Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga

Sutta 5

Anusota Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[5]

[1] [pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Anusotagāmī puggalo,||
paṭisotagāmī puggalo,||
ṭhitatto puggalo,||
tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo.|| ||

Katamo ca bhikkhave anusotagāmī puggalo?|| ||

Idha, bhikkhave, ekacco puggalo kāme ca paṭisevati,||
pāpañ ca kammaṃ karoti.|| ||

Ayaṃ vuccati bhikkhave anusotagāmi puggalo.|| ||

Katamo ca bhikkhave paṭisotagāmī puggalo?|| ||

Idha, bhikkhave, ekacco puggalo kāme na paṭisevati,||
pāpañ ca kammaṃ na karoti,||
sahāpi dukkhena sahāpi domanassena assumukho pi rudamāno paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ carati.|| ||

Ayaṃ vuccati bhikkhave paṭisotagāmī puggalo.|| ||

Katamo ca bhikkhave ṭhitatto puggalo?|| ||

Idha, bhikkhave, ekacco puggalo pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti,||
tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||

Ayaṃ vuccati bhikkhave ṭhitatto puggalo.|| ||

Katamo ca bhikkhave puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo?|| ||

[6] Idha, bhikkhave, ekacco puggalo āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 

Ye keci kāmesu asaññatā janā||
avīta-rāgā idha kāma bhogino,||
Punappunaṃ jāti-jarūpagāmī te||
taṇhādhipannā anusotagāmino.||
Tasmā hi dhīro idh'upaṭṭhitā satī||
kāme ca pāpe ca aseva-māno,||
Sahāpi dukkhena paheyya kāme||
paṭisotagāmīti tam āhu puggalaṃ.|| ||

Yo ve kilesāni pahāya pañca||
paripuṇṇasekho apahānadhammo,||
Cetovasi-p-patto samāhitindriyo||
sa ve ṭhitatto ti naro pavuccati.||
Parovarā yassa samecca dhammā||
vidhūpitā atthagatā na santi,||
Sa vedagū vusitabrahma-cariyo||
lokantagū pāragato ti vuccatī.|| ||

 


Contact:
E-mail
Copyright Statement