Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga

Sutta 110

Catuttha Nidāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[265]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave nidānāni kammānaṃ samudāyāya.|| ||

Katamāni tīṇī?|| ||

Atīte bhikkhave chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando na jāyati.|| ||

Anāgate bhikkhave chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando na jāyati.|| ||

Paccuppanne bikkhave chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando na jāyati.|| ||

 

§

 

2. Kathañ ca bhikkhave atīte chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando na jāyati?|| ||

Atītānaṃ bhikkave chanda-rāga-ṭ-ṭhānīyānaṃ dhammānaṃ āyatiṃ vipākaṃ pajānāti.|| ||

Āyatiṃ vipātaṃ viditvā tad abhinivaddheti.|| ||

Tad abhinivaddhetvā cetasā abhivirāchetvā paññāya ativijjha passati.|| ||

Evaṃ kho bhikkhave atīte chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando na jāyati.|| ||

3. Kathañ ca bhikkhave anāgate chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando na jāyati?|| ||

Anāgatānaṃ bhikkave chanda-rāga-ṭ-ṭhānīyānaṃ dhammānaṃ āyatiṃ vipākaṃ pajānāti.|| ||

Āyatiṃ vipātaṃ viditvā tad abhinivaddheti.|| ||

Tad abhinivaddhetvā cetasā abhivirāchetvā paññāya ativijjha passati.|| ||

Evaṃ kho bhikkhave anāgate chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando na jāyati.|| ||

4. Kathañ ca bhikkhave pacc'uppanne chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando na jāyati?|| ||

Paccuppannānaṃ bhikkave chanda-rāga-ṭ-ṭhānīyānaṃ dhammānaṃ āyatiṃ vipākaṃ pajānāti.|| ||

Āyatiṃ vipātaṃ viditvā tad abhinivaddheti.|| ||

Tad abhinivaddhetvā cetasā abhivirāchetvā paññāya ativijjha passati.|| ||

Evaṃ kho bhikkhave paccupanne chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando na jāyati.|| ||

Imāni ko bhikkhave tīni nidānāni kammānaṃ samudayāyāti.|| ||

Sambodhi Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement