Aṅguttara Nikāya
					Catukka Nipāta
					XXVI: Abhiññā Vagga
					Sutta 259
Arañña Senāsana Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
Catuhi bhikkhave dhammehi samannāgato bhikkhu nālaṃ araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevituṃ.|| ||
Katamehi catūhi?|| ||
Kāma-vitakkena,||
					vyāpāda-vitakkena,||
					vihiṃsā-vitakkena,||
					duppañño hoti jaḷo ela-mūgo.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu nālaṃ araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevitunti.|| ||
§
Catuhi bhikkhave dhammehi samannāgato bhikkhu alaṃ araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevituṃ.|| ||
Katamehi catūhi?|| ||
Nekkhamma-vitakkena,||
					avyāpāda-vitakkena,||
					avihiṃsā-vitakkena,||
					paññavā hoti ajaḷo anela-mūgo.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu alaṃ araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevitun ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search