Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga

Sutta 39

Puññ-ā-bhisanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[245]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

2. Aṭṭh'ime bhikkhave,||
puññ-ā-bhisandā kusal-ā-bhisandā sukhass'āhārā sovaggikā sukha-vipākā sagga-saṃvaṭṭanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭanti.|| ||

Katame aṭṭha?|| ||

 

§

 

1. Idha, bhikkhave, ariya-sāvako Buddhaṃ saraṇaṃ gato hoti.|| ||

Ayaṃ bhikkhave, paṭhamo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

2. Puna ca paraṃ bhikkhave, ariya-sāvako dhammaṃ saraṇaṃ gato hoti.|| ||

Ayaṃ bhikkhave, dutiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

3. Puna ca paraṃ bhikkhave, ariya-sāvako saṃghaṃ saraṇaṃ gato hoti.|| ||

Ayaṃ bhikkhave, tatiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

4. Pañc'imāni [246] bhikkhave, dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇa-pubbni na saṅkīyanti na saṅkīyissanti appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.|| ||

Katamāni pañca?|| ||

 

§

 

Idha, bhikkhave, ariya-sāvako pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti.|| ||

Pāṇ-ā-tipātā paṭivirato bhikkhave,||
ariya-sāvako aparimāṇānaṃ sattāṇaṃ abhayaṃ deti,||
averaṃ deti,||
avyāpajjhaṃ deti.|| ||

Aparimāṇānaṃ sattāṇaṃ abhayaṃ datvā averaṃ datvā avyāpajjhaṃ datvā aparimāṇassa abhayassa averassa akhyāpajjhassa bhāgī hoti.|| ||

Imaṃ bhikkhave, paṭhamaṃ dānaṃ mahā-dānaṃ,||
aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.|| ||

-◦-

Ayaṃ bhikkhave catuttho puññābhisāndo kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

5. Idha, bhikkhave, ariya-sāvako adinn'ādānaṃ pahāya adinn'ādānā paṭivirato hoti.|| ||

Adinn'ādānā paṭivirato bhikkhave,||
ariya-sāvako aparimāṇānaṃ sattāṇaṃ abhayaṃ deti,||
averaṃ deti,||
avyāpajjhaṃ deti.|| ||

Aparimāṇānaṃ sattāṇaṃ abhayaṃ datvā averaṃ datvā avyāpajjhaṃ datvā aparimāṇassa abhayassa averassa akhyāpajjhassa bhāgī hoti.|| ||

Imaṃ bhikkhave, dutiyaṃ dānaṃ mahā-dānaṃ,||
aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.|| ||

-◦-

Ayaṃ bhikkhave pañcamo puññābhisāndo kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

6. Idha, bhikkhave, ariya-sāvako kāmesu micchā-cāraṃ pahāya kāmesu micchā-cārā paṭivirato hoti.|| ||

Kāmesu micchā-cārā paṭivirato bhikkhave,||
ariya-sāvako aparimāṇānaṃ sattāṇaṃ abhayaṃ deti,||
averaṃ deti,||
avyāpajjhaṃdeti.|| ||

Aparimāṇānaṃ sattāṇaṃ abhayaṃ datvā averaṃ datvā akhyāpajjhaṃ datvā aparimāṇassa abhayassa averassa akhyāpajjhassa bhāgī hoti.|| ||

Imaṃ bhikkhave, tatiyaṃ dānaṃ mahā-dānaṃ,||
aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.|| ||

-◦-

Ayaṃ bhikkhave chaṭṭhamo puññābhisāndo kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

7. Idha, bhikkhave, ariya-sāvako musā-vādaṃ pahāya musā-vādā paṭivirato hoti.|| ||

Musā-vādā paṭivirato bhikkhave,||
ariya-sāvako aparimāṇānaṃ sattāṇaṃ abhayaṃ deti,||
averaṃ deti,||
avyāpajjhaṃdeti.|| ||

Aparimāṇānaṃ sattāṇaṃ abhayaṃ datvā averaṃ datvā akhyāpajjhaṃ datvā aparimāṇassa abhayassa averassa akhyāpajjhassa bhāgī hoti.|| ||

Imaṃ bhikkhave, catutthaṃ dānaṃ mahā-dānaṃ,||
aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.|| ||

-◦-

Ayaṃ bhikkhave sattamo puññābhisāndo kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

8. Idha, bhikkhave, ariya-sāvako surā-mera-yamajja-pamā-daṭṭhānaṃ pahāya surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Kāmesu micchā-cārā paṭivirato bhikkhave,||
ariya-sāvako aparimāṇānaṃ sattāṇaṃ abhayaṃ deti,||
averaṃ deti,||
avyāpajjhaṃdeti.|| ||

Aparimāṇānaṃ sattāṇaṃ abhayaṃ datvā averaṃ datvā akhyāpajjhaṃ datvā aparimāṇassa abhayassa averassa akhyāpajjhassa bhāgī hoti.|| ||

Imaṃ bhikkhave, pañcamaṃ dānaṃ mahā-dānaṃ,||
aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.|| ||

Ayaṃ bhikkhave aṭṭhamo puññābhisāndo kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

Idaṃ, bhikkhave, pañcamaṃ dānaṃ mahā-dānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.|| ||

Ayaṃ bhikkhave aṭṭhamo puññ-ā-bhisando kusal-ā-bhisando [247] sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

Imā kho bhikkhave, aṭṭha puññ-ā-bhisandā kusal-ā-bhisandā sukhass'āhārā sovaggikā sukha-vipākā sagga-saṃvaṭṭanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement