Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga

Sutta 102

Assāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[260]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"No ce taṃ bhikkhave loke assādo abhavissa,||
na-y-idaṃ sattā loke sārajjeya yuṃ.|| ||

Yasmā ca kho bhikkhave atthi loke assādo,||
tasmā sattā loke sārajjanati.|| ||

No ce taṃ bhikkhave loke ādīnavo abhavissa,||
na-y-idaṃ sattā loke nibbindeyyuṃ.|| ||

Yasmā ca kho bhikkhave atthi loke ādīnavo,||
tasmā sattā loke nibbindanti.|| ||

No ce taṃ bhikkhave loke nissaraṇaṃ abhavissa,||
na-y-idaṃ sattā loke nissareyyuṃ.|| ||

Yasmā ca kho bhikkhave atthi loke nissaraṇaṃ,||
tasmā sattā lokambhā nissaranti.|| ||

 

§

 

Yāva kīvañ cā bhikkhave sattā lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ na abbhaññāsuṃ,||
n'eva tāva bhikkhave sattā sa-devake lokā sa-Mārake sa-brahmake -||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya nissaṭā visaṃyuttā vippamuttā vimariyādikatena cetasā vihariṃsu.|| ||

Yato ca kho bhikkhave sattā lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ abbhaññāsuṃ,||
atha bhikkhave sattā sa-devake lokā sa-Mārake sa-brahmake -||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya nissaṭā visaṃyuttā vippamuttā vimariyādikatena cetasā viharantī ti.|| ||

 

§

 

Ye hi keci, bhikkhave,||
samaṇā vā brāhmaṇā vā lokassa assādañ ca assādato ādīnavañ ca ādanavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ na-p-pajānanti,||
na me te kho bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇa-sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā.|| ||

Na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā lokassa assādañ ca assādato ādīnavañ ca ādanavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ pajānanti,||
te kho bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇa-sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā.|| ||

Te ca pan'āyasmanto sāmaññ'atthañ ca vā brahmaññ'atthañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement