Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga

Sutta 36

Catu-Mahārāja Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[142]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Aṭṭhamiyaṃ bhikkhave pakkhassa Catunnaṃ Mahārājānaṃ amaccā pārisajjā imaṃ lokaṃ anuvicaranti,||
kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṃ upavasanti,||
paṭijāgaranti,||
puññāni karontī.|| ||

Cātuddasi bhikkhave pakkhassa Catunnaṃ Mahārājānaṃ puttā imaṃ lokaṃ anuvicaranti,||
kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule [143] jeṭṭhāpacāyino uposathaṃ upavasanti,||
paṭijāgaranti,||
puññāni karontī.|| ||

Tad ahu bhikkhave uposathe paṇṇarase Cattāro Mahārājā sāmaṃ yeva imaṃ lokaṃ anuvicaranti,||
kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṃ upavasanti,||
paṭijāgaranti,||
puññāni karontī.|| ||

Sace bhikkhave appakā honti manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṃ upavasanti,||
paṭijāgaranti,||
puññāni karon.|| ||

Tam enaṃ bhikkhave Cattāro Mahārājā devānaṃ Tāvatiṃsānaṃ sudhammāyaṃ sabhāyaṃ sanni-sinnānaṃ sanni-patitānaṃ ārocenti:|| ||

'Appakā kho mārisā manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṃ upavasanti,||
paṭijāgaranti,||
puññāni karontī' ti.|| ||

Tena hi bhikkhave devā Tāvatiṃsā anatta-manā honti:|| ||

'Dibbā vata bho kāyā parihāyissanti paripūrissanti Asurākāyā' ti.|| ||

Sace pana bhikkhave bahū honti manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṃ upavasanti,||
paṭijāgaranti,||
puññāni karontī.|| ||

Tam enaṃ bhikkhave Cattāro Mahārājāno devānaṃ Tāvatiṃsānaṃ sudhammāyaṃ sabhāyaṃ sanni-sinnānaṃ sanni-patitānaṃ ārocenti:|| ||

'Bahū kho mārisā manussā manussesu matteyyā petteyyā sāmaññā buhmaññā kule jeṭṭhāpacāyino uposathaṃ upavasanti,||
paṭijāgaranti,||
puññāni karontī' ti.|| ||

Tena hi bhikkhave devā Tāvatiṃsā atta-manā honti:|| ||

'Dibbā vata bho kāyā paripūrissantī,||
parihāyissanti Asurākāyā'" ti.|| ||

 


Contact:
E-mail
Copyright Statement