Aṅguttara-Nikāya
					III. Tika Nipāta
					IX. Samaṇa Vagga
					Sutta 85
Paṭhama Sikkha Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṃ me sutaṃ.|| ||
Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Sādhikam idaṃ bhikkhave diyaḍḍha-sikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati,||
					yattha attha-kāmā kula-puttā sikkhanti.|| ||
Tisso imā bhikkhave sikkhā,||
					yatth'etaṃ sabbaṃ samodhānaṃ gacchati.|| ||
Katamā tisso?|| ||
Adhisīla-sikkhā,||
					adhicitta-sikkhā,||
					adhipaññā-sikkhā.|| ||
Imā ko bhikkhave tisso sikkhā,||
					yatth'etaṃ sabbaṃ samodhānaṃ gacchati.|| ||
§
2. Idha, bhikkhave, bhikkhū sīlesu paripūra-kārī hoti,||
					samādhismiṃ mattaso kārī||
					paññāya mattaso kārī.|| ||
So yāni tāni khuddānudhuddakāni sikkhā-padāni||
					tāni āpajjati pi||
					vuṭṭhāti pi.|| ||
Taṃ kissa hetu?|| ||
Na hi m'ettha bhikkhave abhabbatā vuttā.|| ||
Yāni kho tani sikkhā-padāni ādibrahma-cariyikāni brahma-ciraya-sāruppāni,||
					tattha dhūvasīlo ca hoti||
					ṭhitha-sīlo ca||
					samādāya sikkhati sikkhā-padesu.|| ||
■
So tiṇṇaṃ saṃyojanānaṃ [232] parikkhayā Sotāpanno hoti||
					avinipāta-dhammo niyato sambodhi-parāyaṇo.|| ||
§
3. Idha pana bhikkhave bhikkhū sīlesu paripūra-kārī hoti||
					samādhismiṃ mattaso kārī,||
					paññāya mattaso kārī.|| ||
So yāni tāni khuddānukhuddakāni sukkhāpadāni||
					tāni āpajjati pi||
					vuṭṭhāti pi.|| ||
Taṃ kissa hetu?|| ||
Na hi m'ettha bhikkhave abhabbatā vuttā.|| ||
Yāni kho tāni sikkhā-padāni ādibrahma-cariyikāni Brahma-cariyasāruppāni,||
					tattha dhūvasīlo ca hoti||
					ṭhitha-sīlo ca||
					samādāya sikkhati sikkhā-padesu.|| ||
■
So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāga-dosa-mohānaṃ tanuttā sakadāgimi hoti||
					sakid eva imāṃ lokaṃ āganthvā dukkhassa antaṃ karoti.|| ||
§
4. Idha pana bhikkhave bhikkhū silesu paripūra-kārī hoti||
					samādhismiṃ paripūra kārī||
					paññāya mattaso kārī.|| ||
So yāni tāni khuddānudhuddakāni sikkhā-padāni||
					tāni āpaññati pi||
					vuṭṭhāti pi.|| ||
Taṃ kissa hetu?|| ||
Na hi m'ettha bhikkhave abhabbatā vuttā.|| ||
Yāni kho tāni sikkhā-padāni ādibrahma-cariyikāni Brahma-cariyasāruppāni,||
					tattha dhuvasīlo ca hoti||
					ṭhitasīlo ca||
					samādāya sikkhati sikkhā-padesu.|| ||
■
So pañcannaṃ oram-bhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti||
					tattha-parinibbāyī anāvattidhammo tasmā lokā.|| ||
§
5. Idha pana bhikkhave bhikkhu sīlesu paripūra-kārī hoti,||
					samādhismiṃ paripūra kārī||
					paññāya paripūra kārī.|| ||
So yāni tāni khuddānukhuddakāni sikkhā-padāni,||
					tāni āpajjati pi||
					vuṭṭhāti pi.|| ||
Taṃ kissa hetu?|| ||
Na hi m'ettha bhikkhave abhabbatā vuttā.|| ||
Yāni kho tāni sikkhā-padāni ādibrahma-cariyikāni buhmacariyasāruppāni,||
					tattha dhuvasīlo ca hoti||
					ṭhitasīli ca||
					samādāya sikkhati sikkhā-padesu.|| ||
So āsavānaṃ khayā anāsavaṃ||
					cetāvimuttiṃ||
					paññā-vimuttiṃ||
					diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
					upasampajja viharati.|| ||
Iti kho bhikkhave padesaṃ padesakārī ārādheti||
					paripūraṃ paripūra-kārī.|| ||
Avañjhāni tvevāhaṃ bhikkhave sikkhā-padāni vadāmī" ti.|| ||
[ed1] See the Outline comparing Suttas 85-86-87.