Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXVIII: Rāgādi-Peyyālaṃ

Sutta 271
or [271-287] or [271-780]

Rāgādi-Peyyālaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 

[Rāgassa] [Dosassa] [Mohassa] [Kodhassa] [Upanāhassa] [Makkhassa] [Paḷāsassa] [Issāya] [Macchariyassa] [Māyāya] [Sāṭheyyassa] [Thambhassa] [Sārambhassa] [Mānassa] [Atimānassa] [Madassa] [Pamādassa]

 


[256]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

 


 

Rāgassa

Abhiññāya

Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pariññāya

Rāgassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Rāgassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

Rāgassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Rāgassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Rāgassa bhikkhave pariññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Rāgassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Parikkhayāya

Rāgassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Rāgassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Rāgassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Rāgassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Rāgassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Rāgassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pahānāya

Rāgassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Rāgassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

Rāgassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Rāgassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbā ti.|| ||

Rāgassa bhikkhave pahānāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Rāgassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Khayāya

Rāgassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Rāgassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Rāgassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Rāgassa bhikkhave khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Rāgassa bhikkhave khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Rāgassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Vayāya

Rāgassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Rāgassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

Rāgassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Rāgassa bhikkhave vayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Rāgassa bhikkhave vayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Rāgassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Virāgāya

Rāgassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Rāgassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Rāgassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Rāgassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Rāgassa bhikkhave virāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Rāgassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Nirodhāya

Rāgassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Rāgassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

Rāgassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Rāgassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbā ti.|| ||

Rāgassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Rāgassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Cāgāya

Rāgassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Rāgassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Rāgassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Rāgassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Rāgassa bhikkhave cāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Rāgassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Paṭinissaggāya

Rāgassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Rāgassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbāti.|| ||

Rāgassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Rāgassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

Rāgassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Rāgassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

 


 

Dosassa

Abhiññāya

Dosassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dosassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

Dosassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Dosassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Dosassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Dosassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pariññāya

Dosassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dosassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

Dosassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Dosassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Dosassa bhikkhave pariññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Dosassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Parikkhayāya

Dosassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dosassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Dosassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Dosassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Dosassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Dosassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pahānāya

Dosassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dosassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

Dosassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Dosassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbā ti.|| ||

Dosassa bhikkhave pahānāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Dosassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Khayāya

Dosassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dosassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Dosassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Dosassa bhikkhave khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Dosassa bhikkhave khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Dosassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Vayāya

Dosassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dosassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

Dosassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Dosassa bhikkhave vayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Dosassa bhikkhave vayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Dosassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Virāgāya

Dosassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dosassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Dosassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Dosassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Dosassa bhikkhave virāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Dosassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Nirodhāya

Dosassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dosassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

Dosassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Dosassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbā ti.|| ||

Dosassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Dosassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Cāgāya

Dosassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dosassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Dosassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Dosassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Dosassa bhikkhave cāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Dosassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Paṭinissaggāya

Dosassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dosassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbāti.|| ||

Dosassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Dosassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

Dosassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Dosassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

 


 

Mohassa

Abhiññāya

Mohassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mohassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

Mohassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mohassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mohassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mohassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pariññāya

Mohassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mohassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

Mohassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mohassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mohassa bhikkhave pariññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mohassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Parikkhayāya

Mohassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mohassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Mohassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mohassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mohassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mohassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pahānāya

Mohassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mohassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

Mohassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mohassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mohassa bhikkhave pahānāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mohassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Khayāya

Mohassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mohassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Mohassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mohassa bhikkhave khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mohassa bhikkhave khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mohassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Vayāya

Mohassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mohassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

Mohassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mohassa bhikkhave vayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mohassa bhikkhave vayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mohassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Virāgāya

Mohassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mohassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Mohassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mohassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mohassa bhikkhave virāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mohassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Nirodhāya

Mohassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mohassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

Mohassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mohassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mohassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mohassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Cāgāya

Mohassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mohassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Mohassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mohassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mohassa bhikkhave cāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mohassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Paṭinissaggāya

Mohassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mohassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbāti.|| ||

Mohassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mohassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mohassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mohassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

 


 

Kodhassa

Abhiññāya

Kodhassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Kodhassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

Kodhassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Kodhassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Kodhassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Kodhassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pariññāya

Kodhassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Kodhassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

Kodhassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Kodhassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Kodhassa bhikkhave pariññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Kodhassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Parikkhayāya

Kodhassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Kodhassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Kodhassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Kodhassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Kodhassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Kodhassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pahānāya

Kodhassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Kodhassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

Kodhassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Kodhassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbā ti.|| ||

Kodhassa bhikkhave pahānāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Kodhassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Khayāya

Kodhassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Kodhassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Kodhassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Kodhassa bhikkhave khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Kodhassa bhikkhave khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Kodhassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Vayāya

Kodhassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Kodhassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

Kodhassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Kodhassa bhikkhave vayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Kodhassa bhikkhave vayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Kodhassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Virāgāya

Kodhassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Kodhassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Kodhassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Kodhassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Kodhassa bhikkhave virāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Kodhassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Nirodhāya

Kodhassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Kodhassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

Kodhassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Kodhassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbā ti.|| ||

Kodhassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Kodhassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Cāgāya

Kodhassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Kodhassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Kodhassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Kodhassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Kodhassa bhikkhave cāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Kodhassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Paṭinissaggāya

Kodhassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Kodhassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbāti.|| ||

Kodhassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Kodhassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

Kodhassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Kodhassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

 


 

Upanāhassa

Abhiññāya

Upanāhassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Upanāhassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

Upanāhassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Upanāhassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Upanāhassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Upanāhassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pariññāya

Upanāhassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Upanāhassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

Upanāhassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Upanāhassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Upanāhassa bhikkhave pariññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Upanāhassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Parikkhayāya

Upanāhassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Upanāhassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Upanāhassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Upanāhassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Upanāhassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Upanāhassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pahānāya

Upanāhassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Upanāhassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

Upanāhassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Upanāhassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbā ti.|| ||

Upanāhassa bhikkhave pahānāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Upanāhassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Khayāya

Upanāhassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Upanāhassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Upanāhassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Upanāhassa bhikkhave khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Upanāhassa bhikkhave khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Upanāhassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Vayāya

Upanāhassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Upanāhassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

Upanāhassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Upanāhassa bhikkhave vayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Upanāhassa bhikkhave vayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Upanāhassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Virāgāya

Upanāhassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Upanāhassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Upanāhassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Upanāhassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Upanāhassa bhikkhave virāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Upanāhassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Nirodhāya

Upanāhassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Upanāhassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

Upanāhassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Upanāhassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbā ti.|| ||

Upanāhassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Upanāhassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Cāgāya

Upanāhassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Upanāhassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Upanāhassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Upanāhassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Upanāhassa bhikkhave cāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Upanāhassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Paṭinissaggāya

Upanāhassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Upanāhassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbāti.|| ||

Upanāhassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Upanāhassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

Upanāhassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Upanāhassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

 


 

Makkhassa

Abhiññāya

Makkhassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Makkhassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

Makkhassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Makkhassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Makkhassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Makkhassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pariññāya

Makkhassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Makkhassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

Makkhassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Makkhassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Makkhassa bhikkhave pariññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Makkhassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Parikkhayāya

Makkhassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Makkhassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Makkhassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Makkhassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Makkhassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Makkhassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pahānāya

Makkhassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Makkhassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

Makkhassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Makkhassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbā ti.|| ||

Makkhassa bhikkhave pahānāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Makkhassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Khayāya

Makkhassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Makkhassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Makkhassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Makkhassa bhikkhave khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Makkhassa bhikkhave khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Makkhassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Vayāya

Makkhassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Makkhassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

Makkhassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Makkhassa bhikkhave vayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Makkhassa bhikkhave vayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Makkhassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Virāgāya

Makkhassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Makkhassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Makkhassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Makkhassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Makkhassa bhikkhave virāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Makkhassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Nirodhāya

Makkhassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Makkhassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

Makkhassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Makkhassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbā ti.|| ||

Makkhassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Makkhassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Cāgāya

Makkhassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Makkhassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Makkhassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Makkhassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Makkhassa bhikkhave cāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Makkhassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Paṭinissaggāya

Makkhassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Makkhassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbāti.|| ||

Makkhassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Makkhassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

Makkhassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Makkhassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

 


 

Paḷāsassa

Abhiññāya

Paḷāsassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Paḷāsassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

Paḷāsassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Paḷāsassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Paḷāsassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Paḷāsassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pariññāya

Paḷāsassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Paḷāsassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

Paḷāsassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Paḷāsassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Paḷāsassa bhikkhave pariññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Paḷāsassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Parikkhayāya

Paḷāsassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Paḷāsassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Paḷāsassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Paḷāsassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Paḷāsassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Paḷāsassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pahānāya

Paḷāsassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Paḷāsassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

Paḷāsassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Paḷāsassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbā ti.|| ||

Paḷāsassa bhikkhave pahānāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Paḷāsassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Khayāya

Paḷāsassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Paḷāsassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Paḷāsassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Paḷāsassa bhikkhave khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Paḷāsassa bhikkhave khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Paḷāsassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Vayāya

Paḷāsassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Paḷāsassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

Paḷāsassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Paḷāsassa bhikkhave vayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Paḷāsassa bhikkhave vayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Paḷāsassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Virāgāya

Paḷāsassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Paḷāsassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Paḷāsassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Paḷāsassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Paḷāsassa bhikkhave virāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Paḷāsassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Nirodhāya

Paḷāsassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Paḷāsassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

Paḷāsassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Paḷāsassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbā ti.|| ||

Paḷāsassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Paḷāsassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Cāgāya

Paḷāsassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Paḷāsassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Paḷāsassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Paḷāsassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Paḷāsassa bhikkhave cāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Paḷāsassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Paṭinissaggāya

Paḷāsassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Paḷāsassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbāti.|| ||

Paḷāsassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Paḷāsassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

Paḷāsassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Paḷāsassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

 


 

Issāya

Abhiññāya

Issāya bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Issāya bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

Issāya bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Issāya bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Issāya bhikkhave abhiññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Issāya bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pariññāya

Issāya bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Issāya bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

Issāya bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Issāya bhikkhave pariññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Issāya bhikkhave pariññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Issāya bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Parikkhayāya

Issāya bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Issāya bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Issāya bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Issāya bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Issāya bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Issāya bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pahānāya

Issāya bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Issāya bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

Issāya bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Issāya bhikkhave pahānāya ime cattāro dhammā bhāvetabbā ti.|| ||

Issāya bhikkhave pahānāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Issāya bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Khayāya

Issāya bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Issāya bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Issāya bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Issāya bhikkhave khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Issāya bhikkhave khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Issāya bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Vayāya

Issāya bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Issāya bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

Issāya bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Issāya bhikkhave vayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Issāya bhikkhave vayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Issāya bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Virāgāya

Issāya bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Issāya bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Issāya bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Issāya bhikkhave virāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Issāya bhikkhave virāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Issāya bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Nirodhāya

Issāya bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Issāya bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

Issāya bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Issāya bhikkhave nirodhāya ime cattāro dhammā bhāvetabbā ti.|| ||

Issāya bhikkhave nirodhāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Issāya bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Cāgāya

Issāya bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Issāya bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Issāya bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Issāya bhikkhave cāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Issāya bhikkhave cāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Issāya bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Paṭinissaggāya

Issāya bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Issāya bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbāti.|| ||

Issāya bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Issāya bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

Issāya bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Issāya bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

 


 

Macchariyassa

Abhiññāya

Macchariyassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Macchariyassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

Macchariyassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Macchariyassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Macchariyassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Macchariyassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pariññāya

Macchariyassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Macchariyassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

Macchariyassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Macchariyassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Macchariyassa bhikkhave pariññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Macchariyassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Parikkhayāya

Macchariyassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Macchariyassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Macchariyassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Macchariyassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Macchariyassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Macchariyassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pahānāya

Macchariyassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Macchariyassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

Macchariyassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Macchariyassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbā ti.|| ||

Macchariyassa bhikkhave pahānāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Macchariyassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Khayāya

Macchariyassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Macchariyassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Macchariyassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Macchariyassa bhikkhave khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Macchariyassa bhikkhave khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Macchariyassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Vayāya

Macchariyassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Macchariyassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

Macchariyassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Macchariyassa bhikkhave vayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Macchariyassa bhikkhave vayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Macchariyassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Virāgāya

Macchariyassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Macchariyassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Macchariyassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Macchariyassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Macchariyassa bhikkhave virāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Macchariyassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Nirodhāya

Macchariyassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Macchariyassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

Macchariyassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Macchariyassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbā ti.|| ||

Macchariyassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Macchariyassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Cāgāya

Macchariyassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Macchariyassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Macchariyassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Macchariyassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Macchariyassa bhikkhave cāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Macchariyassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Paṭinissaggāya

Macchariyassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Macchariyassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbāti.|| ||

Macchariyassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Macchariyassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

Macchariyassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Macchariyassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

 


 

Māyāya

Abhiññāya

Māyāya bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Māyāya bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

Māyāya bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Māyāya bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Māyāya bhikkhave abhiññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Māyāya bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pariññāya

Māyāya bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Māyāya bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

Māyāya bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Māyāya bhikkhave pariññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Māyāya bhikkhave pariññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Māyāya bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Parikkhayāya

Māyāya bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Māyāya bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Māyāya bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Māyāya bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Māyāya bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Māyāya bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pahānāya

Māyāya bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Māyāya bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

Māyāya bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Māyāya bhikkhave pahānāya ime cattāro dhammā bhāvetabbā ti.|| ||

Māyāya bhikkhave pahānāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Māyāya bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Khayāya

Māyāya bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Māyāya bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Māyāya bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Māyāya bhikkhave khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Māyāya bhikkhave khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Māyāya bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Vayāya

Māyāya bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Māyāya bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

Māyāya bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Māyāya bhikkhave vayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Māyāya bhikkhave vayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Māyāya bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Virāgāya

Māyāya bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Māyāya bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Māyāya bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Māyāya bhikkhave virāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Māyāya bhikkhave virāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Māyāya bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Nirodhāya

Māyāya bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Māyāya bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

Māyāya bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Māyāya bhikkhave nirodhāya ime cattāro dhammā bhāvetabbā ti.|| ||

Māyāya bhikkhave nirodhāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Māyāya bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Cāgāya

Māyāya bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Māyāya bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Māyāya bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Māyāya bhikkhave cāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Māyāya bhikkhave cāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Māyāya bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Paṭinissaggāya

Māyāya bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Māyāya bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbāti.|| ||

Māyāya bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Māyāya bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

Māyāya bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Māyāya bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

 


 

Sāṭheyyassa

Abhiññāya

Sāṭheyyassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sāṭheyyassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

Sāṭheyyassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sāṭheyyassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sāṭheyyassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sāṭheyyassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pariññāya

Sāṭheyyassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sāṭheyyassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

Sāṭheyyassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sāṭheyyassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sāṭheyyassa bhikkhave pariññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sāṭheyyassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Parikkhayāya

Sāṭheyyassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sāṭheyyassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Sāṭheyyassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sāṭheyyassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sāṭheyyassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sāṭheyyassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pahānāya

Sāṭheyyassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sāṭheyyassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

Sāṭheyyassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sāṭheyyassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sāṭheyyassa bhikkhave pahānāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sāṭheyyassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Khayāya

Sāṭheyyassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sāṭheyyassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Sāṭheyyassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sāṭheyyassa bhikkhave khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sāṭheyyassa bhikkhave khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sāṭheyyassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Vayāya

Sāṭheyyassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sāṭheyyassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

Sāṭheyyassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sāṭheyyassa bhikkhave vayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sāṭheyyassa bhikkhave vayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sāṭheyyassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Virāgāya

Sāṭheyyassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sāṭheyyassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Sāṭheyyassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sāṭheyyassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sāṭheyyassa bhikkhave virāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sāṭheyyassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Nirodhāya

Sāṭheyyassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sāṭheyyassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

Sāṭheyyassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sāṭheyyassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sāṭheyyassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sāṭheyyassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Cāgāya

Sāṭheyyassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sāṭheyyassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Sāṭheyyassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sāṭheyyassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sāṭheyyassa bhikkhave cāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sāṭheyyassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Paṭinissaggāya

Sāṭheyyassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sāṭheyyassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbāti.|| ||

Sāṭheyyassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sāṭheyyassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sāṭheyyassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sāṭheyyassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

 


 

Thambhassa

Abhiññāya

Thambhassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Thambhassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

Thambhassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Thambhassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Thambhassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Thambhassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pariññāya

Thambhassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Thambhassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

Thambhassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Thambhassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Thambhassa bhikkhave pariññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Thambhassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Parikkhayāya

Thambhassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Thambhassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Thambhassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Thambhassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Thambhassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Thambhassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pahānāya

Thambhassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Thambhassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

Thambhassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Thambhassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbā ti.|| ||

Thambhassa bhikkhave pahānāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Thambhassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Khayāya

Thambhassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Thambhassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Thambhassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Thambhassa bhikkhave khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Thambhassa bhikkhave khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Thambhassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Vayāya

Thambhassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Thambhassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

Thambhassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Thambhassa bhikkhave vayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Thambhassa bhikkhave vayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Thambhassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Virāgāya

Thambhassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Thambhassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Thambhassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Thambhassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Thambhassa bhikkhave virāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Thambhassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Nirodhāya

Thambhassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Thambhassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

Thambhassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Thambhassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbā ti.|| ||

Thambhassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Thambhassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Cāgāya

Thambhassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Thambhassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Thambhassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Thambhassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Thambhassa bhikkhave cāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Thambhassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Paṭinissaggāya

Thambhassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Thambhassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbāti.|| ||

Thambhassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Thambhassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

Thambhassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Thambhassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

 


 

Sārambhassa

Abhiññāya

Sārambhassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sārambhassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

Sārambhassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sārambhassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sārambhassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sārambhassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pariññāya

Sārambhassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sārambhassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

Sārambhassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sārambhassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sārambhassa bhikkhave pariññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sārambhassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Parikkhayāya

Sārambhassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sārambhassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Sārambhassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sārambhassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sārambhassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sārambhassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pahānāya

Sārambhassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sārambhassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

Sārambhassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sārambhassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sārambhassa bhikkhave pahānāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sārambhassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Khayāya

Sārambhassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sārambhassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Sārambhassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sārambhassa bhikkhave khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sārambhassa bhikkhave khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sārambhassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Vayāya

Sārambhassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sārambhassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

Sārambhassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sārambhassa bhikkhave vayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sārambhassa bhikkhave vayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sārambhassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Virāgāya

Sārambhassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sārambhassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Sārambhassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sārambhassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sārambhassa bhikkhave virāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sārambhassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Nirodhāya

Sārambhassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sārambhassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

Sārambhassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sārambhassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sārambhassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sārambhassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Cāgāya

Sārambhassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sārambhassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Sārambhassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sārambhassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sārambhassa bhikkhave cāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sārambhassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Paṭinissaggāya

Sārambhassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Sārambhassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbāti.|| ||

Sārambhassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Sārambhassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

Sārambhassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Sārambhassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

 


 

Mānassa

Abhiññāya

Mānassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mānassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

Mānassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mānassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mānassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mānassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pariññāya

Mānassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mānassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

Mānassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mānassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mānassa bhikkhave pariññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mānassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Parikkhayāya

Mānassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mānassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Mānassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mānassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mānassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mānassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pahānāya

Mānassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mānassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

Mānassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mānassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mānassa bhikkhave pahānāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mānassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Khayāya

Mānassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mānassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Mānassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mānassa bhikkhave khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mānassa bhikkhave khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mānassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Vayāya

Mānassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mānassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

Mānassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mānassa bhikkhave vayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mānassa bhikkhave vayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mānassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Virāgāya

Mānassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mānassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Mānassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mānassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mānassa bhikkhave virāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mānassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Nirodhāya

Mānassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mānassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

Mānassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mānassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mānassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mānassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Cāgāya

Mānassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mānassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Mānassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mānassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mānassa bhikkhave cāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mānassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Paṭinissaggāya

Mānassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Mānassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbāti.|| ||

Mānassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Mānassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

Mānassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Mānassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

 


 

Atimānassa

Abhiññāya

Atimānassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Atimānassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

Atimānassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Atimānassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Atimānassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Atimānassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pariññāya

Atimānassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Atimānassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

Atimānassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Atimānassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Atimānassa bhikkhave pariññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Atimānassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Parikkhayāya

Atimānassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Atimānassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Atimānassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Atimānassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Atimānassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Atimānassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pahānāya

Atimānassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Atimānassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

Atimānassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Atimānassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbā ti.|| ||

Atimānassa bhikkhave pahānāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Atimānassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Khayāya

Atimānassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Atimānassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Atimānassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Atimānassa bhikkhave khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Atimānassa bhikkhave khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Atimānassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Vayāya

Atimānassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Atimānassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

Atimānassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Atimānassa bhikkhave vayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Atimānassa bhikkhave vayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Atimānassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Virāgāya

Atimānassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Atimānassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Atimānassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Atimānassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Atimānassa bhikkhave virāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Atimānassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Nirodhāya

Atimānassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Atimānassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

Atimānassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Atimānassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbā ti.|| ||

Atimānassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Atimānassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Cāgāya

Atimānassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Atimānassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Atimānassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Atimānassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Atimānassa bhikkhave cāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Atimānassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Paṭinissaggāya

Atimānassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Atimānassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbāti.|| ||

Atimānassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Atimānassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

Atimānassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Atimānassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

 


 

Madassa

Abhiññāya

Madassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Madassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

Madassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Madassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Madassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Madassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pariññāya

Madassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Madassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

Madassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Madassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Madassa bhikkhave pariññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Madassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Parikkhayāya

Madassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Madassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Madassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Madassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Madassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Madassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pahānāya

Madassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Madassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

Madassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Madassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbā ti.|| ||

Madassa bhikkhave pahānāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Madassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Khayāya

Madassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Madassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Madassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Madassa bhikkhave khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Madassa bhikkhave khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Madassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Vayāya

Madassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Madassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

Madassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Madassa bhikkhave vayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Madassa bhikkhave vayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Madassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Virāgāya

Madassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Madassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Madassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Madassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Madassa bhikkhave virāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Madassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Nirodhāya

Madassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Madassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

Madassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Madassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbā ti.|| ||

Madassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Madassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Cāgāya

Madassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Madassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Madassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Madassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Madassa bhikkhave cāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Madassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Paṭinissaggāya

Madassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Madassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbāti.|| ||

Madassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Madassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

Madassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Madassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

 


 

Pamādassa

Abhiññāya

Pamādassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Pamādassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

Pamādassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Pamādassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Pamādassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Pamādassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pariññāya

Pamādassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Pamādassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

Pamādassa bhikkhave pariññāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Pamādassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbā ti.|| ||

Pamādassa bhikkhave pariññāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Pamādassa bhikkhave pariññāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Parikkhayāya

Pamādassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Pamādassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Pamādassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Pamādassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Pamādassa bhikkhave pari-k-khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Pamādassa bhikkhave pari-k-khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Pahānāya

Pamādassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Pamādassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

Pamādassa bhikkhave pahānāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Pamādassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbā ti.|| ||

Pamādassa bhikkhave pahānāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Pamādassa bhikkhave pahānāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Khayāya

Pamādassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Pamādassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

Pamādassa bhikkhave khayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Pamādassa bhikkhave khayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Pamādassa bhikkhave khayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Pamādassa bhikkhave khayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Vayāya

Pamādassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Pamādassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

Pamādassa bhikkhave vayāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Pamādassa bhikkhave vayāya ime cattāro dhammā bhāvetabbā ti.|| ||

Pamādassa bhikkhave vayāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Pamādassa bhikkhave vayāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Virāgāya

Pamādassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Pamādassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Pamādassa bhikkhave virāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Pamādassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Pamādassa bhikkhave virāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Pamādassa bhikkhave virāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Nirodhāya

Pamādassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Pamādassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

Pamādassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Pamādassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbā ti.|| ||

Pamādassa bhikkhave nirodhāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Pamādassa bhikkhave nirodhāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Cāgāya

Pamādassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Pamādassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

Pamādassa bhikkhave cāgāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Pamādassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbā ti.|| ||

Pamādassa bhikkhave cāgāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Pamādassa bhikkhave cāgāya ime cattāro dhammā bhāvetabbāti.|| ||

 

§

Paṭinissaggāya

Pamādassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Pamādassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbāti.|| ||

Pamādassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggāṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Pamādassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

Pamādassa bhikkhave paṭinissaggāya cattāro dhammā bhāvetabbā|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅakhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsa-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Pamādassa bhikkhave paṭinissaggāya ime cattāro dhammā bhāvetabbā ti.|| ||

 


Contact:
E-mail
Copyright Statement