Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XVI. Acelaka Vagga

Sutta 163

Rāga Peyyālaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

For a fully rolled out version of this Peyyālaṃ see the M. Olds translation.

 


[299]

[1][pts][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Rāgassa bhikkhave abhiññāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Suññato samādhi,||
animitto samādhi,||
appaṇihito samādhi|| ||

Rāgassa bikkhave pariññāya,||
pari-k-khayāya,||
pahāṇāya,||
khayāya,||
vayāya,||
virāgāya,||
nirodhāya,||
cāgāya,||
paṭinissaggaya ime tayo dhammā bhāvetabbā.|| ||

 

§

 

[2][olds] Dosassa bhikkhave abhiññāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Suññato samādhi,||
animitto samādhi,||
appaṇihito samādhi|| ||

Dosassa bikkhave pariññāya,||
pari-k-khayāya,||
pahāṇāya,||
khayāya,||
vayāya,||
virāgāya,||
nirodhāya,||
cāgāya,||
paṭinissaggaya ime tayo dhammā bhāvetabbā.|| ||

 

§

 

[3][olds] Mosassa bhikkhave abhiññāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Suññato samādhi,||
animitto samādhi,||
appaṇihito samādhi|| ||

Mosassa bikkhave pariññāya,||
pari-k-khayāya,||
pahāṇāya,||
khayāya,||
vayāya,||
virāgāya,||
nirodhāya,||
cāgāya,||
paṭinissaggaya ime tayo dhammā bhāvetabbā.|| ||

 

§

 

[4][olds] Kodhassa bhikkhave abhiññāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Suññato samādhi,||
animitto samādhi,||
appaṇihito samādhi|| ||

Kodhassa bikkhave pariññāya,||
pari-k-khayāya,||
pahāṇāya,||
khayāya,||
vayāya,||
virāgāya,||
nirodhāya,||
cāgāya,||
paṭinissaggaya ime tayo dhammā bhāvetabbā.|| ||

 

§

 

[5][olds] Upanāhassa bhikkhave abhiññāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Suññato samādhi,||
animitto samādhi,||
appaṇihito samādhi|| ||

Upanāhassa bikkhave pariññāya,||
pari-k-khayāya,||
pahāṇāya,||
khayāya,||
vayāya,||
virāgāya,||
nirodhāya,||
cāgāya,||
paṭinissaggaya ime tayo dhammā bhāvetabbā.|| ||

 

§

 

[6][olds] Makkhassa bhikkhave abhiññāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Suññato samādhi,||
animitto samādhi,||
appaṇihito samādhi|| ||

Makkhassa bikkhave pariññāya,||
pari-k-khayāya,||
pahāṇāya,||
khayāya,||
vayāya,||
virāgāya,||
nirodhāya,||
cāgāya,||
paṭinissaggaya ime tayo dhammā bhāvetabbā.|| ||

 

§

 

[7][olds] Paḷāhassa bhikkhave abhiññāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Suññato samādhi,||
animitto samādhi,||
appaṇihito samādhi|| ||

Paḷāhassa bikkhave pariññāya,||
pari-k-khayāya,||
pahāṇāya,||
khayāya,||
vayāya,||
virāgāya,||
nirodhāya,||
cāgāya,||
paṭinissaggaya ime tayo dhammā bhāvetabbā.|| ||

 

§

 

[8][olds] Issāya bhikkhave abhiññāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Suññato samādhi,||
animitto samādhi,||
appaṇihito samādhi|| ||

Issāya bikkhave pariññāya,||
pari-k-khayāya,||
pahāṇāya,||
khayāya,||
vayāya,||
virāgāya,||
nirodhāya,||
cāgāya,||
paṭinissaggaya ime tayo dhammā bhāvetabbā.|| ||

 

§

 

[9][olds] Macchiriyassa bhikkhave abhiññāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Suññato samādhi,||
animitto samādhi,||
appaṇihito samādhi|| ||

Macchiriyassa bikkhave pariññāya,||
pari-k-khayāya,||
pahāṇāya,||
khayāya,||
vayāya,||
virāgāya,||
nirodhāya,||
cāgāya,||
paṭinissaggaya ime tayo dhammā bhāvetabbā.|| ||

 

§

 

[10][olds] Māyāya bhikkhave abhiññāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Suññato samādhi,||
animitto samādhi,||
appaṇihito samādhi|| ||

Māyāya bikkhave pariññāya,||
pari-k-khayāya,||
pahāṇāya,||
khayāya,||
vayāya,||
virāgāya,||
nirodhāya,||
cāgāya,||
paṭinissaggaya ime tayo dhammā bhāvetabbā.|| ||

 

§

 

[11][olds] Sāṭheyyassa bhikkhave abhiññāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Suññato samādhi,||
animitto samādhi,||
appaṇihito samādhi|| ||

Sāṭheyyassa bikkhave pariññāya,||
pari-k-khayāya,||
pahāṇāya,||
khayāya,||
vayāya,||
virāgāya,||
nirodhāya,||
cāgāya,||
paṭinissaggaya ime tayo dhammā bhāvetabbā.|| ||

 

§

 

[12][olds] Thambhassa bhikkhave abhiññāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Suññato samādhi,||
animitto samādhi,||
appaṇihito samādhi|| ||

Thambhassa bikkhave pariññāya,||
pari-k-khayāya,||
pahāṇāya,||
khayāya,||
vayāya,||
virāgāya,||
nirodhāya,||
cāgāya,||
paṭinissaggaya ime tayo dhammā bhāvetabbā.|| ||

 

§

 

[13][olds] Sārambhassa bhikkhave abhiññāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Suññato samādhi,||
animitto samādhi,||
appaṇihito samādhi|| ||

Sārambhassa bikkhave pariññāya,||
pari-k-khayāya,||
pahāṇāya,||
khayāya,||
vayāya,||
virāgāya,||
nirodhāya,||
cāgāya,||
paṭinissaggaya ime tayo dhammā bhāvetabbā.|| ||

 

§

 

[14][olds] Mānassa bhikkhave abhiññāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Suññato samādhi,||
animitto samādhi,||
appaṇihito samādhi|| ||

Mānassa bikkhave pariññāya,||
pari-k-khayāya,||
pahāṇāya,||
khayāya,||
vayāya,||
virāgāya,||
nirodhāya,||
cāgāya,||
paṭinissaggaya ime tayo dhammā bhāvetabbā.|| ||

 

§

 

[15][olds] Atimānassa bhikkhave abhiññāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Suññato samādhi,||
animitto samādhi,||
appaṇihito samādhi|| ||

Atimānassa bikkhave pariññāya,||
pari-k-khayāya,||
pahāṇāya,||
khayāya,||
vayāya,||
virāgāya,||
nirodhāya,||
cāgāya,||
paṭinissaggaya ime tayo dhammā bhāvetabbā.|| ||

 

§

 

[16][olds] Madassa bhikkhave abhiññāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Suññato samādhi,||
animitto samādhi,||
appaṇihito samādhi|| ||

Madassa bikkhave pariññāya,||
pari-k-khayāya,||
pahāṇāya,||
khayāya,||
vayāya,||
virāgāya,||
nirodhāya,||
cāgāya,||
paṭinissaggaya ime tayo dhammā bhāvetabbā.|| ||

 

§

 

[17][olds] Pamādassa bhikkhave abhiññāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Suññato samādhi,||
animitto samādhi,||
appaṇihito samādhi|| ||

Pamādassa bikkhave pariññāya,||
pari-k-khayāya,||
pahāṇāya,||
khayāya,||
vayāya,||
virāgāya,||
nirodhāya,||
cāgāya,||
paṭinissaggaya ime tayo dhammā bhāvetabbā.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkū Bhagavato bhāsitaṃ abinandun" ti.|| ||

Tika-Nipāta

 


Contact:
E-mail
Copyright Statement