Dīgha Nikāya
Sutta 33
Saṅgīti Suttantaṃ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
[221] Atthi kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
cattāro dhammo sammad-akkhāto.|| ||
Tattha sabbeh'eva saṅgāyitabbaṃ||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ||
addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṃ.|| ||
[4.01][pts][wlsh][olds] Cattāro sati-paṭṭhānā:|| ||
Idh'āvuso bhikkhu||
kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ,||
vedanāsu vedānānupassī viharati||
ātāpi sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ,||
citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ,||
dhammesu Dhamm'ānupassī viharati||
ātāpi sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||
[4.02][pts][wlsh][olds] Cattāro samma-p-padhānā:|| ||
Idh'āvuso bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.||
Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.||
Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.||
Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||
[4.03][pts][wlsh][olds] Cattāro iddhi-pādā:|| ||
Idh'āvuso bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||
Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||
Viriya-samādhi-padhāna- [222] saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti. Vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhipadāṃ bhāveti.|| ||
[4.04][pts][wlsh][olds] Cattāri jhānāni:|| ||
Idh'āvuso bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ1 upasampajja viharati.|| ||
Vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti,||
yan taṃ ariyā ācikkhanti: 'Upekkhako satimā sukha-vihārī' ti tatiya-jjhānaṃ upasampajja viharati.|| ||
Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbe va somanassa-domanassānaṃ atthaṅgamā adukkham asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||
[4.05][pts][wlsh][olds] Catasso samādhi-bhāvana:|| ||
Atth'āvusā samādhi-bhāvanā bhāvitā bahulī-katā diṭṭha-dhamma-sukha-vihārāya saṃvaṭṭati.|| ||
Atth'āvuso samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassana-paṭilābhāya saṃvaṭṭati.|| ||
Atth'āvuso samādhi-bhāvanā bhāvitā bahulī-katā sati-sampajaññāya saṃvaṭṭati.|| ||
Atth'āvuso samādhi-bhāvanā bhāvitā bahul-īkatā āsavānaṃ khayāya saṃvaṭṭati.|| ||
Katamā c'āvuso samādhi-bhāvanā bhāvitā bahulī-katā diṭṭha-dhamma-sukha-vihārāya saṃvaṭṭati?|| ||
Idh'āvuso bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||
Vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti,||
yan taṃ ariyā ācikkhanti 'upekkhako satimā sukha-vihārī'ti taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||
Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubb'eva somanassa-domanassānaṃ atthaṅgamā adukkha-m-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||
Ayaṃ [223] āvuso samādhi-bhāvanā bhāvitā bahulī-katā diṭṭha-dhamma-sukha-vihārāya saṃvaṭṭati.|| ||
Katamā c'āvuso samādi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassana-paṭilābhāya saṃvaṭṭati?|| ||
Idh'āvuso bhikkhu āloka-saññaṃ manasi-karoti,||
divā-saññaṃ adhiṭṭhāti yathā divā tathā rattiṃ yathā rattiṃ tathā divā.|| ||
Iti vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||
Ayaṃ āvuso samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassana-paṭilābhāya saṃvaṭṭati.|| ||
Katamā c'āvuso samādhi-bhāvanā bhāvitā bahulī-katā sati-sampajaññāya saṃvaṭṭati?|| ||
Idh'āvuso bhikkhuno viditā'vedanā uppajjanti.|| ||
Viditā upaṭṭhahanti,||
viditā
abbhatthaṃ gacchanti,||
viditā saññā uppajjanti,||
viditā upaṭṭhahanti,||
viditā||
abbhatthaṃ gacchanti.|| ||
Viditā vitakkā uppajjanti,||
viditā upaṭṭhahanti,||
viditā||
abbhatthaṃ gacchanti.|| ||
Ayaṃ āvuso samādhi-bhāvanā bhāvitā bahulī-katā sati-sampajaññāya saṃvaṭṭati.|| ||
Katamā c'āvuso samādhi-bhāvanā bhāvitā bahulī-katā āsavānaṃ khayāya saṃvaṭṭati?|| ||
Idh'āvuso bhikkhu pañcasu upādāna-k-khandhesu udaya-b-bay-ā-nupassī viharati.|| ||
'Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅgamo.|| ||
Iti vedanā,||
iti vedanāsu samudayo,||
iti vedanāssu atthaṅgamo.|| ||
Iti saññā,||
iti saññā samudayo,||
iti saññā atthaṅgamo|| ||
Iti saṅkhārā,||
iti saṅkhāro samudayo,||
iti saṅkhāro atthaṅgamo.|| ||
Iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅgamo.|| ||
Ayaṃ āvuso samādhi-bhāvanā bhāvitā bahulī-katā āsavānaṃ khayāya saṃvaṭṭati.|| ||
[4.6][pts][wlsh][olds] Catasso appamaññā:|| ||
Idh'āvuso bhikkhu mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||
Iti uddham [224] adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Idh'āvuso bhikkhu karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||
Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Idh'āvuso bhikkhu muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||
Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Idh'āvuso bhikkhu upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||
Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati
[4.07][pts][wlsh][olds] Cattāro āruppa:|| ||
Idh'āvuso bhikkhu sabbaso rūpa-saññānaṃ samatikkamā paṭigha-saññānaṃ attha-gamā nānatta-saññānaṃ amanasikārā 'Ananto ākāso' ti Ākāsanañ-c'āyatanaṃ upasampajja viharati,||
sabbaso Ākāsanañ-c'āyatanaṃ samatikkamma 'Anantaṃ viññāṇan' ti.|| ||
Viññāṇañ-c'āyatanaṃ upasampajja viharati,||
abbaso Viññāṇañ-c'āyatanaṃ samatikkamma 'n'atthi kiñcī'ti Ākiñcaññ'āyatanaṃ upasampajja viharati,||
abbaso Ākiñcaññ'āyatanaṃ samatikkamma N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||
[4.08][pts][wlsh][olds] Cattāri apassenāni:|| ||
Idh'āvuso bhikkhu saṅkhāy'ekaṃ paṭisevati,||
saṅkhāy'ekaṃ adhivāseti,||
saṅkhāy'ekaṃ parivajjeti,||
saṅkhāy'ekaṃ vinodeti.|| ||
[4.09][pts][wlsh][olds] Cattāro ariya-vaṃsā:|| ||
Idh'āvuso bhikkhu santuṭṭho hoti itarītarena cīvarena,||
itar'ītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādī,||
na ca,||
cīvara-hetu anesanaṃ appaṭirūpaṃ āpajjati,||
aladdhā ca cīvaraṃ na paritassati,||
laddhā ca cīvaraṃ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati,||
tāya ca pana itar'ītara-cīvara-santuṭṭhiyā n'ev'attān-ukkaṃseti na paraṃ vambheti.|| ||
Yo hi tattha dakkho analaso sampajāno patissato,||
yaṃ [225] vuccat'āvuso bhikkhu porāṇe aggaññe ariya-vaṃse ṭhito.|| ||
Puna ca paraṃ āvuso bhikkhu santuṭṭho hoti itarītarena piṇḍa-pātena,||
itar'ītara-piṇḍa-pāta-santuṭhiyā ca vaṇṇa-vādī,||
na ca piṇḍa-pāta-hetu anesanaṃ appaṭirūpaṃ āpajjati,||
aladdhā ca piṇḍa-pātaṃ na paritassati,||
laddhā ca piṇḍa-pātaṃ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñajati,||
tāya ca pana itar'ītara-piṇḍa-pāta-santuṭṭhiyā n'ev'attānukkaṃseti na paraṃ vamheti.|| ||
Yo hi tattha dakkho hoti analaso sampajāno patissato,||
ayaṃ vuccat'āvuso bhikkhu porāṇe aggaññe ariya-vaṃse ṭhito.|| ||
Puna ca paraṃ āvuso bhikkhu santuṭṭho hoti itarītarena sen'āsanena,||
itar'ītara-sen'āsana-santuṭhiyā ca vaṇṇa-vādī,||
na ca sen'āsana-hetu anesanaṃ appaṭirūpaṃ āpajjati,||
aladdhā ca sen'āsanaṃ na paritassati,||
laddhā ca sen'āsanaṃ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñajati,||
tāya ca pana itar'ītara-sen'āsana-santuṭṭhiyā n'ev'attānukkaṃseti na paraṃ vamheti.|| ||
Yo hi tattha dakkho hoti analaso sampajāno patissato,||
ayaṃ vuccat'āvuso bhikkhu porāṇe aggaññe ariya-vaṃse ṭhito.|| ||
Puna ca paraṃ āvuso bhikkhu pahān-ā-rāmo hoti pahāna-rato bhāvan-ā-rāmo hoti bhāvanā-rato,||
tāya ca pana pahān-ā-rāmatāya pahāna-ratiyā bhāvan-ā-rāmatāya bhāvanā-ratiyā n'eva attān-ukkaṃseti na paraṃ vamehati.|| ||
Yo hi tattha dakkho analaso sampajāno patissato,||
ayaṃ vuccat'āvuso bhikkhu porāṇe aggaññe ariya-vaṃse ṭhito.|| ||
[4.10][pts][wlsh][olds] Cattāri padhānāni:|| ||
Saṃvara-padhānaṃ,||
pahāna-padhānaṃ,||
bhāvana-padhānaṃ,||
anurakkhana-padhānaṃ.|| ||
Katamañ c'āvuso saṃvara-padhānaṃ?|| ||
Idh'āvuso bhikkhu cakkhunā rūpaṃ disvā na nimitta-g-gāhī hoti nānuvyañjana-ggāhī,||
yatvādhi-karaṇam etaṃ cakkhu'ndriyaṃ [226] asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāyassaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati cakkhudriyaṃ,||
cakkhu'ndriye saṃvarāyaṃ āpajjati.|| ||
Sotena saddaṃ sutvā na nimitta-g-gāhī hoti nānubyañjana-g-gāhī,||
yatvādhi-karaṇam etaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāyassaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati sot'indriyaṃ,||
sotendriye saṃvaraṃ āpajjati.|| ||
Ghānena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti nānubyañjana-g-gāhī,||
yatvādhi-karaṇam etaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāyassaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati ghānendriyaṃ,||
ghān'endriye saṃvaraṃ āpajjati.|| ||
Jivhāya rasaṃ sāyitvā na nimitta-g-gāhī hoti nānubyañjana-g-gāhī,||
yatvādhi-karaṇam etaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāyassaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati jivh'indriyaṃ,||
jivh'indriye saṃvaraṃ āpajjati.|| ||
Kāyena phoṭṭhabbaṃ phusitvā na nimitta-g-gāhī hoti nānubyañjana-g-gāhī,||
yatvādhi-karaṇam etaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāyassaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati kāy'indriyaṃ,||
kāy'indriye saṃvaraṃ āpajjati.|| ||
Manasā dhammaṃ viññāya na nimitta-g-gāhī hoti nānubyañjana-g-gāhī,||
yatvādhi-karaṇam etaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāyassaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati man'indriyaṃ,||
man'indriye saṃvaraṃ āpajjati.|| ||
Idaṃ vuccat'āvuso saṃvara-p-padhānaṃ.|| ||
Katamañ c'āvuso pahāna-padhānaṃ?|| ||
Idh'āvuso bhikkhu uppannaṃ kāma-vitakkaṃ nādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṃ gameti,||
uppannaṃ vyāpāda-vitakkaṃ nādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṃ gameti,||
uppannaṃ vihiṃsā-vitakkaṃ nādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṃ gameti,||
uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṃ gameti.|| ||
Idaṃ vuccat'āvuso pahāna-p-padhānaṃ.|| ||
Katamañ c'āvuso bhāvana-padhānaṃ?|| ||
Idh'āvuso bhikkhu sati-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.|| ||
Dhamma-vicaya-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.|| ||
Viriya-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.|| ||
Pīti-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.|| ||
Passaddhi-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.|| ||
Samādhi-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.|| ||
Upekkhā-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-pariṇāmiṃ.|| ||
Idaṃ vuccat'āvuso bhāvana-padhānaṃ.|| ||
Katamañ c'āvuso anurakkhaṇā-padhānaṃ?|| ||
Idh'āvuso bhikkhu uppannaṃ bhaddakaṃ samādhi-nimittaṃ anurakkhati atthika-saññaṃ pulavaka-saññaṃ vinīlaka-saññaṃ vicchiddaka-saññaṃ uddhumātaka-saññaṃ.|| ||
Idaṃ vuccat'āvuso anurakkhana-padhāna
[4.11][pts][wlsh][olds] Cattāri ñāṇāni:|| ||
Dhamme ñāṇaṃ,||
anvaye ñāṇaṃ,||
paricchede ñāṇaṃ,||
sammuti-ñāṇaṃ."
[227][4.12][pts][wlsh][olds] Aparāni pi cattāri ñāṇāni:|| ||
Dukkhe ñāṇaṃ,||
samudaye ñāṇaṃ,||
nirodhe ñāṇaṃ,||
magge ñāṇaṃ.|| ||
[4.13][pts][wlsh][olds] Cattāri sot'āpattiyaṅgāni:|| ||
Sappurisa-saṃ-sevo,||
sad'Dhamma-savaṇaṃ,||
yoniso-mana-sikāro,||
dhammānu-dhamma-paṭipatti.|| ||
[4.14][pts][wlsh][olds] Cattāri Sot'āpannassa aṅgāni:|| ||
Idh'āvuso ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā arahaṃ SammāSamBuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||
Dhamme avecca-p-pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā Dhammo sandiṭṭhiko akāliko ehi-passiko opanayiko paccattaṃ veditabbo viṅgñūhī' ti.|| ||
Saṅghe avecca-p-pasādena samannāgato hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka Saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni,||
aṭṭha purisa-puggalā,||
eso Bhagavato sāvaka-saṅgho āhuṇeyyo pāhuṇeyayā dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-kkhettaṃ lokassā' ti.|| ||
Ariya-kantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparām-aṭṭhehi samādhi-saṃvaṭṭa-nikehi.|| ||
[4.15][pts][wlsh][olds] Cattāri sāmañña-phalāni:|| ||
Sot'āpatti-phalaṃ,||
Sakad-āgāmi-phalaṃ,||
Anāgāmi-phalaṃ,||
Arahatta-phalaṃ.|| ||
[228][4.16][pts][wlsh][olds] Catasso dhātuyo:|| ||
Paṭhavi-dhātu,||
āpo-dhātu,||
tejo-dhātu,||
vāyo-dhātu.|| ||
[4.17][pts][wlsh][olds] Cattāro āhārā:|| ||
Kabalīkāro āhāro,||
oḷāriko vā sukhumo vā,||
phasso dutiyo,||
mano-sañcetanā tatiyā,||
viññāṇaṃ catutthaṃ.|| ||
[4.18][pts][wlsh][olds] Catasso viññāṇa-ṭ-ṭhitiyo:|| ||
Rūpūpayaṃ vā āvuso viññāṇaṃ tiṭṭha-mānaṃ tiṭṭhati,||
rūp-ā-rammaṇaṃ rūpa-p-patiṭṭhaṃ nand'upasecanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjati.|| ||
Vedan'ūpayaṃ vā āvuso viññāṇaṃ tiṭṭha-mānaṃ tiṭṭhati,||
vedanārammaṇaṃ vedana-p-patiṭṭhaṃ nandūpasecanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjati.|| ||
Saññ'ūpayaṃ vā āvuso viññāṇaṃ tiṭṭha-mānaṃ tiṭṭhati,||
saññārammaṇaṃ saññāppatiṭṭhaṃ nandūpasecanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjati.|| ||
Saṅkhār'ūpayaṃ vā āvuso viññāṇaṃ tiṭṭha-mānaṃ tiṭṭhati,||
saṅkhārammaṇaṃ saṅkhāra-p-patiṭṭhaṃ nandūpasecanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjati.|| ||
[4.19][pts][wlsh][olds] Cattāri agati-gamanāni:|| ||
Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati.|| ||
[4.20][pts][wlsh][olds] Cattāro taṇhuppādā:|| ||
Cīvara-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
Piṇḍapāta-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
Senāsana-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
Iti bhav-ā-bhava-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
[4.21][pts][wlsh][olds] Catasso paṭipadā:|| ||
Dukkhā paṭipadā dandhābhiññā,||
dukkhā paṭipadā khippābhiññā,||
sukhā paṭipadā dandhābhiññā,||
sukhā paṭipadā khippābhiññā.|| ||
[229][4.22][pts][wlsh][olds] Aparā pi catasso paṭipadā:[1]|| ||
Akkhamā paṭipadā,||
khamā paṭipadā,||
damā paṭipadā,||
samā paṭipadā.|| ||
[4.23][pts][wlsh][olds] Cattāri dhamma-padāni:|| ||
Anabhijjhā dhamma-padaṃ,||
avyāpādo dhamma-padaṃ,||
sammā-sati dhamma-padaṃ,||
sammā-samādhi dhamma-padaṃ.|| ||
[4.24][pts][wlsh][olds] Cattāri dhamma-samādānāni:|| ||
Atth'āvuso dhamma-samādānaṃ pacc'uppanna dukkhañ c'eva āyatiñ ca dukkha-vipākaṃ
Atth'āvuso dhamma-samādānaṃ pacc'uppanna dukkhaṃ āyatiṃ ca sukha-vipākaṃ.|| ||
Atth'āvuso dhamma-samādānaṃ pacc'uppanna sukhaṃ āyatiṃ ca dukkha-vipākaṃ.|| ||
Atth'āvuso dhamma-samādānaṃ pacc'uppanna sukhañcava āyatiṃ ca sukha-vipākaṃ.|| ||
[4.25][pts][wlsh][olds] Cattāro dhamma-k-khandhā:|| ||
Sīla-kkhavdho,||
samādhi-k-khandho,||
paññā-k-khandho,||
vimutti-k-khandho.|| ||
[4.26][pts][wlsh][olds] Cattāri balāni:|| ||
Viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||
[4.27][pts][wlsh][olds] Cattāri adhiṭ-ṭhānāni:|| ||
Paññā-adiṭṭhānaṃ,||
saccādhiṭṭhānaṃ,||
cāgādhiṭṭhānaṃ,||
upasamādhiṭṭhānaṃ.|| ||
[4.28][pts][wlsh][olds] Cattāri pañha-vyākaraṇā:|| ||
Ekaṃsa-vyākaraṇīyo pañho,||
vibhajja-vyākaraṇīyo pañho,||
paṭipucchā-vyākaraṇīyo pañho,||
ṭhapaṇīyo pañho.|| ||
[230][4.29][pts][wlsh][olds] Cattārī kammāni:|| ||
Atth'āvuso kammaṃ kaṇhaṃ kaṇha-vipākaṃ.|| ||
Atth'āvuso kammaṃ sukkaṃ sukka-vipākaṃ.|| ||
Atth'āvuso kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ.|| ||
Atth'āvuso kammaṃ akanhaṃ asukkaṃ akanha-asukka-vipākaṃ kamma-k-khayāya saṃvaṭṭati.|| ||
[4.30][pts][wlsh][olds] Cattāro sacchi-karaṇīyā dhammā:|| ||
Pubbe-nivāso satiyā sacchi-karaṇīyo.|| ||
Cutūpapāto cakkhunā sacchi-karaṇiyo.|| ||
Aṭṭha vimokkhā kāyena sacchi-karaṇīyā.|| ||
Āsavānaṃ khayo paññāya sacchi-karaṇīyo.|| ||
[4.31][pts][wlsh][olds] Cattāro oghā:|| ||
Kāmogho,||
bhavogho,||
diṭṭhogho,||
avijjogho.|| ||
[4.32][pts][wlsh][olds] Cattāro yogā:|| ||
Kāma-yogo,||
bhava-yogo,||
diṭṭhi-yogo,||
avijjā-yogo.|| ||
[4.33][pts][wlsh][olds] Cattāro visaṃ-yogā:|| ||
Kāma-yoga-visaṃ-yogo,||
bhava-yoga-visaṃ-yogo,||
diṭṭhi-yoga-visaṃ-yogo,||
avijjā-yoga-visaṃ-yogo.|| ||
[4.34][pts][wlsh][olds] Cattāro ganthā:|| ||
Abhijjhā kāya-gantho,||
vyāpādo kāya-gantho,||
sīla-b-bata-parāmāso kāya-gantho,||
idaṃ-saccābhiniveso kāya-gatho.|| ||
[4.35][pts][wlsh][olds] Cattāri upādānāni:|| ||
Kām'ūpadānaṃ,||
diṭṭh'upādānaṃ,||
sīla-b-bat'ūpādānaṃ,||
att'avād'ūpādānaṃ.|| ||
[4.36][pts][wlsh][olds] Catasso yoniyo:|| ||
Aṇḍa-ja-yoni,||
jalābu-ja-yoni,||
saṃseda-ja-yoni,||
opapātika-yoni.|| ||
[231][4.37][pts][wlsh][olds] Catasso gabbhāvakkanatiyo:|| ||
Idh'āvuso ekacco asampajāno c'eva mātu kucchiyam okkamati,||
asampajāno mātu kucchismiṃ ṭhāti,||
asampajāno mātu kucchismā ni-k-khamati.|| ||
Ayaṃ paṭhamā gabbhāvakkanti.|| ||
Puna ca paraṃ āvuso idh'ekacco sampajāno hi kho mātu kucchiṃ okkamati,||
asampajāno mātu kucchismiṃ ṭhāti,||
asampajāno mātu kucchismā ni-k-khamati.|| ||
Ayaṃ dutiyā gabbhāvakkanti.|| ||
Puna ca paraṃ āvuso idh'ekacco sampajāno mātu kucchiṃ okkamati,||
sampajāno mātu kucchismiṃ ṭhāti,||
asampajāno mātu kucchismā ni-k-khamati.|| ||
Ayaṃ tatiyā gabbhāvakkanti.|| ||
Puna ca paraṃ āvuso idh'ekacco sampajāno c'eva mātu kucchiṃ okkamati,||
sampajāno mātu kucchismiṃ ṭhāti,||
sampajāno mātu kucchismā ni-k-khamati.|| ||
Ayaṃ catutthā gabbhāvakkanti.|| ||
[4.38][pts][wlsh][olds] Cattāro atta-bhāva-paṭilābhā:|| ||
Atth'āvuso atta-bhāva-paṭilābho yasmiṃ atta-bhāva-paṭilābhe atta-sañcetanā yeva kamati no para-sañcetanā.|| ||
Atth'āvuso atta-bhāva-paṭilābho yasmiṃ atta-bhāva-paṭilābhe para-sañcetanā yeva kamati no atta-sañcetanā.|| ||
Atth'āvuso atta-bhāva-paṭilābho yasmiṃ atta-bhāva-paṭilābhe atta-sañcetanā c'eva kamati para-sañcetanā ca.|| ||
Atth'āvuso atta-bhāva-paṭilābho yasmiṃ atta-bhāva-paṭilābhe n'eva atta-sañcetanā kamati no para-sañcetanā.|| ||
[4.39][pts][wlsh][olds] Catasso dakkhiṇā-visuddhiyo:|| ||
Atth'āvuso dakkhiṇā dāyakato visujjhati no paṭiggāhakato.|| ||
Atth'āvuso dakkhiṇā paṭiggāhakato visujjhati no dāyakato.|| ||
Atth'āvuso dakkhiṇā n'eva dāyakato visujjhati [232] no paṭiggāhakato.|| ||
Atth'āvuso dakkhiṇā dāyakato c'eva visujjhati paṭiggāhakato ca.|| ||
[4.40][pts][wlsh][olds] Cattāri saṅgaha-vatthūni:|| ||
Dānaṃ,||
peyyavajjaṃ,||
attha-cariyaṃ,||
samān'attatā.|| ||
[4.41][pts][wlsh][olds] Cattāro anariya-vohārā:|| ||
Musā-vādo,||
pisuṇā vācā,||
pharusā vācā,||
sampha-p-palāpo.|| ||
[4.42][pts][wlsh][olds] Cattāro ariya-vohārā:|| ||
Musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharāsāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī.|| ||
[4.43][pts][wlsh][olds] Apare pi cattāro anariya-vohārā:|| ||
Adiṭṭhe diṭṭha-vāditā,||
assute suta-vāditā,||
amute muta-vāditā,||
aviññāte viññāta-vāditā.|| ||
[4.44][pts][wlsh][olds] Apare pi cattāro ariya-voharā:|| ||
Adiṭṭhe adiṭṭha-vāditā,||
assute a-s-suta-vāditā,||
amute amuta-vāditā,||
aviññāte aviññāta-vāditā.|| ||
[4.45][pts][wlsh][olds] Apare pi cattāro anariya-vohārā:|| ||
Diṭṭhe adiṭṭha-vāditā,||
sute a-s-suta-vāditā,||
mute amuta-vāditā,||
viññāte aviññāta-vāditā.|| ||
[4.46][pts][wlsh][olds] Apare pi cattāro ariya-vohārā:|| ||
Diṭṭhe diṭṭha-vāditā,||
sute suta-vāditā,||
mute muta-vāditā,||
viññāte viññāta-vāditā.|| ||
[4.47][pts][wlsh][olds] Cattāro puggalā:|| ||
Idh'āvuso ekacco puggalo attan-tapo hoti atta-paritāpanānuyogam anuyutto.|| ||
Idh'āvuso ekacce puggalo paran-tapo hoti para-paritāpanānuyogam anuyutto.|| ||
Idh'āvuso ekacco puggalo attan-tapo ca hoti atta-paritāpanānuyogam anuyutto,||
paran-tapo ca para-paritāpanānuyogam anuyutto.|| ||
Idh'āvuso ekacco puggalo n'eva attan-tapo hoti na atta-paritāpanānuyogam anuyutto na paran-tapo na para-paritāpanuyogam anuyutto.|| ||
So anattan-tapo aparan- [233] tapo diṭṭhe'va dhamme nicchāto nibbuto sītī-bhuto sukha-paṭisaṃvedi brahma-bhutena attanā viharati.|| ||
[4.48][pts][wlsh][olds] Apare'pi cattāro puggalā:|| ||
Idh'āvuso ekacco puggalo atta-hitāya paṭipanno hoti no para-hitāya.|| ||
Idh'āvuso ekacco puggalo para-hitāya paṭipanno hoti no atta-hitāya.|| ||
Idh'āvuso ekacco puggalo n'eva atta-hitāya paṭipanno hoti na para-hitāya.|| ||
Idh'āvuso ekacco puggalo atta-hitāya c'eva paṭipanno hoti para-hitāya ca.|| ||
[4.49][pts][wlsh][olds] Apare pi cattāro puggalā:|| ||
Tamo tama parāyano,||
tamo joti-parāyano,||
joti tama-parāyano,||
joti joti-parāyano.|| ||
[4.50][pts][wlsh][olds] Apare pi cattāro puggalā:|| ||
Samaṇa-m-acalo,||
samaṇa-padumo,||
samaṇa-puṇḍariko,||
samaṇa-sukhumālo.|| ||
Ime kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
cattāro dhammo sammad-akkhāto.|| ||
Tattha sabbeh'eva saṅgāyitabbaṃ||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ||
addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṃ.
[Ones and Twos] [Threes] [Fours] [Fives] [Sixes] [Sevens] [Eights] [Nines] [Tens]