Dīgha Nikāya
Sutta 33
Saṅgīti Suttantaṃ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
Atthi kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
aṭṭha dhammā sammad-akkhātā.|| ||
Tattha sabbeh'eva saṅgāyitabbaṃ||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ||
addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṃ.|| ||
Katame aṭṭha?
[8.01][pts][bodh][olds] Aṭṭha micchattā:|| ||
Micchā-diṭṭhi,||
micchā-saṅkappo,||
miccā-vācā,||
micchā-kammanto,||
micchā-ājīvo,||
micchā-vāyāmo,||
micchā-sati,||
micchā-samādhi.|| ||
[255][8.02][pts][bodh][olds] Aṭṭha sammattā:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
[8.03][pts][bodh][olds] Aṭṭha puggalā dakkhiṇeyyā:|| ||
Sotāpanno,||
sot'āpatti-phala-sacchi-kiriyāya paṭipanno,||
sakad-āgāmī,||
Sakad-āgāmi-phala-sacchi-kiriyāya paṭipanno,||
Anāgāmī,||
Anāgāmi-phala-sacchi-kiriyāya paṭipanno,||
arahā,||
Arahatta-phala-sacchi-kiriyāya paṭipanno.|| ||
[8.04][pts][bodh][olds] Aṭṭha kusīta-vatthūni:|| ||
Idh'āvuso bhikkhunā||
kammaṃ kātabbaṃ hoti.|| ||
Tassa evaṃ hoti:|| ||
'Kammaṃ kho me kātabbaṃ bhavissati,||
kammaṃ kho pana me karontassa kāyo kilamissati,||
handāhaṃ nipajjāmī' ti.|| ||
So nipajjati,||
na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Idaṃ paṭhamaṃ kusīta-vatthu.|| ||
Puna ca paraṃ āvuso bhikkhunā||
kammaṃ kataṃ hoti.|| ||
Tassa evaṃ hoti:|| ||
'Ahaṃ kho kammaṃ akāsiṃ,||
kammaṃ kho pana me karontassa kāyo kilanto,||
hadāhaṃ nipajjāmī' ti.|| ||
So nipajjati,||
na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Idaṃ dutiyaṃ kusīta-vatthu.|| ||
Puna ca paraṃ āvuso bhikkhunā||
Maggo gantabbo hoti.|| ||
Tassa evaṃ hoti:|| ||
'Maggo kho me gantabbo bhavissati,||
Maggaṃ kho pana me gacchantassa kāyo kilamissati,||
handāhaṃ nipajjāmī' ti.|| ||
So nipajjati,||
na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Idaṃ tatiyaṃ kusita-vatthu.|| ||
Puna ca paraṃ āvuso bhikkhunā||
Maggo gato hoti.|| ||
Tassa evaṃ hoti:|| ||
'Ahaṃ kho Maggaṃ agamāsiṃ,||
Maggaṃ kho pana me gacchantassa kāyo kilanto,||
handāhaṃ nipajjāmī' ti.|| ||
So nipajjati,||
na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchitakassa sacchi-kiriyāya.|| ||
Idaṃ catutthaṃ kusīta-vatthu.|| ||
Puna ca paraṃ āvuso bhikkhu||
gāmaṃ vā||
nigamaṃ vā||
piṇḍāya caranto na labhati lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṃ pāripūriṃ.|| ||
Tassa evaṃ hoti:|| ||
'Ahaṃ kho gāmaṃ vā||
nigamaṃ vā||
[256] piṇḍāya caranto nālatthaṃ lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṃ pāripūriṃ,||
tassa me kāyo kilanto akammañño,||
handāhaṃ nipajjāmī' ti.|| ||
So nipajjati,||
na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Idaṃ pañcamaṃ kusīta-vatthu.|| ||
Puna ca paraṃ āvuso bhikkhu||
gāmaṃ vā||
nigamaṃ vā||
piṇḍāya caranto na labhati lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṃ pāripūriṃ.|| ||
Tassa evaṃ hoti:|| ||
'Ahaṃ kho gāmaṃ vā||
nigamaṃ vā||
piṇḍāya caranto alatthaṃ lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṃ pāripūriṃ,||
tassa me kāyo garuko akammañño,||
māsācitaṃ maññe, handāhaṃ nipajjāmī' ti.|| ||
So nipajjati,||
na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Idaṃ chaṭṭhaṃ kusīta-vatthu.|| ||
Puna ca paraṃ āvuso bhikkhuno||
uppanno hoti appamattako ābādho.|| ||
Tassa evaṃ hoti:|| ||
'Uppanno kho me appamattako ābādho,||
atthi kappo nipajjituṃ,||
handāhaṃ nipajjāmī' ti.|| ||
So nipajjati||
na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Idaṃ sattamaṃ kusīta-vatthu.|| ||
Puna ca paraṃ āvuso bhikkhu||
gilānā vuṭṭhito1 hoti,||
acira-vuṭṭhito gelaññā.|| ||
Tassa evaṃ hoti:|| ||
'Ahaṃ kho gilānā vuṭṭhito acira-vuṭṭhito gelaññā,||
tassa me kāyo dubbalo akammañño,||
handāhaṃ nipajjāmī' ti.|| ||
So nipajjati,||
na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Idaṃ aṭṭhamaṃ kusīta-vatthu.|| ||
[8.05][pts][bodh][olds] Aṭṭha ārambha-vatthūni:|| ||
Idh'āvuso bhikkhunā||
kammaṃ kātabbaṃ hoti.|| ||
Tassa evaṃ hotī:|| ||
'Kammaṃ kho me kātabbaṃ bhavissati,||
kammaṃ kho pana me karontena||
na sukaraṃ Buddhānaṃ sāsanaṃ mana-sikātuṃ.|| ||
Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||
So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Idaṃ paṭhamaṃ ārambha-vatthu.|| ||
Puna ca paraṃ āvuso, bhikkhunā||
[257] kammaṃ kataṃ hoti.|| ||
Tassa evaṃ hoti:|| ||
'Ahaṃ kho kammaṃ akāsiṃ,||
kammaṃ kho panāhaṃ karonto nāsakkhiṃ Buddhānaṃ sāsanaṃ mana-sikātuṃ.|| ||
Handāhaṃ virayaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||
So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Idaṃ dutiyaṃ ārambha-vatthu.|| ||
Puna ca paraṃ āvuso bhikkhunā||
Maggo gantabbo hoti.|| ||
Tassa evaṃ hoti:|| ||
'Maggo kho me gantabbo bhavissati.|| ||
Maggaṃ kho pana me gacchantena||
na sukaraṃ Buddhānaṃ sāsanaṃ mana-sikātuṃ.|| ||
Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||
So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Idaṃ tatiyaṃ ārambha-vatthu.|| ||
Puna ca paraṃ āvuso bhikkhunā||
Maggo gato hoti.|| ||
Tassa evaṃ hoti:|| ||
'Ahaṃ kho Maggaṃ agamāsiṃ.|| ||
Maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ Buddhānaṃ sāsanaṃ mana-sikātuṃ.|| ||
Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||
So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Idaṃ catutthaṃ ārambha-vatthu.|| ||
Puna ca paraṃ āvuso bhikkhu||
gāmaṃ vā||
nigamaṃ vā||
piṇḍāya caranto na labhati lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṃ pāripūriṃ.|| ||
Tassa evaṃ hoti:|| ||
'Ahaṃ kho gāmaṃ vā||
nigamaṃ piṇḍāya caranto nālanthaṃ lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṃ pāripūriṃ.|| ||
Tassa me kāyo lahuko kammañño.|| ||
Hadāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||
So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Idaṃ pañcamaṃ ārambha-vatthu.|| ||
Puna ca paraṃ āvuso bhikkhu gāmaṃ vā||
nigamaṃ vā||
piṇḍāya caranto labhati lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṃ pāripūriṃ.|| ||
Tassa evaṃ hoti:|| ||
'Ahaṃ kho gāmaṃ vā||
nigamaṃ vā||
piṇḍāya caranto alatthaṃ lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṃ pāripūriṃ.|| ||
Tassa me kāyo balavā kammañño.|| ||
Handāhaṃ viriyaṃ ārabhāmi,||
appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||
So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Idaṃ chaṭṭhaṃ ārambha-vatthu.|| ||
Puna ca paraṃ āvuso bhikkhuno||
uppanno hoti appamattako ābādho tassa evaṃ hoti:|| ||
'Uppanno kho me ayaṃ appamattako.|| ||
Ābādho ṭhānaṃ kho pan'etaṃ vijjati yaṃ me ābādho pavaḍḍheyya,||
handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||
So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
[258] Idaṃ sattamaṃ ārambha-vatthu.|| ||
Puna ca paraṃ āvuso bhikkhu||
gilānā vuṭṭhito hoti acira-vuṭṭhito gelaññā.|| ||
Tassa evaṃ hoti:|| ||
'Ahaṃ kho gilānā vuṭṭhito1 acira-vuṭṭhito gelaññā.|| ||
Ṭhānaṃ kho pan'etaṃ vijjati yaṃ me ābādho paccudāvatteyya,||
handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||
So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Idaṃ aṭṭhamaṃ ārambha-vatthu.|| ||
[8.06][pts][bodh][olds] Aṭṭha dāna-vatthūni:|| ||
Āsajja dānaṃ deti.|| ||
Bhayā dānaṃ deti.|| ||
'Adāsi me' ti dānaṃ deti.|| ||
'Dassati me' ti dānaṃ deti.|| ||
'Sāhu dānan' ti dānaṃ deti.|| ||
'Ahaṃ pacāmi,||
ime na pacanti,||
nārahāmi pacanto apacantānaṃ||
na dātu'n' ti dānaṃ deti.|| ||
'Imaṃ me dānaṃ dadato kalyāṇo kitti-saddo abbhuggacchatī' ti dānaṃ deti.|| ||
Cittālaṅkāra-cittaparikkhāratthaṃ dānaṃ deti.|| ||
[8.07][pts][bodh][olds] Aṭṭha dān'ūpapattiyo:|| ||
Idh'āvuso ekacco dānaṃ deti,||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṃ pānaṃ vatthaṃ||
yānaṃ mālā-gadha-vilepanaṃ||
seyyāvasatha-padīpeyyaṃ.|| ||
So yaṃ deti taṃ paccāsiṃsati.|| ||
So passati khattiya-mahāsālaṃ vā brāhmaṇa-mahāsālaṃ vā||
gahapati-mahāsālaṃ vā||
pañcahi kāma-guṇehi||
samappitaṃ||
samaṅgībhūtaṃ||
paricāraya-mānaṃ.|| ||
Tassa evaṃ hoti:|| ||
'Aho vatāhaṃ kāyassa bhedā param maraṇā khattiya-mahā-sālānaṃ vā||
brāhmaṇa-mahā-sālānaṃ vā||
gahapati-mahā-sālānaṃ vā||
saha-vyataṃ upapa-j-jeyyan' ti.|| ||
So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||
Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr'upapattiyā saṃ- [259] vattati.|| ||
Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||
Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā.|| ||
Puna ca paraṃ āvuso||
idh'ekacco dānaṃ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṃ pānaṃ vatthaṃ||
yānaṃ mālā-gadha-vilepanaṃ||
seyyāvasatha-padīpeyyaṃ.|| ||
So yaṃ deti taṃ paccāsiṃsati.|| ||
Tassa sutaṃ hoti:|| ||
'Cātu-m-mahā-rājikā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||
Tassa evaṃ hot:|| ||
'Aho vatāhaṃ kāyassa bhedā param maranā Cātu-m-mahā-rājikānaṃ devānaṃ sahabyātaṃ upapa-j-jeyyan' ti.|| ||
So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||
Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr'upapattiyā saṃvaṭṭati.|| ||
Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||
Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā.|| ||
Puna ca paraṃ āvuso||
idh'ekacco dānaṃ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṃ pānaṃ vatthaṃ||
yānaṃ mālā-gadha-vilepanaṃ||
seyyāvasatha-padīpeyyaṃ.|| ||
So yaṃ deti taṃ paccāsiṃsati.|| ||
Tassa sutaṃ hoti:|| ||
'Tāvatiṃsā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||
Tassa evaṃ hoti:|| ||
'Aho vatāhaṃ kāyassa bhedā param maranā Tāvatiṃsānaṃ devānaṃ sahabyātaṃ upapa-j-jeyyan' ti.|| ||
So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||
Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr'upapattiyā saṃvaṭṭati.|| ||
Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||
Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā|| ||
Puna ca paraṃ āvuso||
idh'ekacco dānaṃ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṃ pānaṃ vatthaṃ||
vānaṃ mālā-gadha-vilepanaṃ||
seyyāvasatha-padīpeyyaṃ.|| ||
So yaṃ deti taṃ paccāsiṃsati.|| ||
Tassa sutaṃ hoti:|| ||
'Yāmā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||
Tassa evaṃ hoti:|| ||
'Aho vatāhaṃ kāyassa bhedā param maranā Yāmānaṃ devānaṃ sahabyātaṃ upapa-j-jeyyan' ti.|| ||
So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||
Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr'upapattiyā saṃvaṭṭati.|| ||
Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||
Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā.|| ||
Puna ca paraṃ āvuso||
idh'ekacco dānaṃ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṃ pānaṃ vatthaṃ||
yānaṃ mālā-gadha-vilepanaṃ||
seyyāvasatha-padīpeyyaṃ.|| ||
So yaṃ deti taṃ paccāsiṃsati.|| ||
Tassa sutaṃ hoti:|| ||
'Tusitā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||
Tassa evaṃ hoti:|| ||
'Aho vatāhaṃ kāyassa bhedā param maraṇā Tusitānaṃ devānaṃ sahabyātaṃ upapa-j-jeyyan' ti.|| ||
So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||
Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr'upapattiyā saṃvaṭṭati.|| ||
Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||
Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā|| ||
Puna ca paraṃ āvuso idh'ekacco dānaṃ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṃ pānaṃ vatthaṃ||
yānaṃ mālā-gadha-vilepanaṃ||
seyyāvasatha-padīpeyyaṃ.|| ||
So yaṃ deti taṃ paccāsiṃsati.|| ||
Tassa sutaṃ hoti:|| ||
'Nimmāṇaratī devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||
Tassa evaṃ hoti:|| ||
'Aho vatāhaṃ kāyassa bhedā param maraṇā Nimmāṇaratīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||
So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||
Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr'upapattiyā saṃvaṭṭati.|| ||
Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||
Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā.|| ||
Puna ca paraṃ āvuso idh'ekaccodānaṃ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṃ pānaṃ vatthaṃ yānaṃ mālā-gadha-vilepanaṃ seyyāvasatha-padīpeyyaṃ.|| ||
So yaṃ deti taṃ paccāsiṃsati.|| ||
Tassa sutaṃ hoti:|| ||
'Paranimmita-vasavattī devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||
Tassa evaṃ hoti:|| ||
'Aho vatāhaṃ kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||
So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti.|| ||
Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr'upapattiyā saṃvaṭṭati.|| ||
Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||
Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā.|| ||
Puna ca paraṃ āvuso idh'ekacco dānaṃ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṃ pānaṃ vatthaṃ||
yānaṃ mālā-gadha-vilepanaṃ||
seyyāvasatha-padīpeyyaṃ.|| ||
So yaṃ deti taṃ paccāsiṃsati.|| ||
Tassa sutaṃ hoti:|| ||
'Brahma-kāyikā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||
Tassa evaṃ hoti:|| ||
'Aho vatāhaṃ kāyassa bhedā param maraṇā brahma-kāyikānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||
So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||
Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr'upapattiyā saṃvaṭṭati.|| ||
Tañ ca kho [260] sīla-vato vadāmi||
no du-s-sīlassa.|| ||
Vīta-rāgassa||
no sarāgassa.|| ||
Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā.|| ||
[8.08][pts][bodh][olds] Aṭṭha parisā:|| ||
Khattiya-parisā,||
Brāhmaṇa-parisā,||
gahapati-parisā,||
Samaṇa-parisā,||
Cātummahārājika-parisā,||
Tāvatiṃsa-parisā,||
Māra-parisā,||
Brahma-parisā.|| ||
[8.09][pts][bodh][olds] Aṭṭha loka-dhammā:|| ||
Lābho ca,||
alābho ca,||
yaso ca,||
ayaso ca,||
nindā ca,||
pasaṃsā ca,||
sukhañ ca,||
dukkhañ ca.|| ||
[8.10][pts][bodh][olds] Aṭṭha abhibh'āyatanāni:|| ||
Ajjhattaṃ rūpa-saññi eko bahiddhā rūpāni passati parittāni suvaṇṇa-dubbaṇṇāni,||
tāni abhibhuyya 'Jānāmi passāmī' ti evaṃ-saññī hoti.|| ||
Idaṃ paṭhamaṃ abhibh'āyatanaṃ.|| ||
Ajjhattaṃ rūpa-saññi eko bahiddhā rupāni passati appamāṇāni suvaṇṇa-dubbaṇṇāni, tāni abhibhuyya 'Jānāmi passāmī' ti evaṃ saññī hoti.|| ||
Idaṃ dutiyaṃ abhibh'āyatanaṃ.|| ||
Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati parittāni suvaṇṇa-dubbaṇṇāni,||
tāni abibhuyya 'Jānāmi passāmī' ti||
evaṃ saññi hoti.|| ||
Idaṃ tatiyaṃ abhibh'āyatanaṃ.|| ||
Ajjhattaṃ arūpa-saññi eko bahiddhā rūpāni passati appamāṇāni suvaṇṇa-dubbanṇāni,||
tāni abhibhuyya 'Jānāmi passāmī' ti||
evaṃ saññī hoti.|| ||
Idaṃ catutthaṃ abhibh'āyatanaṃ.|| ||
Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati nīlāni nīla-vaṇṇāni nīla-nidassanāni nīla-nibhāsāni -||
seyyathā pi nāma ummā-pupphaṃ nīlaṃ nīla-vaṇṇaṃ nīla-nidassanaṃ nīla-nibhāsaṃ -||
seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato bhāga-vimaṭṭhaṃ nīlaṃ nīla-vaṇṇaṃ nīla-nidassanaṃ nila-nibhāsaṃ -||
evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati [261] nīlāni nīla-vaṇṇāni nīla-nidassanāni nīla-nibhāsāni,||
tāni abhibhuyya 'Jānāmi passāmī' ti||
evaṃ-saññī hoti.|| ||
Idaṃ pañcamaṃ abhibh'āyatanaṃ.|| ||
Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pīta-nidassanāni pīta-nibhāsāni -||
seyyathā pi nāma kkaṇikāra-pupphaṃ pītaṃ pīta-vaṇṇaṃ pīta-nidassanaṃ pīta-nibhāsaṃ -||
seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ pītaṃ pīta-vaṇṇaṃ pīta-nidassanaṃ pīta-nibhāsaṃ -||
evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pīta-nidassanāni pīta-nibhāsāni,||
tāni abhibhuyya 'Jānāmi passāmī' ti||
evaṃ-saññī hoti.|| ||
Idaṃ chaṭṭhaṃ abhibh'āyatanaṃ.|| ||
Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitaka-nibhāsāni -||
seyyathā pi nāma bandhu-jīvaka-pupphaṃ lohitakaṃ lohitaka-vaṇṇaṃ lohitaka-nidassanaṃ lohitaka-nibhāsaṃ -||
seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ lohitakaṃ lohitaka-vanṇaṃ lohitaka-nidassanaṃ lohitaka-nibhāsaṃ -||
evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitaka-nibhāsāni,||
tāni abhibhuyya 'Jānāmi passāmī' ti||
evaṃ saññī hotī.|| ||
Idaṃ sattamaṃ abhihāyatanaṃ.|| ||
Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passatī odātāni odāta-vaṇṇāni odāta-nidassanāni odāta-nibhāsāni -||
seyyathā pi nāma osadhī-tārakā odātā odāta-vaṇṇā odāta-nidassanā odāta-nibhāsā -||
seyyathā vā pana taṃ vatthaṃ Bārāṇayeyyakaṃ ubhato-bhāga-vimaṭṭhaṃ odātaṃ odāta-vaṇṇaṃ odāta-nidassanaṃ odāta-nibhāsaṃ -||
evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati odātāni odāta-vaṇṇāni odāta-nidassanāni odāta-nibhāsāni,||
tāni abhibhuyya 'Jānāmi passāmī' ti||
evaṃ saññī hoti.|| ||
Idaṃ aṭṭhamaṃ abhibh'āyatanaṃ.|| ||
[8.11][pts][bodh][olds] Aṭṭha vimokkhā:|| ||
Rūpī rūpāni passati.|| ||
Ayaṃ paṭhamo vimokkho.|| ||
Ajjhattaṃ arūpa-saññī eko [262] bahiddhā rūpāni passati.|| ||
Ayaṃ dutiyo vimokkho.|| ||
'Subhan' t'eva adhimutto hoti.|| ||
Ayaṃ tatiyo vimokkho.|| ||
Sabbaso rūpa-saññānaṃ samatikkamā paṭigha-saññānaṃ attha-gamā nānatta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||
Ayaṃ catuttho vimokkho.|| ||
Sabbaso ākāsānāñcāyatanaṃ samatikkamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||
Ayaṃ pañcamo vimokkho.|| ||
Sabbaso Viññāṇañ-c'āyatanaṃ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||
Ayaṃ chaṭṭho vimokkho.|| ||
Sabbaso Ākiñcaññ'āyatanaṃ samatikkamma n'evasaññā-nāsaññāyatanaṃ upasampajja viharati.|| ||
Ayaṃ sattamo vimokkho.|| ||
Sabbaso n'evasaññā-nāsaññāyatanaṃ samatikkamma saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||
Ayaṃ aṭṭhamo vimokkho.|| ||
Ime kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
atthā dhammā sammad-akkhātā.|| ||
Tattha sabbeh'eva saṅgāyitabbaṃ||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ||
addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṃ.|| ||
[Ones and Twos] [Threes] [Fours] [Fives] [Sixes] [Sevens] [Eights] [Nines] [Tens]