Aŋguttara-Nikāya
III. Tika Nipāta
VII. Mahā Vagga
Sutta 61
Titthāyatanādi Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] Evaɱ me sutaɱ.|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
'Bhikkhavo' ti.|| ||
'Bhadante' ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
Tīṇ'imānī bhikkhave titthāyatanāni,||
yāni paṇḍitehi samanuyuñjiyamānāni samanugāhiyamānānī samanubhāsiyamānāni param pi gantvā akiriyāya saṇṭhahantī.|| ||
Katamāni tīṇi?|| ||
Santi bhikkhave eke samaṇa-brāhmaṇā evaɱ-vādino evaɱ-diṭṭhino:|| ||
'Yaɱ kiñcāyaɱ purisa-puggalo paṭisaŋvedeti||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā,||
sabbaɱ taɱ pubbekatahetu' ti.|| ||
Santi, bhikkhave, eke samaṇa-brāhmaṇā evaɱ-vādino evaɱ-diṭṭhino:|| ||
'Yaɱ kiñcāyaɱ purisa-puggalo paṭisaŋvedeti||
sukhaɱ vā||
dukkhaɱ vā,||
adukkha-m-asukhaɱ vā,||
sabbaɱ taɱ issaranimmāṇahetu' ti.|| ||
Santi, bhikkhave, eke samaṇa-brāhmaṇā evaɱ-vādino evaɱ-diṭṭhino:|| ||
'Yaɱ kiñcāyaɱ purisa-puggalo paṭisaŋvedeti||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā,||
sabbaɱ taɱ ahetu-a-p-paccayā' ti.|| ||
[2][wood][than][bodh][olds]Tatra, bhikkhave, ye te samaṇa-brāhmaṇā evaɱ-vādino evaɱ-diṭṭhino —|| ||
'Yaɱ kiñcāyaɱ purisa-puggalo paṭisaŋvedeti||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā,||
sabbaɱ taɱ pubbe katahetu' ti,|| ||
tyāhaɱ upasankamitvā evaɱ vadāmi:|| ||
Saccaɱ kira tumhe āyasmanto evaɱ-vādino evaɱ-diṭṭhino:|| ||
'Yaɱ kiñcāyaɱ purisa-puggalo paṭisaŋvedeti||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā,||
sabbaɱ taɱ pubbekata hetu' ti?|| ||
Te ce me evaɱ puṭṭhā āmā ti paṭijānanti.|| ||
[174] Tyāhaɱ evaɱ vadāmi:|| ||
'Tena h'āyasmanto pāṇāti-pātino bhavissanti pubbe katahetu,||
adinn'ādāyino bhavissanti pubbe katahetu,||
abrahma-cārino bhavissanti pubbe katahetu,||
musā-vādino bhavissanti pubbe katahetu,||
pisunavācā bhavissanti pubbe katahetu,||
pharusavācā bhavissanti pubbe katahetu,||
samphappalāpino bhavissanti pubbe katahetu,||
abhijjhāluno bhavissanti pubbe katahetu,||
vyāpanna-cittā bhavissanti pubbe katahetu,||
micchā-diṭṭhikā bhavissanti pubbe katahetu.|| ||
Pubbe kataɱ kho pana bhikkhave sārato paccāga-c-chataɱ na hoti chando vā vāyāmo vā,||
idaɱ vā karaṇīyaɱ idaɱ vā akaraṇīyan' ti.|| ||
Iti karaṇīyā karaṇiye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaɱ anārakkhānaɱ viharataɱ na hoti paccattaɱ saha-dhammiko samaṇavādo.|| ||
Ayaɱ kho me bhikkhave tesu samaṇa-brāhmaṇesu evaɱ-vādisu evaɱ-diṭṭhisu paṭhamo saha-dhammiko niggaho hoti.|| ||
[3][wood][than][olds]Tatra, bhikkhave, ye te samaṇa-brāhmaṇā evaɱ-vādino evaɱ-diṭṭhino:|| ||
'Yaɱ kiñcāyaɱ purisa-puggalo paṭisaŋvedeti||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā,||
sabbaɱ taɱ issaranimmāhetu' ti,|| ||
tyāhaɱ upasankamitvā evaɱ vadāmi:|| ||
Saccaɱ kira tumhe āyasmanto evaɱ-vādino evaɱ-diṭṭhino:|| ||
'Yaɱ kiñcāyaɱ purisa-puggalo paṭisaŋvedeti||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā,||
sabbaɱ taɱ issaranimmāṇahetu' ti?|| ||
Te ce me evaɱ puṭṭhā āmā ti paṭijānanti.|| ||
Tyāhaɱ evaɱ vadāmi:|| ||
'Tena h'āyasmanto pāṇāti-pātino bhavissanti issaranimmāṇahetu,||
adinn'ādāyino bhavissanti issaranimmāṇahetu,||
abrahma-cārino bhavissanti issaranimmāṇahetu,||
musā-vādino bhavissanti issaranimmāṇahetu,||
pisunavācā bhavissanti issaranimmāṇahetu,||
pharusavācā bhavissanti issaranimmāṇahetu,||
samphappalāpino bhavissanti issaranimmāṇahetu,||
abhijjhāluno bhavissanti issaranimmāṇahetu,||
vyāpanna-cittā bhavissanti issaranimmāṇahetu,||
micchā-diṭṭhikā bhavissanti issaranimmāṇahetu.|| ||
Issaranimmāṇaɱ kho pana bhikkhave sārato paccāga-c-chataɱ na hoti chando vā vāyāmo vā,||
idaɱ vā karaṇīyaɱ idaɱ vā akaraṇīyan' ti.|| ||
Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhīyamāne muṭṭhassatīnaɱ anārakkhānaɱ viharataɱ na hoti paccattaɱ saha-dhammiko samaṇavādo.|| ||
Ayaɱ kho me bhikkhave tesu samaṇa-brāhmaṇesa evaɱ-vādisu evaɱ-diṭṭhisu dutiyo saha-dhammiko niggaho hoti.|| ||
[175] [4][wood][than][olds]Tatra, Bhikkave ye te samaṇa-brāhmaṇā evaɱ-vādino evaɱ-diṭṭhino:|| ||
'Yaɱ kiñcāyaɱ purisa-puggalo paṭisaŋvedeti||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā,||
sabbaɱ taɱ ahetu-a-p-paccayā' ti,|| ||
Tyāhaɱ upasankamitvā evaɱ vadāmi:|| ||
Saccaɱ kira tumhe āyasmanto evaɱ-vādino evaɱ-diṭṭhino:|| ||
'Yaɱ kiñcāyaɱ purisa-puggalo paṭisaŋvedeti||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā,||
sabbaɱ taɱ ahetu-a-p-paccayā' ti?|| ||
Te ce me evaɱ puṭṭhā āmā ti paṭijānanti.|| ||
Tyāhaɱ evaɱ vadāmi:|| ||
'Tena h'āyasmanto pāṇāti-pātino bhavissanti ahetu-a-p-paccayā,||
dinnādāyino bhavissanti ahetu-a-p-paccayā,||
abrahma-cārino bhavissanti ahetu-a-p-paccayā,||
musā-vādino bhavissanti ahetu-a-p-paccayā,||
pisunavācā bhavissanti ahetu-a-p-paccayā,||
pharusavācā bhavissanti ahetu-a-p-paccayā,||
samphappalāpino bhavissanti ahetu-a-p-paccayā,||
abhijjhāluno bhavissanti ahetu-a-p-paccayā,||
vyāpanna-cittā bhavissanti ahetu-a-p-paccayā,||
micchā-diṭṭhikā bhavissanti ahetu-a-p-paccayā.|| ||
Ahetuɱ appaccayaɱ kho pana bhikkhave sārato paccāga-c-chataɱ na hoti chando vā vāyāmo vā,||
idaɱ vā karaṇīyaɱ,||
idaɱ vā akaraṇīyan' ti.|| ||
Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaɱ anārakkhānaɱ viharataɱ na hoti pacattaɱ saha-dhammiko samaṇavādo.|| ||
Ayaɱ kho me bhikkhave tesu samaṇa-brāhmaṇesu evaɱ-vādisu evaɱ-diṭṭhisu tatiyo saha-dhammiko niggaho hoti.|| ||
Imāni ko bhikkhave tīṇi titthāyatanāni:|| ||
Yāni tāni paṇḍtehi samanuyuñjiyamānāni samanugāhiyamānāni samanubhāsiyamānāni param pi gantvā akiriyāya saṇṭhahanti.|| ||
[5][wood][than][olds] Ayaɱ kho pana bhikkhave mayā dhammo desito aniggahīto asaŋkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi.|| ||
Katamo ca bhikkhave mayā dhammo desito aniggahīto asaŋkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi?|| ||
Imā cha dhātuyo ti bhikkhave mayā dhammo desito aniggahīto asaŋkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi.|| ||
Imāni cha phassāyatanānī ti bhikkhave mayā dhammo desito aniggahīto asaŋkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi.|| ||
Ime aṭṭhārasa manopavicārā ti bhikkhave mayā dhammo desito aniggahīto asaŋkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi.|| ||
Imāni cattāri ariya-saccānī ti bhikkhave mayā dhammo desito aniggahito asaŋkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi.|| ||
[61.6][wood][than][olds] Imā cha dhātuyo ti bhikkhave mayā dhammo desita aeniggahīto asaŋkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhī ti:|| ||
Iti kho pan'etaɱ vuttaɱ.|| ||
Kiñ c'etaɱ paṭicca vuttaɱ?|| ||
chaḷy'imā [176] bhikkhave dhātuyo:|| ||
Paṭhavīdhātu,||
āpo-dhātu,||
tejo-dhātu,||
vāyo-dhātu,||
ākāsa-dhātu,||
viññāṇadhātu.|| ||
Imā cha dhātuyoti bhikkhave mayā dhammo desito aniggahito asaŋkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhī ti.|| ||
Iti yaɱ taɱ vuttaɱ,||
idam etaɱ paṭicca vuttaɱ.|| ||
[7][wood][than][olds] Imāni cha phassāyatanānī ti bhikkhave mayā dhammo desito aniggahīto asaɱkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhī ti.|| ||
Iti kho pan'etaɱ vuttaɱ|| ||
Kiñ c'etaɱ paṭicca vuttaɱ?|| ||
Cha-y-imāni bhikkhave phassāyatanāni:|| ||
Cakkhuɱ phassāyatanaɱ,||
sotaɱ phassāyatanaɱ,||
ghāṇaɱ phassāyatanaɱ,||
jivhā phassāyatanaɱ,||
kāyo phassāyatanaɱ,||
mano phassāyatanaɱ.|| ||
Imāni cha phassāyatanānīti bhikkhave mayā dhammo desito aniggahīto asaŋkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhī ti.|| ||
Iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.|| ||
[8][wood][than][olds] Ime aṭṭhārasa manopavicārā ti bhikkhave māya dhammo desito aniggahīto asaŋkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi vuññūhītu.|| ||
Iti kho pan'etaɱ vuttaɱ|| ||
Kiñ c'etaɱ paṭicca vuttaɱ?|| ||
Cakkhunaɱ rūpaɱ disvā somanassaṭṭhānīyaɱ rūpaɱ upavicarati,||
domanassaṭṭhānīyaɱ rūpaɱ upavicarati,||
upekkhāṭṭhānīyaɱ rūpaɱ upavicarati.|| ||
Sotena saddaɱ sutvā somanassaṭṭhānīyaɱ saddaɱ upavicarati,||
domanassaṭṭhānīyaɱ saddaɱ upavicarati,||
upekkhāṭṭhānīyaɱ saddaɱ upavicarati.|| ||
Ghāneṇa gandhaɱ ghāyitvā somanassaṭṭhānīyaɱ gandhaɱ upavicarati,||
domanassaṭṭhānīyaɱ gandhaɱ upavicarati,||
upekkhāṭṭhānīyaɱ gandhaɱ upavicarati.|| ||
Jivhāya rasaɱ sāyitvā somanassaṭṭhānīyaɱ rasaɱ upavicarati,||
domanassaṭṭhānīyaɱ rasaɱ upavicarati,||
upekkhāṭṭhānīyaɱ rasaɱ upavicarati.|| ||
Kāyena phoṭṭhabbaɱ phusitvā somanassaṭṭhānīyaɱ phoṭṭhabba upavicarati,||
domanassaṭṭhānīyaɱ phoṭṭhababaɱ upavicarati,||
upekkhāṭṭhānīyaɱ pheṭṭhabbaɱ upavicarati.|| ||
Manasā dhammaɱ viññāya somanassaṭṭhānīyaɱ dhammaɱ upavicarati,||
domanassaṭṭhānīyaɱ dhammaɱ upavicarati,||
upekkhāṭṭhānīyaɱ dhammaɱ upavicarati.|| ||
Ime aṭṭhārasa manopavicārāti bhikkhave mayā dhammo desito aniggahīto asaŋkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhī ti.|| ||
Iti yan taɱ vuttaɱi||
dame taɱ paṭicca vuttaɱ.|| ||
[9][wood][than][olds] Imāni cattāri ariya-saccānī ti bhikkhave mayā dhammo desito aniggahīto asaŋakiliṭṭho anupavajje appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhī ti.|| ||
Iti kho pan'etaɱ vuttaɱ.|| ||
Kiñ c'etaɱ paṭicca vuttaɱ?|| ||
Channaɱ bhikkhave dhātunaɱ upādāya gabbhassāvakkanti hoti,||
okkantiyā sati nāma-rūpaɱ,||
nāma-rūpa paccayā saḷāyatanaɱ,||
saḷāyatana paccayā phasso,||
phassa paccayā vedanā.|| ||
Vediyamānassa kho pan'āhaɱ bhikkhave||
idaɱ dukkhan ti paññā-pemi.|| ||
Ayaɱ dukkha-samudayo ti paññā-pemi.|| ||
Ayaɱ dukkha-nirodho ti paññā-pemi.|| ||
Ayaɱ dukkha-nirodha-gāminī paṭipadā ti paññā-pemi.|| ||
[10][wood][than][olds] Katamañ ca bhikkhave dukkhaɱ ariya-saccaɱ?|| ||
Jāti pi dukkā,||
jarā pi dukkhā,||
vyādi pi dukkho,||
maraṇam [177] pi dukkhaɱ,||
soka-parideva dukkha-domanass'upāyāsā pi dukkhā,||
yam p'icchaɱ na labhati,||
tam pi dukkhaɱ.|| ||
Saŋkittena pañc'ūpādāna-k-khandhā dukkhā.|| ||
Idaɱ vuccati bhikave dukkhaɱ ariya-saccaɱ.|| ||
[11][wood][than][olds] Katamañ ca bhikkhave dukkha-samudayaɱ ariya-saccaɱ?|| ||
Avijjā-paccayā sankhārā,||
sankhāra-paccayā viñṇaɱ,||
viññāṇa-paccayā nāma-rūpaɱ,||
nāma-rūpa-paccāya saḷāyatanaɱ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaɱ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarāmaryaɱ soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
Idaɱ vuccati bhikkave dukkhasamdayaɱ ariya-saccaɱ.|| ||
[12][wood][than][olds] Katamañ ca bhikkhave dukkha-nirodhaɱ ariya-saccaɱ?|| ||
Avijjāya tv'eva asesavirāga-nirodhā saŋakhāra-nirodho,||
sankhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodo,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaɱ soka-parideva-dukkha-domanass'-upāyāsā nirujjhantī.|| ||
Evam etassa kelavalassa dukkha-k-khandhassa nirodo hoti.|| ||
Idaɱ vuccati bhikkhave dukkha-nirodhaɱ ariya-saccaɱ.|| ||
[13][wood][than][olds] Katamañ ca bhikkhave dukkha-nirodha-gāminī paṭipadā ariya-saccaɱ?|| ||
Ayam eva Ariyo Aṭṭhaŋgiko Maggo,||
seyyath'idaɱ:|| ||
Sammā diṭṭhi,||
sammā saŋkappo,||
sammā vācā,||
sammā kammanto,||
sammā ājivo,||
sammā vāyāmo,||
sammā sati,||
sammā samādhi.|| ||
Idaɱ vuccati bhikkhave dukkha-nirodha-gāminī paṭipadā ariya-saccaɱ.|| ||
Imāni cattāri ariya-saccānī ti bhikkhave mayā dhammo desito aniggahito asaliŋkiṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhī ti.|| ||
Iti yan taɱ vuttaɱ,||
idam etaɱ paṭicca vuttan ti.|| ||