Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XXII: Sāmañña-Vagga

Sutta 211

Dutiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[304]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Visatiyā bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi visatiyā?|| ||

Attanā ca pāṇ-ā-tipātī hoti,||
parañca pāṇ-ā-tipāte samādapeti.|| ||

Attanā ca adinn'ādāyī hoti, parañca adinn'ādāne samādapeti.|| ||

Attanā ca kāmesu micchā-cārī hoti, parañca kāmesu micchā-cāre samādapeti|| ||

Attanā ca musā-vādī hoti, parañca musā-vāde samādapeti.|| ||

Attanā ca pisunavāco hoti, parañca pisunāya vācāya samādapeti.|| ||

Attanā ca pharusā-vāco hoti, parañca pharusāya vācāya samādapeti.|| ||

Attanā ca sampha-p-palāpī hoti, parañca sampha-p-palāpe samādapeti.|| ||

Attanā ca abhijjhālū hoti, parañca abhijjhāya samādapeti.|| ||

Attanā ca vyāpanna-citto hoti, parañca vyāpāde samādapeti.|| ||

Attanā ca micchā-diṭṭhiko hoti, parañca micchā-diṭṭhiyā samādapeti.|| ||

Imehi kho bhikkhave vīsatiyā dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

 

§

 

Vīsatiyā bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi vīsatiyā?|| ||

Attanā ca pāṇ-ā-tipātā paṭivirato hoti,||
parañ ca pāṇ-ā-tipātā veramaṇiyā samādapeti.|| ||

Attanā ca adinn'ādānā paṭivirato hoti,||
parañ ca adinn'ādānā veramaṇiyā samādapeti.|| ||

Attanā ca kāmesu micchā-cārā paṭivirato hoti,||
parañ ca kāmesu micchā-cārā veramaṇiyā samādapeti.|| ||

Attanā ca musā-vādā paṭivirato hoti,||
parañ ca musā-vādā veramaṇiyā samādapeti.|| ||

Attanā ca pisunāya vācāya paṭivirato hoti,||
parañ ca pisunāya vācāya veramaṇiyā samādapeti.|| ||

Attanā [305] ca pharusāya vācāya paṭivirato hoti,||
parañ ca pharusāyā vācāya veramaṇiyā samādapeti.|| ||

Attanā ca sampha-p-palāpā paṭivirato hoti,||
parañ ca sampha-p-palāpā veramaṇiyā samādapeti.|| ||

Attanā ca anabhijjhālū hoti,||
parañ ca anabhijjhāya samādapeti.|| ||

Attanā ca Avyāpanna-citto hoti,||
parañ ca avyāpāde samādapeti.|| ||

Attanā ca sammā-diṭṭhiko hoti,||
parañ ca sammā-diṭṭhiyā samādapeti.|| ||

Imehi kho bhikkhave vīsatiyā dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||

 


Contact:
E-mail
Copyright Statement