Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga

Sutta 63

Nibbedhika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[410]

[1][pts][than][olds][1] Nibbedhika-pariyāyaṃ vo bhikkhave Dhamma-pariyāyaṃ desissāmi,||
taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

'Evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[2][pts][than][olds] Katamo ca so bhikkhave nibbedhika-pariyāyo dhamma-pariyāyo?|| ||

Kāmā bhikkhave veditabbā,||
kāmānaṃ nidāna-sambhavo veditabbo,||
kāmānaṃ vemattatā veditabbā,||
kāmānaṃ vipāko veditabbo,||
kāma-nirodho veditabbo,||
kāma-nirodha-gāminī-paṭipadā veditabbā.|| ||

Vedanā bhikkhave veditabbā,||
vedanānaṃ nidāna-sambhavo veditabbo,||
vedanānaṃ vemattatā veditabbā,||
vedanānaṃ vipāko veditabbo,||
vedanā-nirodho veditabbo,||
vedanā-nirodha-gāminī-paṭipadā veditabbā.|| ||

Saññā bhikkhave veditabbā,||
saññānaṃ nidāna-sambhavo veditabbo,||
saññānaṃ vemattatā veditabbā,||
saññānaṃ vipāko veditabbo,||
saññā-nirodho veditabbo,||
saññā-nirodha-gāminī-paṭipadā veditabbā.|| ||

Āsavā bhikkhave veditabbā,||
āsavānaṃ nidāna-sambhavo veditabbo,||
āsavānaṃ vemattatā veditabbā,||
āsavānaṃ vipāko veditabbo,||
āsava-nirodho veditabbo,||
āsava-nirodha-gāminī-paṭipadā veditabbā.|| ||

Kammaṃ bhikkhave veditabbā,||
kammānaṃ nidāna-sambhavo veditabbo,||
kammānaṃ vemattatā veditabbā,||
kammānaṃ vipāko veditabbo,||
kamma-nirodho veditabbo,||
kamma-nirodha-gāminī-paṭipadā veditabbā.|| ||

Dukkhaṃ bhikkhave veditabbā,||
dukkhassa nidāna-sambhavo veditabbo,||
dukkhassa vemattatā veditabbā,||
dukkhassa vipāko veditabbo,||
dukkha-nirodho veditabbo,||
dukkha-nirodha-gāminī-paṭipadā veditabbā.|| ||

 

§

 

[3][pts][than][olds] "Kāmā bhikkhave veditabbā,||
kāmānaṃ nidāna-sambhavo veditabbo,||
kāmānaṃ vemattatā veditabbā,||
kāmānaṃ vi- [411] pāko veditabbo,||
kāma-nirodho veditabbo,||
kāma-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||

Iti kho pan'etaṃ vuttaṃ.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Pañc'ime bhikkhave kāma-guṇā:||
cakkhu-viññeyyā rūpā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajaniyā.|| ||

Sota-viññeyyā saddā||
iṭṭhā kantā manāpā piya-saddā kām'upasaṃhitā rajanīyā.|| ||

Ghāna-viññeyyā gandhā||
iṭṭhā kantā manāpā piya-kandhā kām'ūpasaṃ-hitā rajaniyā.|| ||

Jivhā-viññeyyā rasā||
iṭṭhā kantā manāpā piya-rasā kām'upasaṃhitā rajaniyā.|| ||

Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā kantā manāpā piya-rūpā kām'upasaṃhitā rajaniyā.|| ||

Api ca kho bhikkhave n'ete kāmā,||
kāma-guṇā nām'ete ariyassa vinaye vuccanti.|| ||

Saṅkappa-rāgo purisassa kāmo.||
N'ete kāmā yāni citrāni loke.||
Saṅkappa-rāgo purisassa kāmo.||
Tiṭṭhanti citrāni tath'eva loke.||
Ath'ettha dhīrā vinayanti chandan ti.|| ||

[4][pts][than][olds] Katamo ca bhikkhave kāmānaṃ nidāna-sambhavo?|| ||

Phasso bhikkhave kāmānaṃ nidāna-sambhavo.|| ||

Katamā ca bhikkhave kāmānaṃ vemattatā?|| ||

Añño bhikkhave kāmo rūpesu,||
añño kāmo saddesu,||
añño kāmo gandhesu,||
añño kāmo rasesu,||
añño kāmo phoṭṭhabbesu.|| ||

Ayaṃ vuccati bhikkhave kāmānaṃ vemattatā.|| ||

Katamo ca bhikkhave kāmānaṃ vipāko?|| ||

Yaṃ kho bhikkhave kāmayamāno tajjaṃ tajjaṃ atta-bhāvaṃ abhinibbatteti puñña-bhāgiyaṃ vā apuñña-bhāgiyaṃ vā.|| ||

Ayaṃ vuccati bhikkhave kāmānaṃ vipāko.|| ||

Katamo ca bhikkhave kāma-nirodho?|| ||

Phassa-nirodho bhikkhave kāma-nirodho.|| ||

Ayam'eva Ariyo Āṭṭhaṅgiko Maggo kāma-nirodha-gāminī-paṭipadā, seyyath'idaṃ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā- [412] kammanto||
sammā ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yato ca kho bhikkhave ariya-sāvako evaṃ kāme pajānāti,||
evaṃ kāmānaṃ nidāna-sambhavaṃ pajānāti,||
evaṃ kāmānaṃ vemattataṃ pajānāti,||
evaṃ kāmānaṃ vipāka pajānāti,||
evaṃ kāmānaṃ nirodhaṃ pājānāti,||
evaṃ kāmānaṃ nirodha-gāmini-paṭipadaṃ pajānāti,||
so imaṃ nibbedhikaṃ Brahma-cariyaṃ pajānāti kāma-nirodhaṃ.|| ||

"Kāmā bhikkhave veditabbā,||
kāmānaṃ nidāna-sambhavo veditabbo,||
kāmānaṃ vemattatā veditabbā,||
kāmānaṃ vipāko veditabbo,||
kāma-nirodho veditabbo,||
kāma-nirodha-gāminī-paṭipadā veditabbā ti.|| ||

Iti yan taṃ vuttaṃ.|| ||

Idam etaṃ paṭicca vuttaṃ.|| ||

 

§

 

[5][pts][than][olds] "Vedanā bhikkhave veditabbā,||
vedanānaṃ nidāna-sambhavo veditabbo,||
vedanānaṃ vemattatā veditabbā,||
vedanānaṃ vipāko veditabbo,||
vedanā-nirodho veditabbo,||
vedanā-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||

Iti kho pan'etaṃ vuttaṃ.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Tisso imā bhikkhave vedanā,||
sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

[6][pts][than][olds] Katamo ca bhikkhave vedanānaṃ nidāna-sambhavo?|| ||

Phasso bhikkhave vedanānaṃ nidāna-sambhavo.|| ||

Katamā ca bhikkhave vedanānaṃ vemattatā?|| ||

Atthi bhikkhave sāmisā sukhā vedanā,||
atthi nirāmisā sukhā vedanā,||
atthi sāmisā dukkhā vedanā||
atthi nirāmisā dukkhā vedanā,||
atti sāmisā adukkha-m-asukhā vedanā,||
atthi nirāmisā adukkha-m-asukhā vedanā.|| ||

Ayaṃ vuccati bhikkhave vedanānaṃ vemattatā.|| ||

Katamo ca bhikkhave vedanānaṃ vipāko?|| ||

Yaṃ bhikkhave vediyamāno tajjaṃ tajjaṃ atta-bhāvaṃ abhinibbatteti puñña-bhāgiyaṃ vā apuñña-bhāgiyaṃ vā.|| ||

Ayaṃ vuccati bhikkhave vedanānaṃ vipāko.|| ||

Katamo ca bhikkhave vedanā-nirodho?|| ||

Phassa-nirodho bhikkhave vedanā-nirodho.|| ||

Ayam'eva Ariyo Āṭṭhaṅgiko Maggo vedanā-nirodha-gāminī-paṭipadā, seyyath'idaṃ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yato ca kho bhikkhave ariya-sāvako evaṃ vedanaṃ pajānāti,||
evaṃ vedanānam nidāna-sambhavaṃ pajānāti,||
evaṃ veda- [413] nānaṃ vemattataṃ pajānātiṃ,||
evaṃ vedanānaṃ vipākaṃ pajānāti,||
evaṃ vedanānaṃ nirodhaṃ1 pājānāti,||
evaṃ vedanā-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
so imaṃ nibbedhikaṃ Brahma-cariyaṃ pajānāti vedanā-nirodhaṃ.|| ||

"Vedanā bhikkhave veditabbā,||
vedanānaṃ nidāna-sambhavo veditabbo,||
vedanānaṃ vemattatā veditabbā,||
vedanānaṃ vipāko veditabbo,||
vedanā-nirodho veditabbo,||
vedanā-nirodha-gāminī-paṭipadā veditabbā ti.|| ||

Iti yan taṃ vuttaṃ.|| ||

Idam etaṃ paṭicca vuttaṃ.|| ||

 

§

 

[7][pts][than][olds] "Saññā bhikkhave veditabbā,||
saññānaṃ nidāna-sambhavo veditabbo,||
saññānaṃ vemattatā veditabbā,||
saññānaṃ vipāko veditabbo,||
saññā-nirodho veditabbo,||
saññā-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||

Iti kho pan'etaṃ vuttaṃ.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Cha yimā bhikkhave saññā:||
rūpa-saññā||
sadda-saññā||
gandha-saññā||
rasa-saññā||
phoṭṭhabba-saññā||
dhammā-saññā.|| ||

[8][pts][than][olds] Katamo ca bhikkhave saññānaṃ nidāna-sambhavo?|| ||

Phasso bhikkhave saññānaṃ nidāna-sambhavo.|| ||

Katamā ca bhikkhave saññānaṃ vemattatā?|| ||

Aññā bhikkhave saññā rūpesu,||
aññā saññā saddesu,||
aññā saññā gandhesu,||
aññā saññā rasesu,||
aññā saññā phoṭṭhabbesu,||
aññā saññā dhammesu.|| ||

Ayaṃ vuccati bhikkhave saññānaṃ vemattatā.|| ||

Katamo ca bhikkhave saññānaṃ vipāko?|| ||

Vohāra cepakkāhaṃ bhikkhave saññaṃ vadāmi.|| ||

Yathā yathā naṃ sañjānāti,||
tathā tathā voharati evaṃ saññi ahosinti.|| ||

Ayaṃ vuccati bhikkhave saññānaṃ vipāko.|| ||

Katamo ca bhikkhave saññā-nirodho?|| ||

Phassa-nirodho bhikkhave saññā-nirodho.|| ||

Ayam'eva Ariyo Āṭṭhaṅgiko Maggo saññā-nirodha-gāminī-paṭipadā, seyyath'idaṃ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yato ca kho bhikkhave ariya-sāvako evaṃ saññaṃ pajānāti,||
evaṃ saññānaṃ nidāna-sambhavaṃ pajānāti,||
evaṃ saññānaṃ [414] vemattataṃ pajānāti,||
evaṃ saññānaṃ vipākaṃ pajānāti,||
evaṃ saññā-nīrodhaṃ pajānāti,||
evaṃ saññā-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
so imaṃ nibbodhikaṃ Brahma-cariyaṃ pajānāti saññā-nirodhaṃ.|| ||

"Saññā bhikkhave veditabbā,||
saññānaṃ nidāna-sambhavo veditabbo,||
saññānaṃ vemattatā veditabbā,||
saññānaṃ vipāko veditabbo,||
saññā-nirodho veditabbo,||
saññā-nirodha-gāminī-paṭipadā veditabbā ti.|| ||

Iti yan taṃ vuttaṃ.|| ||

Idam etaṃ paṭicca vuttaṃ.|| ||

 

§

 

[9][pts][than][olds] "Āsavā bhikkhave veditabbā,||
āsavānaṃ nidāna-sambhavo veditabbo,||
āsavānaṃ vemattatā veditabbā,||
āsavānaṃ vipāko veditabbo,||
āsava-nirodho veditabbo,||
āsava-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||

Iti kho pan'etaṃ vuttaṃ.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Tayo me bhikkhave āsavā:||
kām'āsavo||
bhav'āsavo||
avijj-ā-savo.|| ||

[10][pts][than][olds] Katamo ca bhikkhave asavānaṃ nidāna sambhavo?|| ||

Avijjā bhikkhave āsavānaṃ nidāna-sambhavo.|| ||

Katamā ca bhikkhave āsavānaṃ vemattatā?|| ||

Atthi bhikkhave āsavā Niraya-gāminiyā,||
atthi āsavā tiracchāna-yoni-gāminiyā,||
atthi āsavā petti-visaya-gāminiyā,||
atthi āsavā manussa-loka-gāminiyā,||
atthi āsavā deva-loka-gāminiyā.|| ||

Ayaṃ vuccati bhikkhave āsavānaṃ vemattatā.|| ||

Katamo ca bhikkhave āsavānaṃ vipāko?|| ||

Yaṃ kho bhikkhave avijjā-gato tajjaṃ tajjaṃ atta-bhāvaṃ abhinibbatteti puñña-bhāgiyaṃ vā apuñña-bhāgiyaṃ vā.|| ||

Ayaṃ vuccati bhikkhave āsavānaṃ vipāko.|| ||

Katamo ca bhikkhave āsava-nirodho?|| ||

Avijjā-nirodho bhikkhave āsava-nirodho.|| ||

Ayam'eva Ariyo Āṭṭhaṅgiko Maggo āsava-nirodha-gāminī-paṭipadā, seyyath'idaṃ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yato ca ko bhikkhave ariya-sāvako evaṃ āsave pajānāti,||
evaṃ āsavanaṃ nidāna-sambhavaṃ pajānāti,||
evaṃ asavānaṃ vemattataṃ pajānāti,||
evaṃ evaṃ āsavānaṃ vemattataṃ pajānāti,||
evaṃ āsavānaṃ vipākaṃ pajānāti,||
evaṃ āsava-nirodhaṃ pajānāti,||
evaṃ āsava-nirodha-gāmini-paṭipadaṃ pajānāti,||
so imaṃ nibbadhikaṃ Brahma-cariyaṃ pajānāti āsava-nirodhaṃ.|| ||

[415] "Āsavā bhikkhave veditabbā,||
āsavānaṃ nidāna-sambhavo veditabbo,||
āsavānaṃ vemattatā veditabbā,||
āsavānaṃ vipāko veditabbo,||
āsava-nirodho veditabbo,||
āsava-nirodha-gāminī-paṭipadā veditabbā ti.|| ||

Iti yan taṃ vuttaṃ.|| ||

Idam etaṃ paṭicca vuttaṃ.|| ||

 

§

 

[11][pts][than][olds] "Kammaṃ bhikkhave veditabbā,||
kammānaṃ nidāna-sambhavo veditabbo,||
kammānaṃ vemattatā veditabbā,||
kammānaṃ vipāko veditabbo,||
kamma-nirodho veditabbo,||
kamma-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||

Iti kho pan'etaṃ vuttaṃ.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Cetan-ā-haṃ bhikkhave kammaṃ vadāmi,||
cetayitvā kammaṃ karoti kāyena vācāya manasā.|| ||

[12][pts][than][olds] Katamo ca bhikkhave kammānaṃ nidāna-sambhavo?|| ||

Phasso bhikkhave kammānaṃ nidānam-bhavo.|| ||

Katamā ca bhikkhave kammānaṃ vemattatā?|| ||

Atthi bhikkhave kammaṃ Niraya-vedaniyaṃ,||
atthi kammaṃ tiracchāna-yoni-gāminiyā,||
atti kammaṃ petti-visaya-vedaniyaṃ,||
atthi kammaṃ manussa-loka-vedaniyaṃ,||
atthi kammaṃ deva-loka-vedaniyaṃ.|| ||

Ayaṃ vuccati bhikkhave kammānaṃ vemattatā.|| ||

Katamo ca bhikkhave kammānaṃ vipāko?|| ||

Tividhāhaṃ bhikkhave kammānaṃ vipākaṃ vadāmi:||
diṭṭhe'va dhamme,||
upajje vā,||
apare vā pariyāye.|| ||

Ayaṃ vuccati bhikkhave kammānaṃ vipāko.|| ||

Katamo ca bikkhave kamma-nirodho?|| ||

Phassa-nirodho bhikkhave kamma-nirodho.|| ||

Ayam'eva Ariyo Āṭṭhaṅgiko Maggo kamma-nirodha-gāminī-paṭipadā, seyyath'idaṃ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yato ca kho bhikkhave ariya-sāvako evaṃ kammaṃ pajānāti,||
evaṃ kammāna nidāna-sambhavaṃ pajānāti,||
evaṃ kammānaṃ vemattataṃ pajānāti,||
evaṃ kammānaṃ vipākaṃ pajānāti,||
evaṃ kamma-nirodhaṃ pajānāti,||
evaṃ kamma-nirodha-gāmini-paṭipadaṃ pajānāti,||
so imaṃ nibbodhikaṃ Brahma-cariyaṃ pajānāti kamma-nirodhaṃ.|| ||

"Kammaṃ bhikkhave veditabbā,||
kammānaṃ nidāna-sambhavo veditabbo,||
kammānaṃ vemattatā veditabbā,||
kammānaṃ vipāko veditabbo,||
kamma-nirodho veditabbo,||
kamma- [416] nirodha-gāminī-paṭipadā veditabbā ti.|| ||

Iti yan taṃ vuttaṃ.|| ||

Idam etaṃ paṭicca vuttaṃ.|| ||

 

§

 

[13][pts][than][olds] "Dukkhaṃ bhikkhave veditabbā,||
dukkhassa nidāna-sambhavo veditabbo,||
dukkhassa vemattatā veditabbā,||
dukkhassa vipāko veditabbo,||
dukkha-nirodho veditabbo,||
dukkha-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||

Iti kho pan'etaṃ vuttaṃ.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Jāti pi dukkhā||
jarā pi dukkhā||
vyādhi pi dukkho||
maraṇam pi dukkhaṃ||
soka parideva-dukkha-domanass'upayāsā pi dukkhā||
yamp'icchaṃ na labhati tam pi dukkhaṃ,||
saṅkhittena pañc'upādāna-k-khandhā dukkhā.|| ||

[14][pts][than][olds] Katamo ca bhikkhave dukkhassa nidāna-sambhavo?|| ||

Taṇhā bhikkhave dukkhassa nidāna-sambhavo.|| ||

Katamā va bhikkhave dukkhassa vemattatā?|| ||

Atthi bhikkhave dukkhaṃ adhimattaṃ,||
atthi parittaṃ,||
atthi dandha-virāgī||
atti khippa-virāgī.|| ||

Ayaṃ vuccati bhikkhave dukkhassa vemattatā.|| ||

Katamo ca bhikkhave dukkhassa vipāko?|| ||

Idha, bhikkhave, ekacco yena dukkhena abibhūto pariyādinna-citto socati kilamati paridevati urattāḷi kandati sammohaṃ āpajjati,||
yena vā pana dukkhena abhibhūto pariyādinna-citto bahiddhā pariyeṭṭhiṃ āpajjati:||
"Ko eka-padaṃ dvi-padaṃ jānāti imassa dukkhassa nirodhāyā" ti.|| ||

Sammoha-vepakkaṃ vāhaṃ bhikkhave||
dukkhaṃ vadāmi pariyeṭṭhi-vepakkaṃ vā.|| ||

Ayaṃ vuccati bhikkhave dukkhassa vipāko.|| ||

Katamo ca bhikkhave dukkha-nirodho?|| ||

Taṇhā-nirodho bhikkhave dukkha-nirodho.|| ||

Ayam'eva Ariyo Āṭṭhaṅgiko Maggo dukkha-nirodha-gāminī-paṭipadā, seyyath'idaṃ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yato ca kho bhikkhave ariya-sāvako evaṃ dukkhaṃ pajānāti,||
[417] evaṃ dukkhassa nidāna sambhavaṃ pajānāti,||
evaṃ dukkhassa vemattataṃ pajānāti,||
evaṃ dukkhassa vipākaṃ pajānāti,||
evaṃ dukkha-nirodhaṃ pajānāti,||
evaṃ dukkha-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
so imaṃ nibbedhikaṃ Brahma-cariyaṃ pajānāti dukkha-nirodhaṃ.|| ||

"Dukkhaṃ bhikkhave veditabbā,||
dukkhassa nidāna-sambhavo veditabbo,||
dukkhassa vemattatā veditabbā,||
dukkhassa vipāko veditabbo,||
dukkha-nirodho veditabbo,||
dukkha-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||

Iti yan taṃ vuttaṃ.|| ||

Idam etaṃ paṭicca vuttaṃ.|| ||

Ayaṃ so kho bhikkhave nibbedhika-pariyāyo Dhamma-pariyāyo ti.|| ||

 


[1]No nidana in PTS. The previous sutta is located in Kosala, BJT has it as given in Sāvatthi.

 


Contact:
E-mail
Copyright Statement