Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga

Sutta 23

Saṅkhāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[122]

[1][pts][bodh][upal][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Tayo'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame tayo?|| ||

Idha bhikkhave ekacco puggalo||
savyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāroti,||
savyāpajjhaṃ vacī-saṅkhāraṃ abhisaṅkhāroti,||
savyāpajjhaṃ mano-saṅkhāraṃ abhisaṅkhāroti.|| ||

So savyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjhaṃ vacī-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjhaṃ mano-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjhaṃ lokaṃ uppajjati.|| ||

Tam enaṃ savyāpajjhaṃ lokaṃ upapannaṃ||
samānaṃ savyāpajjhā phassā phusanti.|| ||

So savyāpajjhehi phassehi phuṭṭho||
samāno savyāpajjhaṃ vedanaṃ vediyati ekanta-dukkhaṃ,||
seyyathā pi sattā Nerayikā.|| ||

Idha pana bhikkhave ekacco puggalo||
avyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāroti,||
avyāpajjhaṃ vacīsaṅkāraṃ abhisaṅkhāroti,||
avyāpajjhaṃ mano-saṅkhāraṃ abhisaṅkhāroti.|| ||

So avyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāritvā||
avyāpajjhaṃ vacī-saṅkhāraṃ abhisaṅkhāritvā||
avyāpajjhaṃ mano-saṅkhāraṃ abhisaṅkhāritvā||
avyāpajjhaṃ lokaṃ uppajjati.|| ||

Tam enaṃ avyāpajjhaṃ lokaṃ upapannaṃ samānaṃ avyāpajjhā phassā phusanti.|| ||

So avyāpajjhehi phassehi phuṭṭho||
samāno avyāpajjhaṃ vedanaṃ vediyati ekanta-sukhaṃ,||
seyyathā pi devā Subhakiṇṇā.|| ||

Idha pana bhikkhave ekacco puggalo||
savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṃ abhisaṅkhāroti,||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṃ abhisaṅkhāroti,||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṃ abhisaṅkhāroti.|| ||

So savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyā- [123] pajjham pi mano-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi lokaṃ uppajjati.|| ||

Tam enaṃ savyāpajjham pi avyāpajjham pi lokaṃ upapannaṃ samānaṃ savyāpajjhā pi avyāpajjhā pi phassā phusanti.|| ||

So savyāpajjhehi pi avyāpajjhehi pi phassehi phuṭṭho||
samāno savyāpajjham pi avyāpajjham pi||
vedanaṃ vediyati vokiṇṇaṃ sukha-dukkhaṃ,||
seyyathā pi manussā,||
ekacce ca devā,||
ekacce ca vinipātikā.|| ||

Ime kho bhikkhave tayo puggalā santo saṃvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement