Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 33

Saṅgīti Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


 

Atthi kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
cha dhammā sammad-akkhāto.|| ||

Tattha sabbeh'eva saṅgāyitabbaṃ||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ||
addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṃ.|| ||

Katame cha?

[6.01][pts][bodh][olds] Cha ajjhattikāni āyatanāni:|| ||

Cakkh'āyatanaṃ,||
sot'āyatanaṃ,||
ghān'āyatanaṃ,||
jivh'āyatanaṃ,||
kāy'ātanaṃ,||
man'āyatanaṃ.|| ||

[6.02][pts][bodh][olds] Cha bāhirāni āyatanāni:|| ||

Rūp'āyatanaṃ,||
sadd'āyatanaṃ,||
gandh'āyatanaṃ,||
ras'āyatanaṃ,||
phoṭṭhabb'āyatanaṃ,||
dhamm'āyatanaṃ.|| ||

[6.03][pts][bodh][olds] Cha viññāṇa-kāyā:|| ||

Cakkhu-viññāṇaṃ,||
sota-viññāṇaṃ,||
ghāna-viññāṇaṃ,||
jivhā-viññāṇaṃ,||
kāya-viññāṇaṃ,||
mano-viññāṇaṃ.|| ||

[6.04][pts][bodh][olds] Cha phassa-kāyā:|| ||

Cakkhu-samphasso,||
sota-samphasso,||
ghāna-samphasso,||
jivhā-samphasso,||
kāya-samphasso,||
mano-samphasso.|| ||

[6.05][pts][bodh][olds] Cha vedanā-kāyā:|| ||

Cakkhu-samphassajā vedanā,||
[244] sota-samphassajā vedanā,||
ghāna-samphassajā vedanā,||
jivhā-samphassajā vedanā,||
kāya-samphassajā vedanā,||
mano-samphassajā vedanā.|| ||

[6.06][pts][bodh][olds] Cha saññā-kāyā:|| ||

Rūpa-saññā,||
sadda-saññā,||
gandha-saññā,||
rasa-saññā,||
phoṭṭhabba-saññā,||
dhamma-saññā.|| ||

[6.07][pts][bodh][olds] Cha sañcetanā-kāyā:|| ||

Rūpa-sañcetanā,||
sadda-sañcetanā,||
gandha-sañcetanā,||
rasa-sañcetanā,||
phoṭṭhabba-sañcetanā,||
dhamma-sañcetanā.|| ||

[6.08][pts][bodh][olds] Cha taṇhā-kāyā:|| ||

Rūpa-taṇhā,||
sadda-tanhā,||
gandha-taṇhā,||
rasa-taṇhā,||
phoṭṭhabba-taṇhā,||
dhamma-taṇhā.|| ||

[6.09][pts][bodh][olds] Cha agāravā:|| ||

Idh'āvuso bhikkhu||
Satthari agāravo viharati appatisso,||
Dhamme agāravo viharati appatisso,||
Saṅghe agāravo viharati appatisso,||
sikkhāya agāravo viharati appatisso,||
appamāde agāravo viharati appatisso,||
paṭisanthāre agāravo viharati appatisso.|| ||

[6.10][pts][bodh][olds] Cha gāravā:|| ||

Idh'āvuso bhikkhu||
Satthari sagāravo viharati sappatisso,||
Dhamme sagāravo viharati sappatisso,||
Saṅghe sagāravo viharati sappatisso,||
sikkhāya sagāravo viharati sappatisso,||
appamāde sagāravo viharati sappatisso,||
paṭisathāre sagāravo viharati sappatisso.|| ||

[6.11][pts][bodh][olds] Cha somanass-ūpavicārā:|| ||

Cakkhunā rūpaṃ disvā somanassa-ṭ-ṭhāniyaṃ rūpaṃ upavicarati.|| ||

Sotena saddaṃ sutvā somanassa-ṭ-ṭhāniyaṃ saddaṃ upavicarati.|| ||

Ghānena gadhaṃ ghāyitvā somanassa-ṭ-ṭhāniyaṃ gandhaṃ upavicarati.|| ||

Jivhāya rasaṃ sāyitvā somanassa-ṭ-ṭhāniyaṃ rasaṃ upavicarati.|| ||

Kāyena phoṭṭhabbaṃ phūsitvā somanassa-ṭ-ṭhāniyaṃ phoṭṭhabbaṃ upavicarati.|| ||

Manasā dhammaṃ viññāya somanassa-ṭ-ṭhāniyaṃ dhammaṃ upavicarati.|| ||

[245][6.12][pts][bodh][olds] Cha domanass-ūpavicārā:|| ||

Cakkhunā rūpaṃ disvā domanassa-ṭ-ṭhāniyaṃ rūpaṃ upavicarati.|| ||

Sotena saddaṃ sutvā domanassa-ṭ-ṭhāniyaṃ saddaṃ upavicarati.|| ||

Ghānena gandhaṃ ghāyitvā domanassa-ṭ-ṭhāniyaṃ gandhaṃ upavicarati.|| ||

Jivhāya rasaṃ sāyitvā demanassa-ṭ-ṭhāniyaṃ rasaṃ upavicarati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā demanassa-ṭ-ṭhāniyaṃ phoṭṭhabbaṃ upavicarati.|| ||

Manasā dhammaṃ viññāya domanassa-ṭ-ṭhāniyaṃ dhammaṃ upavicarati.|| ||

[6.13][pts][bodh][olds] Cha upekkh'ūpavicārā:|| ||

Cakkhunā rūpaṃ disvā upekkhā-ṭ-ṭhāniyaṃ rūpaṃ upavicarati.|| ||

Sotena saddaṃ sutvā upekkhā-ṭ-ṭhāniyaṃ saddaṃ upavicarati.|| ||

Ghānena gandhaṃ ghāyitvā upekkhā-ṭ-ṭhāniyaṃ gandhaṃ upavicarati.|| ||

Jivhāya rasaṃ sāyitvā upekkhā-ṭ-ṭhāniyaṃ rasaṃ upavicarati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā upekkhā-ṭ-ṭhāniyaṃ phoṭṭhabbaṃ upavicarati.|| ||

Manasā dhammaṃ viññāya upekkhā-ṭ-ṭhāniyaṃ1 dhammaṃ upavicarati.|| ||

[6.14][pts][bodh][olds] Cha sārāṇīyā dhammā:|| ||

Idh'āvuso bhikkhuno||
mettaṃ kāya-kammaṃ pacc'upatthikaṃ hoti sabrahma-cārīsu āvī c'eva raho ca,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo,||
saṅgahāya avivādāya avihesāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ āvuso bhikkuno||
mettaṃ vacī-kammaṃ pacc'upatthikaṃ hoti sabrahma-cārīsu āvī c'eva raho ca,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo,||
saṅgahāya avivādāya avihesāya sāmaggiyā ekī-bhāvāya saṃvatti.|| ||

Puna ca paraṃ āvuso bhikkhuno||
mettaṃ mano-kammaṃ pacc'upatthikaṃ hoti sabrahma-cārīsu āvī c'eva raho ca,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo,||
saṅgahāya avivādāya avihesāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ āvuso bhikkhuno||
ye te lābhā dhammikā dhamma-laddhā antamaso patta-pariyāpanna-mattam pi,||
tathā-rūpehi lābhehi appaṭivibhatta-bhogī hoti sīlavantehi sabrahma-cārīhi sādhāraṇa-bhogī,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo,||
saṅgahāya avivādāya avihesāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ āvuso bhikkhu||
yāni tāni sīlāni akhaṇaḍāni acchiddāni asa-balāni akammā-sāni bhujissāni viññūppasatthāni aparām-aṭṭhāni samādhi-saṃvaṭṭanikāni,||
tathā-rūpesu sīlesu sīla-sāmañña-gato [246] viharati sabrahma-cārīhi āvī c'eva raho ca,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo,||
saṅgahāya avivādāya avihesāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ āvuso bhikkhu||
yā'yaṃ diṭṭhi ariyā niyyāṇikā niyyāti takkarassa sammā-dukkha-k-khayāya tathā-rūpāya diṭṭhiyā diāṭṭhi-smañña-gato viharati sabrahma-cārīhi āvī c'eva raho ca,||
ayam pi dhammo sārāṇīyo piya-karano garu-karano saṅgahāya avivādāya avihesāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

[6.15][pts][bodh][olds] Cha vivāda-mūlāni:|| ||

Idh'āvuso bhikkhu||
kodhano hoti upanāhī.|| ||

Yo so āvuso bhikkhu||
kodhano hoti upanāhī,||
so Sattharī pi agāravo viharati appatisso.|| ||

Dhamme pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo viharati appatisso,||
sikkhāya'pi na paripūra-kārī hoti.|| ||

Yo so āvuso bhikkhu||
Satthari agāravo viharati appatisso,||
Dhamme agāravo viharati appatisso,||
Saṅghe agāravo viharati appatisso,||
sikkhāya na paripūra-kārī,||
so Saṅghe vivādaṃ janeti.|| ||

Yo so hoti vivādo bahu-jana-ahitāya bahu-jana-asukhāya bahu-janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha,||
tatra tumhe āvuso tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha,||
tatra tumhe āvuso tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

Puna ca paraṃ āvuso bhikkhu||
makkhī hoti palāsī.|| ||

Yo so āvuso bhikkhu||
makkhī hoti palāsī,||
so Sattharī'pi agāravo viharati appatisso,||
Dhamme'pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo viharati appatisso,||
sikkhāya'pi na paripūra-kārī hoti.|| ||

Yo so āvuso bhikkhu Satthari agāravo viharati appatisso,||
Dhamme agāravo viharati appatisso,||
Saṅghe agāravo viharati appatisso,||
sikkhāya na paripūra-kārī,||
so Saṅghe vivādaṃ janeti.|| ||

Yo so hoti vivādo bahu-jana-ahitāya bahu-jana-asukhāya bahu-janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpañ ce tumhe āvuso||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha,||
tatra tumhe āvuso tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpañ ce tumhe āvuso||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā||
na samanupasseyyātha,||
tatra tumhe āvuso tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

Puna ca paraṃ āvuso bhikkhu||
issukī hoti maccharī.|| ||

Yo so āvuso bhikkhu||
issukī hoti maccharī,||
so Satthari'pi agāravo viharati appatisso,||
Dhamme'pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo viharati appatisso,||
sikkhāya'pi na paripūra-kārī hoti.|| ||

Yo so āvuso bhikkhu||
Satthari agāravo viharati appatisso,||
Dhamme agāravo viharati appatisso,||
Saṅghe agāravo viharati appatisso,||
sikkhāya na paripūra-kārī,||
so Saṅghe vivādaṃ janeti.|| ||

Yo so hoti vivādo||
bahu-jana-ahitāya||
bahu-jana-asukhāya||
bahu-janassa anatthāya||
ahitāya||
dukkhāya||
deva-manussānaṃ.|| ||

Eva-rūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha,||
tatra tumhe āvuso tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpañ ce tumhe āvuso||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā||
na samanupasseyyātha,||
tatra tumhe āvuso tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

Puna ca paraṃ āvuso bhikkhu||
saṭho hoti māyāvi,||
yo so āvuso bhikkhu saṭho hoti māyāvī,||
so Satthari'pi agāravo viharati appatisso,||
Dhamme'pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo viharati appatisso,||
sikkhāya'pi na paripūra-kārī hoti.|| ||

Yo so āvuso bhikkhu||
Satthari agāravo viharati appatisso,||
Dhamme agāravo viharati appatisso,||
Saṅghe agāravo viharati appatisso,||
sikkhāya na paripūra-kārī,||
so Saṅghe vivādaṃ janeti.|| ||

Yo so hoti vivādo||
bahu-jana-ahitāya||
bahu-jana-asukhāya||
bahu-janassa anatthāya||
ahitāya||
dukkhāya||
deva-manussānaṃ.|| ||

Eva-rūpañ ce tumhe āvuso||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha,||
tatra tumhe āvuso tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpañ ce tumhe āvuso||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā||
na samanupasseyyātha,||
tatra tumhe āvuso tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

Puna ca paraṃ āvuso bhikkhu||
pāpiccho hoti micchā-diṭṭhi,||
yo so āvuso bhikkhu pāpiccho hoti micchā-diṭṭhī,||
so Satthari'pi agāravo viharati appatisso,||
Dhamme'pi agāravo viharati appatisso.|| ||

Saṅghe pi pi agāravo viharati appatisso, sikkhāya'pi na paripūra-kārī hoti.|| ||

Yo so āvuso bhikkhu Satthari agāravo viharati appatisso,||
Dhamme agāravo viharati appatisso,||
Saṅghe agāravo viharati appatisso,||
sikkhāya na paripūra-kārī,||
so Saṅghe vivādaṃ janeti.|| ||

Yo so hoti vivādo||
bahu-jana-ahitāya||
bahu-jana-asukhāya||
bahu-janassa anatthāya||
ahitāya||
dukkhāya||
deva-manussānaṃ.|| ||

Eva-rūpañ ce tumhe āvuso||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha,||
tatra tumhe āvuso tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpañ ce tumhe āvuso||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā||
na samanupasseyyātha,||
tatra tumhe āvuso tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

Puna ca paraṃ āvuso bhikkhu||
[247] sandiṭṭhi-parāmāsī hoti ādhāna-gāhī du-p-paṭi-nissaggī.|| ||

Yo so āvuso bhikkhu||
sandiṭṭhi-parāmāsī hoti ādhāna-gāhī du-p-paṭi-nissaggī,||
so Sattharī pi agāravo viharati appatisso.|| ||

Dhamme pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo viharati appatisso,||
sikkhāya'pi na paripūra-kārī hoti.|| ||

Yo so āvuso bhikkhu||
Satthari agāravo viharati appatisso,||
Dhamme agāravo viharati appatisso,||
Saṅghe agāravo viharati appatisso,||
sikkhāya na paripūra-kārī,||
so Saṅghe vivādaṃ janeti.|| ||

Yo so hoti vivādo||
bahu-jana-ahitāya||
bahu-jana-asukhāya||
bahu-janassa anatthāya||
ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha,||
tatra tumhe āvuso tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā||
na samanupasseyyātha,||
tatra tumhe āvuso tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

[6.16][pts][bodh][olds] Cha dhātuyo:|| ||

Paṭhavī-dhātu,||
āpo-dhātu,||
tejo-dhātu,||
vāyo-dhātu,||
ākāsa-dhātu,||
viññāṇa-dhātu.|| ||

[6.17][pts][bodh][olds] Cha nissaraṇiyā dhātuyo:|| ||

Idh'āvuso bhikkhu evaṃ vadeyya:|| ||

'Mettā hi kho me āvuso ceto-vimutti bhāvitā||
[248] bahulī-katā||
yānī-katā||
vatthu-katā||
anuṭṭhitā paricitā susamāraddhā.|| ||

Atha ca pana me vyāpādo cittaṃ pariyādāya tiṭṭhatī' ti.|| ||

So mā h'evan ti'ssa vacanīyo,||
'Mā'yasmā evaṃ avaca,||
mā Bhagavantaṃ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṃ,||
na hi Bhagavā evaṃ vadeyya.|| ||

Aṭṭhānam etaṃ āvuso anavakāso.|| ||

Yaṃ mettāya ceto-vimuttiyā bhāvitāya||
bahulī-katāya||
yānī-katāya||
vatthu-katāya||
anuṭṭhitāya paricitāya susamāraddhāya;||
atha ca pan'assa vyāpādo cittaṃ pariyādāya ṭhassatī'ti,||
n'etaṃ ṭhānaṃ vijjati.|| ||

Nissaraṇaṃ h'etaṃ āvuso vyāpādassa||
yad idaṃ mettā ceto-vimuttī'ti.|| ||

Idha pana āvuso bhikkhu evaṃ vadeyya: -

'Karuṇā hi kho me ceto-vimutti bhāvitā||
bahulī-katā||
yānī-katā||
vatthu-katā||
anuṭṭhitā paricitā susamāraddhā.|| ||

Atha ca pana me vihesā cittaṃ pariyādāya tiṭṭhatī' ti.|| ||

So mā h'evan ti'ssa vacanīyo,||
vacanīyo:||
'Mā 'yasmā evaṃ avaca,||
mā Bhagavantaṃ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṃ,||
na hi Bhagavā evaṃ vadeyya.|| ||

Aṭṭhānam etaṃ āvuso anavakāso.|| ||

Yaṃ karuṇāya ceto-vimuttiyā bhāvitāya||
bahulī-katāya||
yānī-katāya||
vatthu-katāya||
anuṭṭhitāya paricitāya susamāraddhāya atha ca pan'assa vihesā cittaṃ pariyādāya ṭhassatī'ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Nissaraṇaṃ h'etaṃ āvuso vihesāya||
yad idaṃ karuṇā ceto-vimutti.|| ||

Idha pan'āvuso bhikkhu evaṃ vadeyya:|| ||

'Muditā hi kho me ceto-vimutti bhāvitā||
bahulī-katā||
yānī-katā||
vatthu-katā||
anuṭṭhitā paricitā susamāraddhā.|| ||

Atha ca pana me arati cittaṃ pariyādāya tiṭṭhatī' ti.|| ||

So mā h'evan ti'ssa vacanīyo,||
vacanīyo,||
'Mā 'yasmā evaṃ avaca,||
mā Bhagavantaṃ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṃ,||
na hi Bhagavā evaṃ vadeyya.'

Aṭṭhāname taṃ āvuso anavakāso.|| ||

Yaṃ muditāya ceto-vimuttiyā bhāvitāya||
bahulī-katāya||
yānī-katāya||
vatthu- [249] katāya||
anuṭṭhitāya paricitāya susamāraddhāya,||
atha ca pan'assa arati cittaṃ pariyādāya ṭhassatī'ti,||
n'etaṃ ṭhānaṃ vijjati.|| ||

Nissaraṇaṃ h'etaṃ āvuso aratiyā,||
yad idaṃ muditā ceto-vimutti.|| ||

Idha pan'āvuso bhikkhu evaṃ vadeyya:|| ||

'Upekkhā hi kho me ceto-vimutti bhāvitā||
bahulī-katā||
yānī-katā||
vatthu-katā||
anuṭṭhitā paricitā susamāraddhā.|| ||

Atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatī' ti.|| ||

So mā h'evan ti'ssa vacanīyo,||
vacanīyo,||
'Mā 'yasmā evaṃ avaca,||
mā Bhagavantaṃ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṃ,||
na hi Bhagavā evaṃ vadeyya.'

Aṭṭhānam etaṃ āvuso anavakāso.|| ||

Yaṃ upekkhāya ceto-vimuttiyā bhāvitāya||
bahulī-katāya||
yānī-katāya||
vatthu-katāya||
anuṭṭhitāya paricitāya susamāraddhāya,||
atha ca pan'assa rāgo cittaṃ pariyādāya ṭhassatī'ti,||
n'etaṃ ṭhānaṃ vijjati.|| ||

Nissaraṇaṃ h'etaṃ āvuso rāgassa,||
yad idaṃ upekkhā ceto-vimutti.|| ||

Idha pan'āvuso bhikkhu evaṃ vadeyya:|| ||

'Animittā hi kho me ceto-vimutti bhāvitā||
bahulī-katā||
yānī-katā||
vatthu-katā||
anuṭṭhitā paricitā susamāraddhā.|| ||

Atha ca pana me nimittānusārī viññāṇaṃ hotī' ti.|| ||

So mā h'evan ti'ssa vacanīyo,||
vacanīyo,||
'Mā 'yasmā evaṃ avaca,||
mā Bhagavantaṃ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṃ,||
na hi Bhagavā evaṃ vadeyya.'

Aṭṭhānam etaṃ āvuso anavakāso.|| ||

Yaṃ animittāya ceto-vimuttiyā bhāvitāya||
bahulī-katāya||
yānī-katāya||
vatthu-katāya||
anuṭṭhitāya paricitāya susamāraddhāya,||
atha ca pan'assa nimittānusārī viññāṇaṃ bhavissa' ti,||
n'etaṃ ṭhānaṃ vijjati.|| ||

Nissaraṇaṃ h'etaṃ āvuso sabba-nimittānaṃ,||
yad idaṃ animittā ceto-vimutti.|| ||

Idha pan'āvuso bhikkhu evaṃ vadeyya:|| ||

'"Asmī" ti kho me vigataṃ||
"ayam aham asmī" ti||
na samanupassāmi.|| ||

Atha ca pana me vicikicchā-kathaṃ-kathā-sallaṃ cittaṃ pariyādāya tiṭṭhatī' ti.|| ||

So mā h'evan ti'ssa vacanīyo,||
vacanīyo,||
'Mā 'yasmā evaṃ avaca,||
mā Bhagavantaṃ abbh'ācikkhi,||
na hi [250] sādhu Bhagavato abbha-k-khānaṃ,||
na hi Bhagavā evaṃ vadeyya.'

Aṭṭhānam etaṃ āvuso anavakāso.|| ||

Yaṃ "asmī" ti vigate||
"ayam aham asmī" ti||
asamanupassato,||
atha ca pan'assa vicikicchā-kathaṃ-kathā-sallaṃ cittaṃ pariyādāya ṭhassatī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Nissaraṇaṃ h'etaṃ āvuso vicikicchā-kathaṃ-kathā-sallassa,||
yad idaṃ "asmī" ti||
mānassa samugghāto.|| ||

[6.18][pts][bodh][olds] Cha anuttariyāni:|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

[6.19][pts][bodh][olds] Cha anussati-ṭhānāni:|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

[6.20][pts][bodh][olds] Cha satata-vihārā:|| ||

Idh'āvuso bhikkhu||
cakkhunā rūpaṃ disvā||
n'eva sumano hoti||
na dummano,||
upekkhako viharati sato sampajāno.|| ||

Sotena saddaṃ sutvā||
n'eva sumano hoti||
na dummano,||
upekkhako viharati sato sampajāno.|| ||

Ghāṇena gadhaṃ ghāyitvā||
n'eva sumano hoti||
na dummano,||
upekkhako viharati sato sampajāno.|| ||

Jivhāya rasaṃ sāyitvā||
n'eva sumano hoti||
na dummano,||
upekkhako viharati sato sampajāno.|| ||

Kāyena phoṭṭhabbaṃ phūsitvā||
n'eva sumano hoti||
na dummano,||
upekkhako viharati sato sampajāno.|| ||

Manasā dhammaṃ viññāya||
n'eva sumano hoti||
na dummano,||
upekkhako viharati sato sampajāno.|| ||

[6.21][pts][bodh][olds] chaḷ ābhijātiyo:|| ||

Idh'āvuso ekacco kaṇhābhi- [251] jātiko samāno kaṇhaṃ dhammaṃ abhijāyati.|| ||

Idh'āvuso ekacco kaṇh'ābhijātiko samāno sukkaṃ dhammaṃ abhijāyati.|| ||

Idh'āvuso ekacco kaṇh'ābhijātiko samāno akaṇhaṃ asukkaṃ Nibbānaṃ abhijāyati.|| ||

Idh'pan'āvuso ekacco sukk'ābhijātiko samāno sukkaṃ dhammaṃ abhijāyati.|| ||

Idh'pan'āvuso ekacco sukk'ābhijātiko samāno kaṇhaṃ dhammaṃ abhijāyati.|| ||

Idh'pan'āvuso ekacco sukk'ābhijātiko samāno akaṇhaṃ asukkaṃ Nibbānaṃ abhijāyati.|| ||

[6.22][pts][bodh][olds] Cha nibbedha-bhāgiyā-saññā:|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodha-saññā.|| ||

Ime kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā-SamBuddhena||
cha dhammā sammād-akkhātā.|| ||

Tattha sabbeh'eva saṅgāyitabbaṃ||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ||
addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṃ.|| ||

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena cha dhammā sammad-akkhātā.|| ||

Tattha sabbeh'eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.|| ||


 [Ones and Twos]  [Threes]  [Fours]  [Fives]  [Sixes]  [Sevens]  [Eights]  [Nines]  [Tens]


Contact:
E-mail
Copyright Statement