Aṅguttara Nikāya
					Chakka Nipāta
					VI. Mahā Vagga
					Sutta 63
Nibbedhika Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][1] Nibbedhika-pariyāyaṃ vo bhikkhave Dhamma-pariyāyaṃ desissāmi,||
					taṃ suṇātha,||
					sādhukaṃ manasi-karotha,||
					bhāsissāmī" ti.|| ||
'Evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
[2][pts][than][olds] Katamo ca so bhikkhave nibbedhika-pariyāyo dhamma-pariyāyo?|| ||
■
Kāmā bhikkhave veditabbā,||
					kāmānaṃ nidāna-sambhavo veditabbo,||
					kāmānaṃ vemattatā veditabbā,||
					kāmānaṃ vipāko veditabbo,||
					kāma-nirodho veditabbo,||
					kāma-nirodha-gāminī-paṭipadā veditabbā.|| ||
■
Vedanā bhikkhave veditabbā,||
					vedanānaṃ nidāna-sambhavo veditabbo,||
					vedanānaṃ vemattatā veditabbā,||
					vedanānaṃ vipāko veditabbo,||
					vedanā-nirodho veditabbo,||
					vedanā-nirodha-gāminī-paṭipadā veditabbā.|| ||
■
Saññā bhikkhave veditabbā,||
					saññānaṃ nidāna-sambhavo veditabbo,||
					saññānaṃ vemattatā veditabbā,||
					saññānaṃ vipāko veditabbo,||
					saññā-nirodho veditabbo,||
					saññā-nirodha-gāminī-paṭipadā veditabbā.|| ||
■
Āsavā bhikkhave veditabbā,||
					āsavānaṃ nidāna-sambhavo veditabbo,||
					āsavānaṃ vemattatā veditabbā,||
					āsavānaṃ vipāko veditabbo,||
					āsava-nirodho veditabbo,||
					āsava-nirodha-gāminī-paṭipadā veditabbā.|| ||
■
Kammaṃ bhikkhave veditabbā,||
					kammānaṃ nidāna-sambhavo veditabbo,||
					kammānaṃ vemattatā veditabbā,||
					kammānaṃ vipāko veditabbo,||
					kamma-nirodho veditabbo,||
					kamma-nirodha-gāminī-paṭipadā veditabbā.|| ||
■
Dukkhaṃ bhikkhave veditabbā,||
					dukkhassa nidāna-sambhavo veditabbo,||
					dukkhassa vemattatā veditabbā,||
					dukkhassa vipāko veditabbo,||
					dukkha-nirodho veditabbo,||
					dukkha-nirodha-gāminī-paṭipadā veditabbā.|| ||
§
[3][pts][than][olds] "Kāmā bhikkhave veditabbā,||
					kāmānaṃ nidāna-sambhavo veditabbo,||
					kāmānaṃ vemattatā veditabbā,||
					kāmānaṃ vi- [411] pāko veditabbo,||
					kāma-nirodho veditabbo,||
					kāma-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||
Iti kho pan'etaṃ vuttaṃ.|| ||
Kiñ c'etaṃ paṭicca vuttaṃ?|| ||
■
Pañc'ime bhikkhave kāma-guṇā:||
					cakkhu-viññeyyā rūpā||
					iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajaniyā.|| ||
Sota-viññeyyā saddā||
					iṭṭhā kantā manāpā piya-saddā kām'upasaṃhitā rajanīyā.|| ||
Ghāna-viññeyyā gandhā||
					iṭṭhā kantā manāpā piya-kandhā kām'ūpasaṃ-hitā rajaniyā.|| ||
Jivhā-viññeyyā rasā||
					iṭṭhā kantā manāpā piya-rasā kām'upasaṃhitā rajaniyā.|| ||
Kāya-viññeyyā phoṭṭhabbā||
					iṭṭhā kantā manāpā piya-rūpā kām'upasaṃhitā rajaniyā.|| ||
Api ca kho bhikkhave n'ete kāmā,||
					kāma-guṇā nām'ete ariyassa vinaye vuccanti.|| ||
Saṅkappa-rāgo purisassa kāmo.||
						N'ete kāmā yāni citrāni loke.||
						Saṅkappa-rāgo purisassa kāmo.||
						Tiṭṭhanti citrāni tath'eva loke.||
						Ath'ettha dhīrā vinayanti chandan ti.|| ||
■
[4][pts][than][olds] Katamo ca bhikkhave kāmānaṃ nidāna-sambhavo?|| ||
Phasso bhikkhave kāmānaṃ nidāna-sambhavo.|| ||
■
Katamā ca bhikkhave kāmānaṃ vemattatā?|| ||
Añño bhikkhave kāmo rūpesu,||
					añño kāmo saddesu,||
					añño kāmo gandhesu,||
					añño kāmo rasesu,||
					añño kāmo phoṭṭhabbesu.|| ||
Ayaṃ vuccati bhikkhave kāmānaṃ vemattatā.|| ||
■
Katamo ca bhikkhave kāmānaṃ vipāko?|| ||
Yaṃ kho bhikkhave kāmayamāno tajjaṃ tajjaṃ atta-bhāvaṃ abhinibbatteti puñña-bhāgiyaṃ vā apuñña-bhāgiyaṃ vā.|| ||
Ayaṃ vuccati bhikkhave kāmānaṃ vipāko.|| ||
■
Katamo ca bhikkhave kāma-nirodho?|| ||
Phassa-nirodho bhikkhave kāma-nirodho.|| ||
■
Ayam'eva Ariyo Āṭṭhaṅgiko Maggo kāma-nirodha-gāminī-paṭipadā, seyyath'idaṃ:||
					sammā-diṭṭhi||
					sammā-saṅkappo||
					sammā-vācā||
					sammā- [412] kammanto||
					sammā ājivo||
					sammā-vāyāmo||
					sammā-sati||
					sammā-samādhi.|| ||
■
Yato ca kho bhikkhave ariya-sāvako evaṃ kāme pajānāti,||
					evaṃ kāmānaṃ nidāna-sambhavaṃ pajānāti,||
					evaṃ kāmānaṃ vemattataṃ pajānāti,||
					evaṃ kāmānaṃ vipāka pajānāti,||
					evaṃ kāmānaṃ nirodhaṃ pājānāti,||
					evaṃ kāmānaṃ nirodha-gāmini-paṭipadaṃ pajānāti,||
					so imaṃ nibbedhikaṃ Brahma-cariyaṃ pajānāti kāma-nirodhaṃ.|| ||
"Kāmā bhikkhave veditabbā,||
					kāmānaṃ nidāna-sambhavo veditabbo,||
					kāmānaṃ vemattatā veditabbā,||
					kāmānaṃ vipāko veditabbo,||
					kāma-nirodho veditabbo,||
					kāma-nirodha-gāminī-paṭipadā veditabbā ti.|| ||
Iti yan taṃ vuttaṃ.|| ||
Idam etaṃ paṭicca vuttaṃ.|| ||
§
[5][pts][than][olds] "Vedanā bhikkhave veditabbā,||
					vedanānaṃ nidāna-sambhavo veditabbo,||
					vedanānaṃ vemattatā veditabbā,||
					vedanānaṃ vipāko veditabbo,||
					vedanā-nirodho veditabbo,||
					vedanā-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||
Iti kho pan'etaṃ vuttaṃ.|| ||
Kiñ c'etaṃ paṭicca vuttaṃ?|| ||
Tisso imā bhikkhave vedanā,||
					sukhā vedanā||
					dukkhā vedanā||
					adukkha-m-asukhā vedanā.|| ||
■
[6][pts][than][olds] Katamo ca bhikkhave vedanānaṃ nidāna-sambhavo?|| ||
Phasso bhikkhave vedanānaṃ nidāna-sambhavo.|| ||
■
Katamā ca bhikkhave vedanānaṃ vemattatā?|| ||
Atthi bhikkhave sāmisā sukhā vedanā,||
					atthi nirāmisā sukhā vedanā,||
					atthi sāmisā dukkhā vedanā||
					atthi nirāmisā dukkhā vedanā,||
					atti sāmisā adukkha-m-asukhā vedanā,||
					atthi nirāmisā adukkha-m-asukhā vedanā.|| ||
Ayaṃ vuccati bhikkhave vedanānaṃ vemattatā.|| ||
■
Katamo ca bhikkhave vedanānaṃ vipāko?|| ||
Yaṃ bhikkhave vediyamāno tajjaṃ tajjaṃ atta-bhāvaṃ abhinibbatteti puñña-bhāgiyaṃ vā apuñña-bhāgiyaṃ vā.|| ||
Ayaṃ vuccati bhikkhave vedanānaṃ vipāko.|| ||
■
Katamo ca bhikkhave vedanā-nirodho?|| ||
Phassa-nirodho bhikkhave vedanā-nirodho.|| ||
■
Ayam'eva Ariyo Āṭṭhaṅgiko Maggo vedanā-nirodha-gāminī-paṭipadā, seyyath'idaṃ:||
					sammā-diṭṭhi||
					sammā-saṅkappo||
					sammā-vācā||
					sammā-kammanto||
					sammā ājivo||
					sammā-vāyāmo||
					sammā-sati||
					sammā-samādhi.|| ||
■
Yato ca kho bhikkhave ariya-sāvako evaṃ vedanaṃ pajānāti,||
					evaṃ vedanānam nidāna-sambhavaṃ pajānāti,||
					evaṃ veda- [413] nānaṃ vemattataṃ pajānātiṃ,||
					evaṃ vedanānaṃ vipākaṃ pajānāti,||
					evaṃ vedanānaṃ nirodhaṃ1 pājānāti,||
					evaṃ vedanā-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
					so imaṃ nibbedhikaṃ Brahma-cariyaṃ pajānāti vedanā-nirodhaṃ.|| ||
■
"Vedanā bhikkhave veditabbā,||
					vedanānaṃ nidāna-sambhavo veditabbo,||
					vedanānaṃ vemattatā veditabbā,||
					vedanānaṃ vipāko veditabbo,||
					vedanā-nirodho veditabbo,||
					vedanā-nirodha-gāminī-paṭipadā veditabbā ti.|| ||
Iti yan taṃ vuttaṃ.|| ||
Idam etaṃ paṭicca vuttaṃ.|| ||
§
[7][pts][than][olds] "Saññā bhikkhave veditabbā,||
					saññānaṃ nidāna-sambhavo veditabbo,||
					saññānaṃ vemattatā veditabbā,||
					saññānaṃ vipāko veditabbo,||
					saññā-nirodho veditabbo,||
					saññā-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||
Iti kho pan'etaṃ vuttaṃ.|| ||
Kiñ c'etaṃ paṭicca vuttaṃ?|| ||
■
Cha yimā bhikkhave saññā:||
					rūpa-saññā||
					sadda-saññā||
					gandha-saññā||
					rasa-saññā||
					phoṭṭhabba-saññā||
					dhammā-saññā.|| ||
■
[8][pts][than][olds] Katamo ca bhikkhave saññānaṃ nidāna-sambhavo?|| ||
Phasso bhikkhave saññānaṃ nidāna-sambhavo.|| ||
■
Katamā ca bhikkhave saññānaṃ vemattatā?|| ||
Aññā bhikkhave saññā rūpesu,||
					aññā saññā saddesu,||
					aññā saññā gandhesu,||
					aññā saññā rasesu,||
					aññā saññā phoṭṭhabbesu,||
					aññā saññā dhammesu.|| ||
Ayaṃ vuccati bhikkhave saññānaṃ vemattatā.|| ||
■
Katamo ca bhikkhave saññānaṃ vipāko?|| ||
Vohāra cepakkāhaṃ bhikkhave saññaṃ vadāmi.|| ||
Yathā yathā naṃ sañjānāti,||
					tathā tathā voharati evaṃ saññi ahosinti.|| ||
Ayaṃ vuccati bhikkhave saññānaṃ vipāko.|| ||
■
Katamo ca bhikkhave saññā-nirodho?|| ||
Phassa-nirodho bhikkhave saññā-nirodho.|| ||
■
Ayam'eva Ariyo Āṭṭhaṅgiko Maggo saññā-nirodha-gāminī-paṭipadā, seyyath'idaṃ:||
					sammā-diṭṭhi||
					sammā-saṅkappo||
					sammā-vācā||
					sammā-kammanto||
					sammā ājivo||
					sammā-vāyāmo||
					sammā-sati||
					sammā-samādhi.|| ||
■
Yato ca kho bhikkhave ariya-sāvako evaṃ saññaṃ pajānāti,||
					evaṃ saññānaṃ nidāna-sambhavaṃ pajānāti,||
					evaṃ saññānaṃ [414] vemattataṃ pajānāti,||
					evaṃ saññānaṃ vipākaṃ pajānāti,||
					evaṃ saññā-nīrodhaṃ pajānāti,||
					evaṃ saññā-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
					so imaṃ nibbodhikaṃ Brahma-cariyaṃ pajānāti saññā-nirodhaṃ.|| ||
■
"Saññā bhikkhave veditabbā,||
					saññānaṃ nidāna-sambhavo veditabbo,||
					saññānaṃ vemattatā veditabbā,||
					saññānaṃ vipāko veditabbo,||
					saññā-nirodho veditabbo,||
					saññā-nirodha-gāminī-paṭipadā veditabbā ti.|| ||
Iti yan taṃ vuttaṃ.|| ||
Idam etaṃ paṭicca vuttaṃ.|| ||
§
[9][pts][than][olds] "Āsavā bhikkhave veditabbā,||
					āsavānaṃ nidāna-sambhavo veditabbo,||
					āsavānaṃ vemattatā veditabbā,||
					āsavānaṃ vipāko veditabbo,||
					āsava-nirodho veditabbo,||
					āsava-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||
Iti kho pan'etaṃ vuttaṃ.|| ||
Kiñ c'etaṃ paṭicca vuttaṃ?|| ||
Tayo me bhikkhave āsavā:||
					kām'āsavo||
					bhav'āsavo||
					avijjāsavo.|| ||
■
[10][pts][than][olds] Katamo ca bhikkhave asavānaṃ nidāna sambhavo?|| ||
Avijjā bhikkhave āsavānaṃ nidāna-sambhavo.|| ||
■
Katamā ca bhikkhave āsavānaṃ vemattatā?|| ||
Atthi bhikkhave āsavā Niraya-gāminiyā,||
					atthi āsavā tiracchāna-yoni-gāminiyā,||
					atthi āsavā petti-visaya-gāminiyā,||
					atthi āsavā manussa-loka-gāminiyā,||
					atthi āsavā deva-loka-gāminiyā.|| ||
Ayaṃ vuccati bhikkhave āsavānaṃ vemattatā.|| ||
■
Katamo ca bhikkhave āsavānaṃ vipāko?|| ||
Yaṃ kho bhikkhave avijjā-gato tajjaṃ tajjaṃ atta-bhāvaṃ abhinibbatteti puñña-bhāgiyaṃ vā apuñña-bhāgiyaṃ vā.|| ||
Ayaṃ vuccati bhikkhave āsavānaṃ vipāko.|| ||
■
Katamo ca bhikkhave āsava-nirodho?|| ||
Avijjā-nirodho bhikkhave āsava-nirodho.|| ||
■
Ayam'eva Ariyo Āṭṭhaṅgiko Maggo āsava-nirodha-gāminī-paṭipadā, seyyath'idaṃ:||
					sammā-diṭṭhi||
					sammā-saṅkappo||
					sammā-vācā||
					sammā-kammanto||
					sammā ājivo||
					sammā-vāyāmo||
					sammā-sati||
					sammā-samādhi.|| ||
■
Yato ca ko bhikkhave ariya-sāvako evaṃ āsave pajānāti,||
					evaṃ āsavanaṃ nidāna-sambhavaṃ pajānāti,||
					evaṃ asavānaṃ vemattataṃ pajānāti,||
					evaṃ evaṃ āsavānaṃ vemattataṃ pajānāti,||
					evaṃ āsavānaṃ vipākaṃ pajānāti,||
					evaṃ āsava-nirodhaṃ pajānāti,||
					evaṃ āsava-nirodha-gāmini-paṭipadaṃ pajānāti,||
					so imaṃ nibbadhikaṃ Brahma-cariyaṃ pajānāti āsava-nirodhaṃ.|| ||
■
[415] "Āsavā bhikkhave veditabbā,||
					āsavānaṃ nidāna-sambhavo veditabbo,||
					āsavānaṃ vemattatā veditabbā,||
					āsavānaṃ vipāko veditabbo,||
					āsava-nirodho veditabbo,||
					āsava-nirodha-gāminī-paṭipadā veditabbā ti.|| ||
Iti yan taṃ vuttaṃ.|| ||
Idam etaṃ paṭicca vuttaṃ.|| ||
§
[11][pts][than][olds] "Kammaṃ bhikkhave veditabbā,||
					kammānaṃ nidāna-sambhavo veditabbo,||
					kammānaṃ vemattatā veditabbā,||
					kammānaṃ vipāko veditabbo,||
					kamma-nirodho veditabbo,||
					kamma-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||
Iti kho pan'etaṃ vuttaṃ.|| ||
Kiñ c'etaṃ paṭicca vuttaṃ?|| ||
Cetanāhaṃ bhikkhave kammaṃ vadāmi,||
					cetayitvā kammaṃ karoti kāyena vācāya manasā.|| ||
■
[12][pts][than][olds] Katamo ca bhikkhave kammānaṃ nidāna-sambhavo?|| ||
Phasso bhikkhave kammānaṃ nidānam-bhavo.|| ||
■
Katamā ca bhikkhave kammānaṃ vemattatā?|| ||
Atthi bhikkhave kammaṃ Niraya-vedaniyaṃ,||
					atthi kammaṃ tiracchāna-yoni-gāminiyā,||
					atti kammaṃ petti-visaya-vedaniyaṃ,||
					atthi kammaṃ manussa-loka-vedaniyaṃ,||
					atthi kammaṃ deva-loka-vedaniyaṃ.|| ||
Ayaṃ vuccati bhikkhave kammānaṃ vemattatā.|| ||
■
Katamo ca bhikkhave kammānaṃ vipāko?|| ||
Tividhāhaṃ bhikkhave kammānaṃ vipākaṃ vadāmi:||
					diṭṭhe'va dhamme,||
					upajje vā,||
					apare vā pariyāye.|| ||
Ayaṃ vuccati bhikkhave kammānaṃ vipāko.|| ||
■
Katamo ca bikkhave kamma-nirodho?|| ||
Phassa-nirodho bhikkhave kamma-nirodho.|| ||
■
Ayam'eva Ariyo Āṭṭhaṅgiko Maggo kamma-nirodha-gāminī-paṭipadā, seyyath'idaṃ:||
					sammā-diṭṭhi||
					sammā-saṅkappo||
					sammā-vācā||
					sammā-kammanto||
					sammā ājivo||
					sammā-vāyāmo||
					sammā-sati||
					sammā-samādhi.|| ||
■
Yato ca kho bhikkhave ariya-sāvako evaṃ kammaṃ pajānāti,||
					evaṃ kammāna nidāna-sambhavaṃ pajānāti,||
					evaṃ kammānaṃ vemattataṃ pajānāti,||
					evaṃ kammānaṃ vipākaṃ pajānāti,||
					evaṃ kamma-nirodhaṃ pajānāti,||
					evaṃ kamma-nirodha-gāmini-paṭipadaṃ pajānāti,||
					so imaṃ nibbodhikaṃ Brahma-cariyaṃ pajānāti kamma-nirodhaṃ.|| ||
■
"Kammaṃ bhikkhave veditabbā,||
					kammānaṃ nidāna-sambhavo veditabbo,||
					kammānaṃ vemattatā veditabbā,||
					kammānaṃ vipāko veditabbo,||
					kamma-nirodho veditabbo,||
					kamma- [416] nirodha-gāminī-paṭipadā veditabbā ti.|| ||
Iti yan taṃ vuttaṃ.|| ||
Idam etaṃ paṭicca vuttaṃ.|| ||
§
[13][pts][than][olds] "Dukkhaṃ bhikkhave veditabbā,||
					dukkhassa nidāna-sambhavo veditabbo,||
					dukkhassa vemattatā veditabbā,||
					dukkhassa vipāko veditabbo,||
					dukkha-nirodho veditabbo,||
					dukkha-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||
Iti kho pan'etaṃ vuttaṃ.|| ||
Kiñ c'etaṃ paṭicca vuttaṃ?|| ||
■
Jāti pi dukkhā||
					jarā pi dukkhā||
					vyādhi pi dukkho||
					maraṇam pi dukkhaṃ||
					soka parideva-dukkha-domanass'upayāsā pi dukkhā||
					yamp'icchaṃ na labhati tam pi dukkhaṃ,||
					saṅkhittena pañc'upādāna-k-khandhā dukkhā.|| ||
■
[14][pts][than][olds] Katamo ca bhikkhave dukkhassa nidāna-sambhavo?|| ||
Taṇhā bhikkhave dukkhassa nidāna-sambhavo.|| ||
■
Katamā va bhikkhave dukkhassa vemattatā?|| ||
Atthi bhikkhave dukkhaṃ adhimattaṃ,||
					atthi parittaṃ,||
					atthi dandha-virāgī||
					atti khippa-virāgī.|| ||
■
Ayaṃ vuccati bhikkhave dukkhassa vemattatā.|| ||
■
Katamo ca bhikkhave dukkhassa vipāko?|| ||
Idha, bhikkhave, ekacco yena dukkhena abibhūto pariyādinna-citto socati kilamati paridevati urattāḷi kandati sammohaṃ āpajjati,||
					yena vā pana dukkhena abhibhūto pariyādinna-citto bahiddhā pariyeṭṭhiṃ āpajjati:||
					"Ko eka-padaṃ dvi-padaṃ jānāti imassa dukkhassa nirodhāyā" ti.|| ||
Sammoha-vepakkaṃ vāhaṃ bhikkhave||
					dukkhaṃ vadāmi pariyeṭṭhi-vepakkaṃ vā.|| ||
Ayaṃ vuccati bhikkhave dukkhassa vipāko.|| ||
■
Katamo ca bhikkhave dukkha-nirodho?|| ||
Taṇhā-nirodho bhikkhave dukkha-nirodho.|| ||
■
Ayam'eva Ariyo Āṭṭhaṅgiko Maggo dukkha-nirodha-gāminī-paṭipadā, seyyath'idaṃ:||
					sammā-diṭṭhi||
					sammā-saṅkappo||
					sammā-vācā||
					sammā-kammanto||
					sammā ājivo||
					sammā-vāyāmo||
					sammā-sati||
					sammā-samādhi.|| ||
■
Yato ca kho bhikkhave ariya-sāvako evaṃ dukkhaṃ pajānāti,||
					[417] evaṃ dukkhassa nidāna
					sambhavaṃ pajānāti,||
					evaṃ dukkhassa vemattataṃ pajānāti,||
					evaṃ dukkhassa vipākaṃ pajānāti,||
					evaṃ dukkha-nirodhaṃ pajānāti,||
					evaṃ dukkha-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
					so imaṃ nibbedhikaṃ Brahma-cariyaṃ pajānāti dukkha-nirodhaṃ.|| ||
■
"Dukkhaṃ bhikkhave veditabbā,||
					dukkhassa nidāna-sambhavo veditabbo,||
					dukkhassa vemattatā veditabbā,||
					dukkhassa vipāko veditabbo,||
					dukkha-nirodho veditabbo,||
					dukkha-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||
Iti yan taṃ vuttaṃ.|| ||
Idam etaṃ paṭicca vuttaṃ.|| ||
Ayaṃ so kho bhikkhave nibbedhika-pariyāyo Dhamma-pariyāyo ti.|| ||
[1]No nidana in PTS. The previous sutta is located in Kosala, BJT has it as given in Sāvatthi.

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search