Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 33

Saṅgīti Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


 

Atthi kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
aṭṭha dhammā sammad-akkhātā.|| ||

Tattha sabbeh'eva saṅgāyitabbaṃ||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ||
addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṃ.|| ||

Katame aṭṭha?

[8.01][pts][bodh][olds] Aṭṭha micchattā:|| ||

Micchā-diṭṭhi,||
micchā-saṅkappo,||
miccā-vācā,||
micchā-kammanto,||
micchā-ājīvo,||
micchā-vāyāmo,||
micchā-sati,||
micchā-samādhi.|| ||

[255][8.02][pts][bodh][olds] Aṭṭha sammattā:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

[8.03][pts][bodh][olds] Aṭṭha puggalā dakkhiṇeyyā:|| ||

Sotāpanno,||
sot'āpatti-phala-sacchi-kiriyāya paṭipanno,||
sakad-āgāmī,||
Sakad-āgāmi-phala-sacchi-kiriyāya paṭipanno,||
Anāgāmī,||
Anāgāmi-phala-sacchi-kiriyāya paṭipanno,||
arahā,||
Arahatta-phala-sacchi-kiriyāya paṭipanno.|| ||

[8.04][pts][bodh][olds] Aṭṭha kusīta-vatthūni:|| ||

Idh'āvuso bhikkhunā||
kammaṃ kātabbaṃ hoti.|| ||

Tassa evaṃ hoti:|| ||

'Kammaṃ kho me kātabbaṃ bhavissati,||
kammaṃ kho pana me karontassa kāyo kilamissati,||
handāhaṃ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ paṭhamaṃ kusīta-vatthu.|| ||

Puna ca paraṃ āvuso bhikkhunā||
kammaṃ kataṃ hoti.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho kammaṃ akāsiṃ,||
kammaṃ kho pana me karontassa kāyo kilanto,||
hadāhaṃ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ dutiyaṃ kusīta-vatthu.|| ||

Puna ca paraṃ āvuso bhikkhunā||
Maggo gantabbo hoti.|| ||

Tassa evaṃ hoti:|| ||

'Maggo kho me gantabbo bhavissati,||
Maggaṃ kho pana me gacchantassa kāyo kilamissati,||
handāhaṃ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ tatiyaṃ kusita-vatthu.|| ||

Puna ca paraṃ āvuso bhikkhunā||
Maggo gato hoti.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho Maggaṃ agamāsiṃ,||
Maggaṃ kho pana me gacchantassa kāyo kilanto,||
handāhaṃ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchitakassa sacchi-kiriyāya.|| ||

Idaṃ catutthaṃ kusīta-vatthu.|| ||

Puna ca paraṃ āvuso bhikkhu||
gāmaṃ vā||
nigamaṃ vā||
piṇḍāya caranto na labhati lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṃ pāripūriṃ.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho gāmaṃ vā||
nigamaṃ vā||
[256] piṇḍāya caranto nālatthaṃ lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṃ pāripūriṃ,||
tassa me kāyo kilanto akammañño,||
handāhaṃ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ pañcamaṃ kusīta-vatthu.|| ||

Puna ca paraṃ āvuso bhikkhu||
gāmaṃ vā||
nigamaṃ vā||
piṇḍāya caranto na labhati lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṃ pāripūriṃ.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho gāmaṃ vā||
nigamaṃ vā||
piṇḍāya caranto alatthaṃ lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṃ pāripūriṃ,||
tassa me kāyo garuko akammañño,||
māsācitaṃ maññe, handāhaṃ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ chaṭṭhaṃ kusīta-vatthu.|| ||

Puna ca paraṃ āvuso bhikkhuno||
uppanno hoti appamattako ābādho.|| ||

Tassa evaṃ hoti:|| ||

'Uppanno kho me appamattako ābādho,||
atthi kappo nipajjituṃ,||
handāhaṃ nipajjāmī' ti.|| ||

So nipajjati||
na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ sattamaṃ kusīta-vatthu.|| ||

Puna ca paraṃ āvuso bhikkhu||
gilānā vuṭṭhito1 hoti,||
acira-vuṭṭhito gelaññā.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho gilānā vuṭṭhito acira-vuṭṭhito gelaññā,||
tassa me kāyo dubbalo akammañño,||
handāhaṃ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ aṭṭhamaṃ kusīta-vatthu.|| ||

[8.05][pts][bodh][olds] Aṭṭha ārambha-vatthūni:|| ||

Idh'āvuso bhikkhunā||
kammaṃ kātabbaṃ hoti.|| ||

Tassa evaṃ hotī:|| ||

'Kammaṃ kho me kātabbaṃ bhavissati,||
kammaṃ kho pana me karontena||
na sukaraṃ Buddhānaṃ sāsanaṃ mana-sikātuṃ.|| ||

Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ paṭhamaṃ ārambha-vatthu.|| ||

Puna ca paraṃ āvuso, bhikkhunā||
[257] kammaṃ kataṃ hoti.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho kammaṃ akāsiṃ,||
kammaṃ kho panāhaṃ karonto nāsakkhiṃ Buddhānaṃ sāsanaṃ mana-sikātuṃ.|| ||

Handāhaṃ virayaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ dutiyaṃ ārambha-vatthu.|| ||

Puna ca paraṃ āvuso bhikkhunā||
Maggo gantabbo hoti.|| ||

Tassa evaṃ hoti:|| ||

'Maggo kho me gantabbo bhavissati.|| ||

Maggaṃ kho pana me gacchantena||
na sukaraṃ Buddhānaṃ sāsanaṃ mana-sikātuṃ.|| ||

Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ tatiyaṃ ārambha-vatthu.|| ||

Puna ca paraṃ āvuso bhikkhunā||
Maggo gato hoti.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho Maggaṃ agamāsiṃ.|| ||

Maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ Buddhānaṃ sāsanaṃ mana-sikātuṃ.|| ||

Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ catutthaṃ ārambha-vatthu.|| ||

Puna ca paraṃ āvuso bhikkhu||
gāmaṃ vā||
nigamaṃ vā||
piṇḍāya caranto na labhati lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṃ pāripūriṃ.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho gāmaṃ vā||
nigamaṃ piṇḍāya caranto nālanthaṃ lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṃ pāripūriṃ.|| ||

Tassa me kāyo lahuko kammañño.|| ||

Hadāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ pañcamaṃ ārambha-vatthu.|| ||

Puna ca paraṃ āvuso bhikkhu gāmaṃ vā||
nigamaṃ vā||
piṇḍāya caranto labhati lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṃ pāripūriṃ.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho gāmaṃ vā||
nigamaṃ vā||
piṇḍāya caranto alatthaṃ lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṃ pāripūriṃ.|| ||

Tassa me kāyo balavā kammañño.|| ||

Handāhaṃ viriyaṃ ārabhāmi,||
appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ chaṭṭhaṃ ārambha-vatthu.|| ||

Puna ca paraṃ āvuso bhikkhuno||
uppanno hoti appamattako ābādho tassa evaṃ hoti:|| ||

'Uppanno kho me ayaṃ appamattako.|| ||

Ābādho ṭhānaṃ kho pan'etaṃ vijjati yaṃ me ābādho pavaḍḍheyya,||
handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

[258] Idaṃ sattamaṃ ārambha-vatthu.|| ||

Puna ca paraṃ āvuso bhikkhu||
gilānā vuṭṭhito hoti acira-vuṭṭhito gelaññā.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho gilānā vuṭṭhito1 acira-vuṭṭhito gelaññā.|| ||

Ṭhānaṃ kho pan'etaṃ vijjati yaṃ me ābādho paccudāvatteyya,||
handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ aṭṭhamaṃ ārambha-vatthu.|| ||

[8.06][pts][bodh][olds] Aṭṭha dāna-vatthūni:|| ||

Āsajja dānaṃ deti.|| ||

Bhayā dānaṃ deti.|| ||

'Adāsi me' ti dānaṃ deti.|| ||

'Dassati me' ti dānaṃ deti.|| ||

'Sāhu dānan' ti dānaṃ deti.|| ||

'Ahaṃ pacāmi,||
ime na pacanti,||
nārahāmi pacanto apacantānaṃ||
na dātu'n' ti dānaṃ deti.|| ||

'Imaṃ me dānaṃ dadato kalyāṇo kitti-saddo abbhuggacchatī' ti dānaṃ deti.|| ||

Cittālaṅkāra-cittaparikkhāratthaṃ dānaṃ deti.|| ||

[8.07][pts][bodh][olds] Aṭṭha dān'ūpapattiyo:|| ||

Idh'āvuso ekacco dānaṃ deti,||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṃ pānaṃ vatthaṃ||
yānaṃ mālā-gadha-vilepanaṃ||
seyyāvasatha-padīpeyyaṃ.|| ||

So yaṃ deti taṃ paccāsiṃsati.|| ||

So passati khattiya-mahāsālaṃ vā brāhmaṇa-mahāsālaṃ vā||
gahapati-mahāsālaṃ vā||
pañcahi kāma-guṇehi||
samappitaṃ||
samaṅgībhūtaṃ||
paricāraya-mānaṃ.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā khattiya-mahā-sālānaṃ vā||
brāhmaṇa-mahā-sālānaṃ vā||
gahapati-mahā-sālānaṃ vā||
saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr'upapattiyā saṃ- [259] vattati.|| ||

Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||

Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā.|| ||

Puna ca paraṃ āvuso||
idh'ekacco dānaṃ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṃ pānaṃ vatthaṃ||
yānaṃ mālā-gadha-vilepanaṃ||
seyyāvasatha-padīpeyyaṃ.|| ||

So yaṃ deti taṃ paccāsiṃsati.|| ||

Tassa sutaṃ hoti:|| ||

'Cātu-m-mahā-rājikā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṃ hot:|| ||

'Aho vatāhaṃ kāyassa bhedā param maranā Cātu-m-mahā-rājikānaṃ devānaṃ sahabyātaṃ upapa-j-jeyyan' ti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr'upapattiyā saṃvaṭṭati.|| ||

Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||

Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā.|| ||

Puna ca paraṃ āvuso||
idh'ekacco dānaṃ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṃ pānaṃ vatthaṃ||
yānaṃ mālā-gadha-vilepanaṃ||
seyyāvasatha-padīpeyyaṃ.|| ||

So yaṃ deti taṃ paccāsiṃsati.|| ||

Tassa sutaṃ hoti:|| ||

'Tāvatiṃsā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maranā Tāvatiṃsānaṃ devānaṃ sahabyātaṃ upapa-j-jeyyan' ti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr'upapattiyā saṃvaṭṭati.|| ||

Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||

Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā|| ||

Puna ca paraṃ āvuso||
idh'ekacco dānaṃ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṃ pānaṃ vatthaṃ||
vānaṃ mālā-gadha-vilepanaṃ||
seyyāvasatha-padīpeyyaṃ.|| ||

So yaṃ deti taṃ paccāsiṃsati.|| ||

Tassa sutaṃ hoti:|| ||

'Yāmā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maranā Yāmānaṃ devānaṃ sahabyātaṃ upapa-j-jeyyan' ti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr'upapattiyā saṃvaṭṭati.|| ||

Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||

Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā.|| ||

Puna ca paraṃ āvuso||
idh'ekacco dānaṃ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṃ pānaṃ vatthaṃ||
yānaṃ mālā-gadha-vilepanaṃ||
seyyāvasatha-padīpeyyaṃ.|| ||

So yaṃ deti taṃ paccāsiṃsati.|| ||

Tassa sutaṃ hoti:|| ||

'Tusitā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā Tusitānaṃ devānaṃ sahabyātaṃ upapa-j-jeyyan' ti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr'upapattiyā saṃvaṭṭati.|| ||

Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||

Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā|| ||

Puna ca paraṃ āvuso idh'ekacco dānaṃ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṃ pānaṃ vatthaṃ||
yānaṃ mālā-gadha-vilepanaṃ||
seyyāvasatha-padīpeyyaṃ.|| ||

So yaṃ deti taṃ paccāsiṃsati.|| ||

Tassa sutaṃ hoti:|| ||

'Nimmāṇaratī devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā Nimmāṇaratīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr'upapattiyā saṃvaṭṭati.|| ||

Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||

Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā.|| ||

Puna ca paraṃ āvuso idh'ekaccodānaṃ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṃ pānaṃ vatthaṃ yānaṃ mālā-gadha-vilepanaṃ seyyāvasatha-padīpeyyaṃ.|| ||

So yaṃ deti taṃ paccāsiṃsati.|| ||

Tassa sutaṃ hoti:|| ||

'Paranimmita-vasavattī devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti.|| ||

Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr'upapattiyā saṃvaṭṭati.|| ||

Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||

Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā.|| ||

Puna ca paraṃ āvuso idh'ekacco dānaṃ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṃ pānaṃ vatthaṃ||
yānaṃ mālā-gadha-vilepanaṃ||
seyyāvasatha-padīpeyyaṃ.|| ||

So yaṃ deti taṃ paccāsiṃsati.|| ||

Tassa sutaṃ hoti:|| ||

'Brahma-kāyikā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā brahma-kāyikānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr'upapattiyā saṃvaṭṭati.|| ||

Tañ ca kho [260] sīla-vato vadāmi||
no du-s-sīlassa.|| ||

Vīta-rāgassa||
no sarāgassa.|| ||

Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā.|| ||

[8.08][pts][bodh][olds] Aṭṭha parisā:|| ||

Khattiya-parisā,||
Brāhmaṇa-parisā,||
gahapati-parisā,||
Samaṇa-parisā,||
Cātummahārājika-parisā,||
Tāvatiṃsa-parisā,||
Māra-parisā,||
Brahma-parisā.|| ||

[8.09][pts][bodh][olds] Aṭṭha loka-dhammā:|| ||

Lābho ca,||
alābho ca,||
yaso ca,||
ayaso ca,||
nindā ca,||
pasaṃsā ca,||
sukhañ ca,||
dukkhañ ca.|| ||

[8.10][pts][bodh][olds] Aṭṭha abhibh'āyatanāni:|| ||

Ajjhattaṃ rūpa-saññi eko bahiddhā rūpāni passati parittāni suvaṇṇa-dubbaṇṇāni,||
tāni abhibhuyya 'Jānāmi passāmī' ti evaṃ-saññī hoti.|| ||

Idaṃ paṭhamaṃ abhibh'āyatanaṃ.|| ||

Ajjhattaṃ rūpa-saññi eko bahiddhā rupāni passati appamāṇāni suvaṇṇa-dubbaṇṇāni, tāni abhibhuyya 'Jānāmi passāmī' ti evaṃ saññī hoti.|| ||

Idaṃ dutiyaṃ abhibh'āyatanaṃ.|| ||

Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati parittāni suvaṇṇa-dubbaṇṇāni,||
tāni abibhuyya 'Jānāmi passāmī' ti||
evaṃ saññi hoti.|| ||

Idaṃ tatiyaṃ abhibh'āyatanaṃ.|| ||

Ajjhattaṃ arūpa-saññi eko bahiddhā rūpāni passati appamāṇāni suvaṇṇa-dubbanṇāni,||
tāni abhibhuyya 'Jānāmi passāmī' ti||
evaṃ saññī hoti.|| ||

Idaṃ catutthaṃ abhibh'āyatanaṃ.|| ||

Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati nīlāni nīla-vaṇṇāni nīla-nidassanāni nīla-nibhāsāni -||
seyyathā pi nāma ummā-pupphaṃ nīlaṃ nīla-vaṇṇaṃ nīla-nidassanaṃ nīla-nibhāsaṃ -||
seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato bhāga-vimaṭṭhaṃ nīlaṃ nīla-vaṇṇaṃ nīla-nidassanaṃ nila-nibhāsaṃ -||
evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati [261] nīlāni nīla-vaṇṇāni nīla-nidassanāni nīla-nibhāsāni,||
tāni abhibhuyya 'Jānāmi passāmī' ti||
evaṃ-saññī hoti.|| ||

Idaṃ pañcamaṃ abhibh'āyatanaṃ.|| ||

Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pīta-nidassanāni pīta-nibhāsāni -||
seyyathā pi nāma kkaṇikāra-pupphaṃ pītaṃ pīta-vaṇṇaṃ pīta-nidassanaṃ pīta-nibhāsaṃ -||
seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ pītaṃ pīta-vaṇṇaṃ pīta-nidassanaṃ pīta-nibhāsaṃ -||
evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pīta-nidassanāni pīta-nibhāsāni,||
tāni abhibhuyya 'Jānāmi passāmī' ti||
evaṃ-saññī hoti.|| ||

Idaṃ chaṭṭhaṃ abhibh'āyatanaṃ.|| ||

Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitaka-nibhāsāni -||
seyyathā pi nāma bandhu-jīvaka-pupphaṃ lohitakaṃ lohitaka-vaṇṇaṃ lohitaka-nidassanaṃ lohitaka-nibhāsaṃ -||
seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ lohitakaṃ lohitaka-vanṇaṃ lohitaka-nidassanaṃ lohitaka-nibhāsaṃ -||
evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitaka-nibhāsāni,||
tāni abhibhuyya 'Jānāmi passāmī' ti||
evaṃ saññī hotī.|| ||

Idaṃ sattamaṃ abhihāyatanaṃ.|| ||

Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passatī odātāni odāta-vaṇṇāni odāta-nidassanāni odāta-nibhāsāni -||
seyyathā pi nāma osadhī-tārakā odātā odāta-vaṇṇā odāta-nidassanā odāta-nibhāsā -||
seyyathā vā pana taṃ vatthaṃ Bārāṇayeyyakaṃ ubhato-bhāga-vimaṭṭhaṃ odātaṃ odāta-vaṇṇaṃ odāta-nidassanaṃ odāta-nibhāsaṃ -||
evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati odātāni odāta-vaṇṇāni odāta-nidassanāni odāta-nibhāsāni,||
tāni abhibhuyya 'Jānāmi passāmī' ti||
evaṃ saññī hoti.|| ||

Idaṃ aṭṭhamaṃ abhibh'āyatanaṃ.|| ||

[8.11][pts][bodh][olds] Aṭṭha vimokkhā:|| ||

Rūpī rūpāni passati.|| ||

Ayaṃ paṭhamo vimokkho.|| ||

Ajjhattaṃ arūpa-saññī eko [262] bahiddhā rūpāni passati.|| ||

Ayaṃ dutiyo vimokkho.|| ||

'Subhan' t'eva adhimutto hoti.|| ||

Ayaṃ tatiyo vimokkho.|| ||

Sabbaso rūpa-saññānaṃ samatikkamā paṭigha-saññānaṃ attha-gamā nānatta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ catuttho vimokkho.|| ||

Sabbaso ākāsānāñcāyatanaṃ samatikkamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ pañcamo vimokkho.|| ||

Sabbaso Viññāṇañ-c'āyatanaṃ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ chaṭṭho vimokkho.|| ||

Sabbaso Ākiñcaññ'āyatanaṃ samatikkamma n'evasaññā-nāsaññāyatanaṃ upasampajja viharati.|| ||

Ayaṃ sattamo vimokkho.|| ||

Sabbaso n'evasaññā-nāsaññāyatanaṃ samatikkamma saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||

Ayaṃ aṭṭhamo vimokkho.|| ||

Ime kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
atthā dhammā sammad-akkhātā.|| ||

Tattha sabbeh'eva saṅgāyitabbaṃ||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ||
addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṃ.|| ||


 [Ones and Twos]  [Threes]  [Fours]  [Fives]  [Sixes]  [Sevens]  [Eights]  [Nines]  [Tens]


Contact:
E-mail
Copyright Statement