapeti.|| ||
■
Attanā ca vyāpanna-citto hoti, parañca vyāpāde samādapeti.|| ||
■
Attanā ca micchā-diṭṭhiko hoti, parañca micchā-diṭṭhiyā samādapeti.|| ||
Imehi kho bhikkhave vīsatiyā dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||
§
Vīsatiyā bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||
Katamehi vīsatiyā?|| ||
Attanā ca pāṇ-ā-tipātā paṭivirato hoti,||
parañ ca pāṇ-ā-tipātā veramaṇiyā samādapeti.|| ||
■
Attanā ca adinn'ādānā paṭivirato hoti,||
parañ ca adinn'ādānā veramaṇiyā samādapeti.|| ||
■
Attanā ca kāmesu micchā-cārā paṭivirato hoti,||
parañ ca kāmesu micchā-cārā veramaṇiyā samādapeti.|| ||
■
Attanā ca musā-vādā paṭivirato hoti,||
parañ ca musā-vādā veramaṇiyā samādapeti.|| ||
■
Attanā ca pisunāya vācāya paṭivirato hoti,||
parañ ca pisunāya vācāya veramaṇiyā samādapeti.|| ||
■
Attanā [305] ca pharusāya vācāya paṭivirato hoti,||
parañ ca pharusāyā vācāya veramaṇiyā samādapeti.|| ||
■
Attanā ca sampha-p-palāpā paṭivirato hoti,||
parañ ca sampha-p-palāpā veramaṇiyā samādapeti.|| ||
■
Attanā ca anabhijjhālū hoti,||
parañ ca anabhijjhāya samādapeti.|| ||
■
Attanā ca Avyāpanna-citto hoti,||
parañ ca avyāpāde samādapeti.|| ||
■
Attanā ca sammā-diṭṭhiko hoti,||
parañ ca sammā-diṭṭhiyā samādapeti.|| ||
Imehi kho bhikkhave vīsatiyā dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||