Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 33

Saṅgīti Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[207]

[Nidana][pts][wlsh][olds][than] EVAṂ ME SUTAṂ:

Ekaṃ samayaṃ Bhagavā Mallesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi yena Pāvā nāma Mallānaṃ nagaraṃ tad avasarī.

Tatra sudaṃ Bhagavā Pāvāyaṃ viharati Cundassa kammāra-puttassa amba-vane.

Tena kho pana samayena Pāveyyakānaṃ Mallānaṃ Ubbhatakaṃ nama navaṃ santhāgāraṃ acira-kāritaṃ hoti anajjhāvutthaṃ Samaṇena vā Brāhmaṇena vā kenaci vā manussa-bhūtena.

Assosuṃ kho Pāveyyakā Mallā:

Bhagavā kira Mallesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi Pāvaṃ anuppatto Pāvāyaṃ viharati Cundassa kammāra-puttassa amba-vane' ti.

Atha kho Pāveyyakā Mallā yena Bhagavā ten'upasaṅkamisu,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.

Eka-m-antaṃ nisinnā kho Pāveyyakā Mallā Bhagavantaṃ etada vocuṃ:

'Idha bhante Pāveyyakānaṃ Mallānaṃ Ubbhatakaṃ nama navaṃ santhāgāraṃ acira-kāritaṃ anajjhāvutthaṃ Samaṇena vā Brāhmaṇena vā kenaci vā manussa-bhūtena.

[208] Taṃ bhante Bhagavā paṭhamaṃ paribhuñjatu,||
Bhagavatā paṭhamaṃ paribhuttaṃ paccā Pāveyyakānaṃ Mallānaṃ dīgha-rattaṃ hitāya sukhāyā' ti.

Adhivāsesi Bhagavā tuṇhī-bhāvena.

Atha kho Pāveyyakā Mallā Bhagavato adivāsanaṃ viditvā,||
uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā,||
padakkhiṇaṃ katvā yena santhāgāraṃ ten'upasaṅkamiṃsu,||
upasaṅkamitvā sabba-santhariṃ santhāgaraṃ santharāpetvā āsanāni paññapetvā,||
udaka-maṇikaṃ patiṭṭhāpetvā,||
tela-p-padīpaṃ āropetvā,||
yena Bhagavā ten'upasaṅkamiṃsu.

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.

Eka-m-antaṃ ṭhitā kho te Pāveyyakā Mallā Bhagavantaṃ etad avocuṃ:

'Sabba-santhariṃ santhataṃ bhante santhāgāraṃ,||
āsanāni paññattāni,||
udaka-maṇiko patiṭṭhāpito,||
tela-p-padīpo āropito,||
yassa dāni bhante Bhagavā kālaṃ maññatī' ti.

Atha kho Bhagavā nivāsetvā patta-cīvaram ādāya saddhiṃ bhikkhu-saṅghena yena santhāgāraṃ ten'upasaṅkami.

Upasaṅkamitvā pāde pakkhāletvā santhāgāraṃ pavisitvā majjhimaṃ-thamhaṃ nissāya puratthābhimukho nisīdi.

Bhikkhu-saṅgho pi pāde pakkhāletvā sathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthā- [209] bhimukho nisīdi Bhagavantaṃ yeva purakkhatvā.

Pāveyyakā pi kho Mallā pāde pakkhāletvā santhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchābhimukhā nisīdiṃsu Bhagavantaṃ yeva purakkhatvā.

Atha kho Bhagavā Pāveyyake Malle bahud evā rattiṃ dhmmiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā uyyojesi:

'Abhikkantā kho Vāseṭṭhā ratti,||
yassa dāni tumhe kālaṃ maññathā' ti.

'Evaṃ bhante' ti kho Pāveyyakā Mallā Bhagavato paṭi-s-sutvā uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

Atha kho Bhagavā acira-pakkantesu Mallesu tuṇhī-bhūtaṃ tuṇhī-bhūtaṃ bhikkhu-saṅghaṃ anuviloketvā āyasmantaṃ Sāriputtaṃ āmantesi:

'Vigata-thina-middho kho Sāriputta bhikkhu-saṅgho, paṭibhātu taṃ Sāriputta bhikkhūnaṃ dhammi-kathā.

Piṭṭhi me āgilāyati,||
tam ahaṃ āyamissāmī" ti.

'Evaṃ bhante' ti kho āyasmā Sāriputto Bhagavato paccassosi.

Atha kho Bhagavā catugguṇaṃ saṅghāṭiṃ paññapetvā dakkiṇena passena sīha-seyyaṃ kappesi,||
pāde pādaṃ accādhāya sato sampajāno uṭṭhāna-saññaṃ manasi-karitvā.

Tena kho pana samayena Nigaṇṭho Nāta-putto [210] Pāvāyaṃ adhunā kāla-kato hoti.

Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhika-jātā bhaṇḍana-jātā kalaha-jātā vivādāpannā añña-maññaṃ mukha-sattīhi vitudantā viharanti:

'Na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi!'

'Ahaṃ imaṃ dhamma-viyanaṃ ājānāmi!

Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?

Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno sahitam me asaṃhitan te,||
pure vacanīyaṃ pacchā avaca,||
pacchā vacanīyaṃ pure avaca,||
āvicinnan te viparāvattaṃ,||
āropito te vādo,||
niggahito'si,||
cara vāda-ppamokkhāya,||
nibbeṭhehi va sace pahosī' ti.

Vadho yeva kho maññe Nigaṇṭhesu Nāta-puttiyesu vattati.

Ye pi te Nigaṇṭhassa Nātaputtassa sāvakā gihī odāta-vasanā,||
te pi Nigaṇṭhesu Nāta-puttiyesu nibbinna-rūpā paṭivāna-rūpā yathā taṃ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyānike anupasama-saṃvaṭṭa-nike a-Sammā-Sambuddha-ppavadite bhinna-thūpe appaṭi-saraṇe.

Atha kho āyasmā Sāriputto bhikkhū āmantesi:

Nigaṇṭho āvuso Nāta-putto Pāvāyaṃ adhunā kāla-kato hoti.

Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhika-jātā bhaṇḍana-jātā kalaha-jātā vivādāpannā añña-maññaṃ mukha-sattīhi vitudantā viharanti:

'Na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi!'

'Ahaṃ imaṃ dhamma-viyanaṃ ājānāmi!

Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?

Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno sahitam me asaṃhitan te,||
pure vacanīyaṃ pacchā avaca,||
pacchā vacanīyaṃ pure avaca,||
āvicinnan te viparāvattaṃ,||
āropito te vādo,||
niggahito'si,||
cara vāda-ppamokkhāya,||
nibbeṭhehi va sace pahosī' ti.

Vadho yeva kho maññe Nigaṇṭhesu Nāta-puttiyesu vattati.

Ye pi te Nigaṇṭhassa Nātaputtassa sāvakā gihī odāta-vasanā,||
te pi Nigaṇṭhesu Nāta-puttiyesu nibbinna-rūpā paṭivāna-rūpā yathā taṃ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyānike anupasama-saṃvaṭṭa-nike a-Sammā-Sambuddha-ppavadite bhinna-thūpe appaṭi-saraṇe.

Evaṃ h'etaṃ āvuso hoti du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyānike anupasama-saṃvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite.

[211] Ayaṃ kho pana āvuso asmhākaṃ Bhagavatā dhammo svākkhāto suppavedito niyyāniko upasama-saṃvaṭṭa-niko SammāSambuddha-p-pavedito.

Tattha sabbeh'eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.

Katamo c'āvuso asmhākaṃ Bhagavatā dhammo svākkhāto suppavedito niyyāniko upasama-saṃvaṭṭa-niko SammāSambuddha-p-pavedito,||
yattha sabbeh'eva saṅgāyitabbaṃ na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.

Ekakaṃ

Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena eko dhammo sammad-akkhāto.

Tattha sabbeh'eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.

[1.01][pts][bhod][olds] Katamo eko dhammo?|| ||

Sabbe sattā āhāra-ṭ-ṭhitikā|| ||

[1.02][pts][bhod][olds] Sabbe sattā saṅkhāra-ṭ-ṭhitikā.

Ayaṃ kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena eko dhammo sammad-akkhāto.

Tattha sabbeh'eva saṅgāyitabbaṃ na viva- [212] ditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.

Dukaṃ

Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena dve dhammo sammad-akkhāto.

Tattha sabbeh'eva saṅgāyitabbaṃ na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.

Katame dve?

[2.01][pts][bhod][olds] Nāmañ ca rūpañ ca

[2.02][pts][bhod][olds] Avijjā ca bhava-taṇhā ca.

[2.03][pts][bhod][olds] Bhava-diṭṭhi ca vibhava-diṭṭhi ca.

[2.04][pts][bhod][olds] Ahirikañ ca anottappañ ca.

[2.05][pts][bhod][olds] Hiri ca ottappañ ca.

[2.06][pts][bhod][olds] Dovacassatā ca pāpa-mittatā ca.

[2.07][pts][bhod][olds] Sovacassatā ca kalyāṇa-mittatā ca.

[2.08][pts][bhod][olds] Āpatti-kusalatā ca āpatti-vuṭṭhāna-kusalatā ca.

[2.09][pts][bhod][olds] Samāpatti-kusalatā ca samāpatti-vuṭṭhānau-kusalatā ca.

[2.10][pts][bhod][olds] Dhātu-kusalatā ca mana-sikāra-kusalatā ca.

[2.11][pts][bhod][olds] Āyatana-kusalatā ca paṭicca-samuppāda-kusalatā ca.

[2.12][pts][bhod][olds] Ṭhāna-kusalatā ca aṭṭhāna-kusalatā ca.

[213] [2.13][pts][bhod][olds] Ajjavañ ca lajjavañ ca.

[2.14][pts][bhod][olds] Khantī ca soraccañ ca.

[2.15][pts][bhod][olds] Sākhalyañ ca paṭisathāro ca.

[2.16][pts][bhod][olds] Avihiṃsā ca soceyyañ ca.

[2.17][pts][bhod][olds] Muṭṭhasaccañ ca asampajaññañ ca.

[2.18][pts][bhod][olds] Sati ca sampajañññ ca

[2.19][pts][bhod][olds] Indriyesu agutta-dvāratā ca bhojane amatt'aññutā ca.

[2.20][pts][bhod][olds] Indriyesu gutta-dvāratā ca bhojane matt'aññutā ca.

[2.21][pts][bhod][olds] Paṭisaṅkhāna-balañ-ca bhāvanā-balañ ca.

[2.22][pts][bhod][olds] Sati-balañ ca samādhi-balañ ca.

[2.23][pts][bhod][olds] Samatho ca vipassanā ca.

[2.24][pts][bhod][olds] Samatha-nimittañ ca paggaha-nimittañ ca.

[2.25][pts][bhod][olds] Paggāho ca avikkhepo ca.

[2.26][pts][bhod][olds] Sīla-sampadā ca diṭṭhi-sampadā ca.

[2.27][pts][bhod][olds] Sīla-vipatti ca diṭṭhi-vipatti ca.

[214] [2.29][pts][bhod][olds] Sīla-visuddhi ca diṭṭhi-visuddhi ca.

[2.29][pts][bhod][olds] Diṭṭhi-visuddhi kho pana yathā diṭṭhissa ca padhānaṃ.

[2.30][pts][bhod][olds] Saṃvego ca saṃvejanīyesu ṭhānesu saṃviggassa ca yoniso padhānaṃ.

[2.31][pts][bhod][olds] Asantuṭṭhitā ca kusalesu dhammesu appaṭivānitā ca padhānasmiṃ.

[2.32][pts][bhod][olds] Vijjā ca vimutti ca.

[2.33][pts][bhod][olds] Khaye ñāṇaṃ anuppāde ñāṇaṃ.

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena dve dhammo sammad-akkhāto.

Tattha sabbeh'eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.


 [Ones and Twos]  [Threes]  [Fours]  [Fives]  [Sixes]  [Sevens]  [Eights]  [Nines]  [Tens]


Contact:
E-mail
Copyright Statement