Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga

Sutta 122

Bhaṇḍana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[275]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Yassaṃ bhikkhave disāyaṃ bhikkhū bhaṇḍana-jātā kalaha-jātā vivādāpannā añña-maññaṃ mukha-sattīhi vitu-dantā viharanti,||
mana-sikātum pi me esā bikkhave disā na phāsu hoti,||
pageva gantuṃ.|| ||

Niṭṭhaṃ ettha gacchāmi:|| ||

'Addhā te āyasmanto tayo dhamme pajahiṃsu,||
tayo dhamme bahulī-m-akaṃsu' ti.|| ||

Katame tayo dhamme pajahiṃsu?|| ||

Nekkhamma-vitakkaṃ,||
avyāpāda-vitakkaṃ,||
avihiṃsā-vitakkaṃ.|| ||

Ime tayo dhamme pajahiṃsu.|| ||

Katame tayo dhamme bahulī-m-akaṃsu?|| ||

Kāma-vitakkaṃ,||
vyāpāda-vitakkaṃ,||
vihiṃsā-vitakkaṃ.|| ||

Ime tayo dhamme bahulī-m-akaṃsu|| ||

Yassaṃ bhikkhave disāyaṃ bhikkhū bhaṇḍana-jātā kalaha-jātā vivādāpannā añña-maññaṃ mukhasattihi vitu-dantā viharanti,||
mana-sikātum pi me esā bhikkhave disā na phāsu hoti,||
pageva gantuṃ.|| ||

Niṭṭham ettha gacchāmi:|| ||

'Addhā te āyasmanto ime tayo dhamme pajahiṃsu' ti.|| ||

 

§

 

Ime tayo dhamme bahulī-m-akaṃsu.|| ||

Yassaṃ bhikakhave disāyaṃ bhikkhū samaggā sammo-damānā aviva-damānā khīrodakī-bhūtā añña-maññaṃ piya-cakkhūhi sampassantā viharanti.|| ||

Gantum pi me esā bikkhave disā phāsu hoti||
pageva mana-sikātuṃ.|| ||

Niṭṭhamettha gacchāmi:|| ||

'Addhā te āyasmanto ime tayo dhamme pajahiṃsu,||
ime tayo dhamme bahulī-m-akaṃsu' ti.|| ||

Katame tayo dhamme pajahiṃsu?|| ||

[276] Kāma-vitakkaṃ,||
vyāpāda-vitakkaṃ,||
vihiṃsā-vitakkaṃ.|| ||

Ime tayo dhamme pajahiṃsu.|| ||

Katame tayo dhamme bahulī-m-akaṃsu?|| ||

Nekkhamma-vitakkaṃ,||
avyāpāda-vitakkaṃ||
avihiṃsā-vitakkaṃ.|| ||

Ime tayo dhamme bahulī-m-akaṃsu.|| ||

Yassa bhikkhave disāyaṃ bhikkhū samaggā sammoda-mānā avivada-mānā khīrodakī-bhūtā añña-maññaṃ piyacakkhūhi sampassantā viharanti,||
gantum pi me esā bhikkhave disā phāsu hoti||
pageva mana-sikātuṃ.|| ||

Niṭṭhamettha gacchāmi:|| ||

'Addhā te āyasmanto ime tayo dhamme pajahiṃsu,||
ime tayo dhamme bahulamakaṃsū'ti" ti.

 


Contact:
E-mail
Copyright Statement