Dīgha Nikāya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Dīgha Nikāya

Sutta 33

Saṅgīti Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


 

Atthi kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
tayo dhammo sammad-akkhāto.|| ||

Tattha sabbeh'eva saṅgāyitabbaṃ||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ||
addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṃ.

Katame tayo?

[3.01][pts][bodh][olds] Tīni akusala-mūlāni:|| ||

Lobho akusala-mūlaṃ,||
doso akusala-mūlaṃ,||
moho akusala-mūlaṃ.|| ||

[3.02][pts][bodh][olds] Tīṇi kusala-mūlāni:|| ||

Alobho kusala-mūlaṃ,||
adoso kusala-mūlaṃ,||
amoho kusala-mūlaṃ.|| ||

[3.03][pts][bodh][olds] Taṇi du-c-caritāni:|| ||

Kāya-du-c-caritaṃ,||
vacī-du-c-caritaṃ,||
mano-du-c-caritaṃ.|| ||

[3.04][pts][bodh][olds] [215] Tīṇi su-caritāni:|| ||

Kāya-su-caritaṃ,||
vacī-su-caritaṃ,||
mano-su-caritaṃ.|| ||

[3.05][pts][bodh][olds] Tayo akusala-vitakkā:|| ||

Kāma-vitakko,||
vyāpāda-vitakko,||
vihiṃsā-vitakko.|| ||

[3.06][pts][bodh][olds] Tayo kusala-vitakkā:|| ||

Nekkhamma-vitakko,||
avyāpāda-vitakko,||
avihiṃsā-vitakko.|| ||

[3.07][pts][bodh][olds] Tayo akusala-saṅkappā:|| ||

Kāma-saṅkappo,||
vyāpāda-saṅkappo,||
vihiṃsā-saṅkappo.|| ||

[3.08][pts][bodh][olds] Tayo kusala-saṅkappā:|| ||

Nekkhamma-saṅkappo,||
avyāpāda-saṅkappo,||
avihiṃsā-saṅkapo.|| ||

[3.09][pts][bodh][olds] Tisso akusala-saññā:|| ||

Kāma-saññā,||
vyāpāda-saññā,||
vihiṃsā-saññā.|| ||

[3.10][pts][bodh][olds] Tisso kusala-saññā:|| ||

Nekkhamma-saññā,||
avyāpāda-saññā,||
avihiṃsā-saññā.|| ||

[3.11][pts][bodh][olds] Tisso akusala-dhātuyo:|| ||

Kāma-dhātu,||
vyāpāda-dhātu,||
vihiṃsā-dhātu.|| ||

[3.12][pts][bodh][olds] Tisso kusala-dhātuyo:|| ||

Nekkhamma-dhātu,||
avyāpāda-dhātu,||
avihiṃsā-dhātu.|| ||

[3.13][pts][bodh][olds] Aparā pi tisso dhātuyo:|| ||

Kāma-dhātu,||
rūpa-dhātu,||
arūpa-dhātu.|| ||

[3.14][pts][bodh][olds] Aparā pi tisso dhātuyo:|| ||

Rūpa-dhātu,||
arūpa-dhātu,||
nirodha-dhātu.|| ||

[3.15][pts][bodh][olds] Aparā pi tisso dhātuyo:|| ||

Hīna dhātu,||
majjhima dhātu,||
paṇīta dhātu.|| ||

[3.16][pts][bodh][olds] [216] Tisso taṇhā:|| ||

Kāma-taṇhā,||
bhava-taṇhā,||
vibhava-taṇhā.|| ||

[3.17][pts][bodh][olds] Aparā pi tisso taṇhā:|| ||

Kāma-taṇhā,||
rūpa-taṇhā,||
arūpa-taṇhā.|| ||

[3.18][pts][bodh][olds] Aparā pi tisso taṇhā:|| ||

Rūpa-taṇhā,||
arūpa-taṇhā,||
nirodha-taṇhā.|| ||

[3.19][pts][bodh][olds] Tīṇi saṃyojanāni:|| ||

Sakkāya-diṭṭhi,||
vicikicchā,||
Sīlaabbata-parāmāso.|| ||

[3.20][pts][bodh][olds] Tayo āsavā:|| ||

Kām'āsavo,||
bhav'āsavo,||
avijj-ā-savo.|| ||

[3.21][pts][bodh][olds] Tayo bhavā:|| ||

Kāma-bhavo,||
rūpa-bhavo,||
arūpa-bhavo.|| ||

[3.22][pts][bodh][olds] Tisso esanā:|| ||

Kām'esanā,||
bhav'esanā,||
brahma-cariy'esanā.|| ||

[3.23][pts][bodh][olds] Tisso vidhā:|| ||

'Seyyo'ham asmī' ti vidhā.|| ||

'Sadiso'ham asmī' ti vidhā.|| ||

'Hīno'ham asmī' ti vīdhā.|| ||

[3.24][pts][bodh][olds] Tayo addhā:|| ||

Atīto addhā,||
anāgato addhā,||
pacc'uppanno addhā.|| ||

[3.25][pts][bodh][olds] Tayo antā:|| ||

Sakkāyo anto,||
sakkāya-samudayo anto,||
sakkāya-nirodho anto.|| ||

[3.26][pts][bodh][olds] Tisso vedanā:|| ||

Sukhā vedanā,||
dukkhā vedanā,||
adukkha-m-asukhā vedanā.|| ||

[3.27][pts][bodh][olds] Tisso dukkhatā:|| ||

Dukkha-dukkhatā,||
saṅkhāra-dukkhatā,||
vipariṇāma-dukkhātā.|| ||

[3.28][pts][bodh][olds] [217] Tayo rāsī:|| ||

Micchatta-niyato rāsi,||
sammatta-niyato rāsi,||
aniyato rāsi.|| ||

[3.29][pts][bodh][olds] Tisso kaṅkhā:|| ||

Atītaṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||

Anāgataṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||

Etarahi vā pacc'uppannaṃ addhānaṃ ārabbha kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||

[3.30][pts][bodh][olds] Tīni Tathāgatassa arakkheyyāni:|| ||

Parisuddha-kāya-samā-cāro āvuso Tathāgato,||
n'atthi Tathāgatassa kāya-du-c-caritaṃ yaṃ Tathāgato rakkheyya||
'Mā me idaṃ paro aññāsī' ti.|| ||

Parisuddha-vacī-samā-cāro āvuso Tathāgato,||
n'atthi Tathāgatassa vacī-du-c-caritaṃ yaṃ Tathāgato rakkheyya||
'Mā me idaṃ paro aññāsī' ti.|| ||

Parisuddha-mano-samā-cāro āvuso,||
Tathāgato, n'atthi Tathāgatassa mano-du-c-caritaṃ yaṃ Tathāgato rakkheyya||
'Mā me idaṃ paro aññāsī' ti.|| ||

[3.31][pts][bodh][olds] Tayo kiñcanā:|| ||

Rāgo kiñcanaṃ,||
doso kiñcanaṃ,||
moho kiñcanaṃ.|| ||

[3.32][pts][bodh][olds] Tayo aggī:|| ||

Rāg'aggī,||
dos'aggi,||
moh'aggi.|| ||

[3.33][pts][bodh][olds] Apare'pi tayo aggī:|| ||

Āhuneyy'aggi,||
gahapat'aggi,||
dakkiṇeyy'aggi.|| ||

[3.34][pts][bodh][olds] Tividhena rūpa-saṅgaho:|| ||

Sa-nidassana-sa-p-paṭighaṃ rūpaṃ,||
a-nidassana-sa-p-paṭighaṃ rūpaṃ,||
a-nidassana-a-p-paṭighaṃ rūpaṃ.|| ||

[3.35][pts][bodh][olds] Tayo saṅkhārā:|| ||

Puññābhi-saṅkhāro,||
apuññābhi-saṅkhāro,||
āneñjābhi-saṅkhāro.|| ||

[3.36][pts][bodh][olds] [218] Tayo puggalā:|| ||

Sekkho puggalo,||
asekkho puggalo,||
n'eva sekkho nāsekkho puggalo.|| ||

[3.37][pts][bodh][olds] Tayo therā:|| ||

Jāti-thero,||
Dhamma-thero,||
sammati-thero.|| ||

[3.38][pts][bodh][olds] Tīṇi puñña-kiriya-vatthūni:|| ||

Dāna-mayaṃ puñña-kiriya-vatthu,||
sīla-mayaṃ puñña-kiriya-vatthu,||
bhāvanā-mayaṃ puñña-kiriya-vatthu.|| ||

[3.39][pts][bodh][olds] Tīṇi codanā-vatthūni:|| ||

Diṭṭhena,||
sutena,||
parisaṅkāya.|| ||

[3.40][pts][bodh][olds] Tisso kām'ūpapattiyo:|| ||

Sant'āvuso sattā pacc'upatthika-kāmā,||
te pacc'upaṭṭhitesu kāmesu vasaṃ vattenti seyyathā pi manussā
ekacco ca devā
ekacce ca vinipātikā.|| ||

Ayaṃ paṭhamā kām'ūpapatti.|| ||

Sant'āvuso sattā nimmita-kāmā,||
te nimminitvā nimminitvā kāmesu vasaṃ vattenti seyyathā pi devā Nimmāṇa-ratī.|| ||

Ayaṃ dutiyā kām'ūpapatti.|| ||

Sant'āvuso sattā para-nimmita-kāmā||
te para-nimmitesu kāmesu vasaṃ vattenti,||
seyyathā pi devā Paranimmita-vasavattī.|| ||

Ayaṃ tatiyā kām'ūpapatti.|| ||

[3.41][pts][bodh][olds] Tisso sukhūpapattiyo:|| ||

Sant'āvuso sattā uppādetvā uppādetvā sukhaṃ viharanti,||
seyyathā pi devā Brahma-kāyikā.|| ||

Ayaṃ paṭhamā sukhūpapatti.|| ||

Sant'āvuso sattā sukhena abhi'ssannā parissannā paripūrā paripphuṭā,||
te kadāci karahaci udānaṃ udānenti||
'Aho sukhaṃ aho sukhan' ti,||
seyyathā pi devā Ābhassarā.|| ||

Ayaṃ dutiyā sukhūpapatti.|| ||

Sant'āvuso sattā sukhena abhi'ssannā parissannā paripūrā paripphuṭā,||
tesan tam yeva Tusitā [219] sukhaṃ paṭisaṃvedenti,||
seyyathā pi devā Subhakiṇhā.|| ||

Ayaṃ tatiyā sukhūpapatti.|| ||

[3.42][pts][bodh][olds] Tisso paññā:|| ||

Sekkhā paññā,||
asekkhā paññā,||
n'eva sekkhā nāsekkhā paññā.|| ||

[3.43][pts][bodh][olds] Aparā pi tisso paññā:|| ||

Cintā-mayā paññā,||
suta-mayā paññā,||
bhāvanā-mayā paññā.|| ||

[3.44][pts][bodh][olds] Tīṇāvudhāni:|| ||

Sutāvudhaṃ,||
pavivekāvudhaṃ,||
paññāvudhaṃ.|| ||

[3.45][pts][bodh][olds] Tīṇ'indriyāni:|| ||

Anaññātaṃ-ñassāmīt'indriyaṃ,||
aññ'indriyaṃ,||
aññātāv'indriyaṃ.|| ||

[3.46][pts][bodh][olds] Tīṇi cakkhuni:|| ||

Maṃsa-cakkhu,||
dibba-cakkhu,||
paññā-cakkhu.|| ||

[3.47][pts][bodh][olds] Tisso sikkhā:|| ||

Adhisīla-sikkhā,||
adhicitta-sikkhā,||
adhipaññā-sikkhā.|| ||

[3.48][pts][bodh][olds] Tisso bhāvanā:|| ||

Kāya-bhāvanā,||
citta-bhāvanā,||
paññā-bhāvanā.|| ||

[3.49][pts][bodh][olds] Tīṇanuttariyāni:|| ||

Dassanānuttariyaṃ,||
paṭipadānuttariyaṃ||
vimuttānuttariyaṃ.|| ||

[3.50][pts][bodh][olds] Tayo samādhi:|| ||

Sa-vitakko sa-vicāro samādhi,||
avitakko vicāra-matto samādhi,||
avitakko avicāro sāmādhi.|| ||

[3.51][pts][bodh][olds] Apare pi tayo samādhi:|| ||

Suññato samādhi,||
animitto samādhi,||
a-p-paṇihito samādhi.|| ||

[3.52][pts][bodh][olds] Tīṇi soceyyāni:|| ||

Kāya-soceyyaṃ,||
vacī-soceyyaṃ,||
mano-soceyyaṃ.|| ||

[3.53][pts][bodh][olds] [220] Tīṇi moneyyāni:|| ||

Kāya-moneyyaṃ,||
vacī-moneyyaṃ,||
mano-moneyyaṃ.|| ||

[3.54][pts][bodh][olds] Tīṇi kosallāni:|| ||

Āya-kosallaṃ||
apāya-kosallaṃ||
upāya-kosallaṃ.|| ||

[3.55][pts][bodh][olds] Tayo madā:|| ||

Ārogya-mado,||
yebbana-mado,||
jīvita-mado.|| ||

[3.56][pts][bodh][olds] Tīṇādhipateyyāni:|| ||

Attādhipateyyaṃ,||
lokādhipateyyaṃ,||
Dhammādhipateyyaṃ.|| ||

[3.57][pts][bodh][olds] Tīṇi kathā-vatthūni:|| ||

Atītaṃ vā addhānaṃ ārabbha kathaṃ katheyya:||
'Evaṃ ahosi atītaṃ addhānan' ti|| ||

Anāgataṃ vā addhānaṃ ārabbha kathaṃ katheyya:||
'Evaṃ bhavissati anāgataṃ addhānan' ti.|| ||

Etarahi vā pacc'uppannaṃ adhānaṃ ārabbha kathaṃ katheyya:||
'Evaṃ hoti etarahi pacc'uppannaṃ' ti.|| ||

[3.58][pts][bodh][olds] Tisso vijjā:|| ||

Pubbe-nivāsānu-s-sati-ñāṇaṃ vijjā,||
sattāṇaṃ cut'ūpapāte ñāṇaṃ vijjā,||
āsavānaṃ khaye ñāṇaṃ vijjā.|| ||

[3.59][pts][bodh][olds] Tayo vihārā:|| ||

Dibbo vihāro,||
Brahma-vihāro,||
ariyo vihāro.|| ||

[3.60][pts][bodh][olds] Tīṇi pāṭihāriyāni:|| ||

Iddhi-pāṭihāriyā,||
ādesanā-pāṭihāriyaṃ,||
anusāsanī-pāṭihāriyaṃ.|| ||

Ime kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
tayo Dhammo sammad-akkhāto.|| ||

Tattha sabbeh'eva saṅgāyitabbaṃ||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ||
addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṃ.


 [Ones and Twos]  [Threes]  [Fours]  [Fives]  [Sixes]  [Sevens]  [Eights]  [Nines]  [Tens]


Contact:
E-mail
Copyright Statement