Dīgha Nikāya
Sutta 33
Saṅgīti Suttantaṃ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena tayo dhammo sammad-akkhāto.|| ||
Tattha sabbeh'eva saṅgāyitabbaṃ||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ||
addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṃ.
Katame tayo?
[3.01][pts][bodh][olds] Tīni akusala-mūlāni:|| ||
Lobho akusala-mūlaṃ,||
doso akusala-mūlaṃ,||
moho akusala-mūlaṃ.|| ||
[3.02][pts][bodh][olds] Tīṇi kusala-mūlāni:|| ||
Alobho kusala-mūlaṃ,||
adoso kusala-mūlaṃ,||
amoho kusala-mūlaṃ.|| ||
[3.03][pts][bodh][olds] Taṇi du-c-caritāni:|| ||
Kāya-du-c-caritaṃ,||
vacī-du-c-caritaṃ,||
mano-du-c-caritaṃ.|| ||
[3.04][pts][bodh][olds] [215] Tīṇi su-caritāni:|| ||
Kāya-su-caritaṃ,||
vacī-su-caritaṃ,||
mano-su-caritaṃ.|| ||
[3.05][pts][bodh][olds] Tayo akusala-vitakkā:|| ||
Kāma-vitakko,||
vyāpāda-vitakko,||
vihiṃsā-vitakko.|| ||
[3.06][pts][bodh][olds] Tayo kusala-vitakkā:|| ||
Nekkhamma-vitakko,||
avyāpāda-vitakko,||
avihiṃsā-vitakko.|| ||
[3.07][pts][bodh][olds] Tayo akusala-saṅkappā:|| ||
Kāma-saṅkappo,||
vyāpāda-saṅkappo,||
vihiṃsā-saṅkappo.|| ||
[3.08][pts][bodh][olds] Tayo kusala-saṅkappā:|| ||
Nekkhamma-saṅkappo,||
avyāpāda-saṅkappo,||
avihiṃsā-saṅkapo.|| ||
[3.09][pts][bodh][olds] Tisso akusala-saññā:|| ||
Kāma-saññā,||
vyāpāda-saññā,||
vihiṃsā-saññā.|| ||
[3.10][pts][bodh][olds] Tisso kusala-saññā:|| ||
Nekkhamma-saññā,||
avyāpāda-saññā,||
avihiṃsā-saññā.|| ||
[3.11][pts][bodh][olds] Tisso akusala-dhātuyo:|| ||
Kāma-dhātu,||
vyāpāda-dhātu,||
vihiṃsā-dhātu.|| ||
[3.12][pts][bodh][olds] Tisso kusala-dhātuyo:|| ||
Nekkhamma-dhātu,||
avyāpāda-dhātu,||
avihiṃsā-dhātu.|| ||
[3.13][pts][bodh][olds] Aparā pi tisso dhātuyo:|| ||
Kāma-dhātu,||
rūpa-dhātu,||
arūpa-dhātu.|| ||
[3.14][pts][bodh][olds] Aparā pi tisso dhātuyo:|| ||
Rūpa-dhātu,||
arūpa-dhātu,||
nirodha-dhātu.|| ||
[3.15][pts][bodh][olds] Aparā pi tisso dhātuyo:|| ||
Hīna dhātu,||
majjhima dhātu,||
paṇīta dhātu.|| ||
[3.16][pts][bodh][olds] [216] Tisso taṇhā:|| ||
Kāma-taṇhā,||
bhava-taṇhā,||
vibhava-taṇhā.|| ||
[3.17][pts][bodh][olds] Aparā pi tisso taṇhā:|| ||
Kāma-taṇhā,||
rūpa-taṇhā,||
arūpa-taṇhā.|| ||
[3.18][pts][bodh][olds] Aparā pi tisso taṇhā:|| ||
Rūpa-taṇhā,||
arūpa-taṇhā,||
nirodha-taṇhā.|| ||
[3.19][pts][bodh][olds] Tīṇi saṃyojanāni:|| ||
Sakkāya-diṭṭhi,||
vicikicchā,||
Sīlaabbata-parāmāso.|| ||
[3.20][pts][bodh][olds] Tayo āsavā:|| ||
Kām'āsavo,||
bhav'āsavo,||
avijj-ā-savo.|| ||
[3.21][pts][bodh][olds] Tayo bhavā:|| ||
Kāma-bhavo,||
rūpa-bhavo,||
arūpa-bhavo.|| ||
[3.22][pts][bodh][olds] Tisso esanā:|| ||
Kām'esanā,||
bhav'esanā,||
brahma-cariy'esanā.|| ||
[3.23][pts][bodh][olds] Tisso vidhā:|| ||
'Seyyo'ham asmī' ti vidhā.|| ||
'Sadiso'ham asmī' ti vidhā.|| ||
'Hīno'ham asmī' ti vīdhā.|| ||
[3.24][pts][bodh][olds] Tayo addhā:|| ||
Atīto addhā,||
anāgato addhā,||
pacc'uppanno addhā.|| ||
[3.25][pts][bodh][olds] Tayo antā:|| ||
Sakkāyo anto,||
sakkāya-samudayo anto,||
sakkāya-nirodho anto.|| ||
[3.26][pts][bodh][olds] Tisso vedanā:|| ||
Sukhā vedanā,||
dukkhā vedanā,||
adukkha-m-asukhā vedanā.|| ||
[3.27][pts][bodh][olds] Tisso dukkhatā:|| ||
Dukkha-dukkhatā,||
saṅkhāra-dukkhatā,||
vipariṇāma-dukkhātā.|| ||
[3.28][pts][bodh][olds] [217] Tayo rāsī:|| ||
Micchatta-niyato rāsi,||
sammatta-niyato rāsi,||
aniyato rāsi.|| ||
[3.29][pts][bodh][olds] Tisso kaṅkhā:|| ||
Atītaṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||
Anāgataṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||
Etarahi vā pacc'uppannaṃ addhānaṃ ārabbha kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||
[3.30][pts][bodh][olds] Tīni Tathāgatassa arakkheyyāni:|| ||
Parisuddha-kāya-samā-cāro āvuso Tathāgato,||
n'atthi Tathāgatassa kāya-du-c-caritaṃ yaṃ Tathāgato rakkheyya||
'Mā me idaṃ paro aññāsī' ti.|| ||
Parisuddha-vacī-samā-cāro āvuso Tathāgato,||
n'atthi Tathāgatassa vacī-du-c-caritaṃ yaṃ Tathāgato rakkheyya||
'Mā me idaṃ paro aññāsī' ti.|| ||
Parisuddha-mano-samā-cāro āvuso,||
Tathāgato, n'atthi Tathāgatassa mano-du-c-caritaṃ yaṃ Tathāgato rakkheyya||
'Mā me idaṃ paro aññāsī' ti.|| ||
[3.31][pts][bodh][olds] Tayo kiñcanā:|| ||
Rāgo kiñcanaṃ,||
doso kiñcanaṃ,||
moho kiñcanaṃ.|| ||
[3.32][pts][bodh][olds] Tayo aggī:|| ||
Rāg'aggī,||
dos'aggi,||
moh'aggi.|| ||
[3.33][pts][bodh][olds] Apare'pi tayo aggī:|| ||
Āhuneyy'aggi,||
gahapat'aggi,||
dakkiṇeyy'aggi.|| ||
[3.34][pts][bodh][olds] Tividhena rūpa-saṅgaho:|| ||
Sa-nidassana-sa-p-paṭighaṃ rūpaṃ,||
a-nidassana-sa-p-paṭighaṃ rūpaṃ,||
a-nidassana-a-p-paṭighaṃ rūpaṃ.|| ||
[3.35][pts][bodh][olds] Tayo saṅkhārā:|| ||
Puññābhi-saṅkhāro,||
apuññābhi-saṅkhāro,||
āneñjābhi-saṅkhāro.|| ||
[3.36][pts][bodh][olds] [218] Tayo puggalā:|| ||
Sekkho puggalo,||
asekkho puggalo,||
n'eva sekkho nāsekkho puggalo.|| ||
[3.37][pts][bodh][olds] Tayo therā:|| ||
Jāti-thero,||
Dhamma-thero,||
sammati-thero.|| ||
[3.38][pts][bodh][olds] Tīṇi puñña-kiriya-vatthūni:|| ||
Dāna-mayaṃ puñña-kiriya-vatthu,||
sīla-mayaṃ puñña-kiriya-vatthu,||
bhāvanā-mayaṃ puñña-kiriya-vatthu.|| ||
[3.39][pts][bodh][olds] Tīṇi codanā-vatthūni:|| ||
Diṭṭhena,||
sutena,||
parisaṅkāya.|| ||
[3.40][pts][bodh][olds] Tisso kām'ūpapattiyo:|| ||
Sant'āvuso sattā pacc'upatthika-kāmā,||
te pacc'upaṭṭhitesu kāmesu vasaṃ vattenti seyyathā pi manussā
ekacco ca devā
ekacce ca vinipātikā.|| ||
Ayaṃ paṭhamā kām'ūpapatti.|| ||
Sant'āvuso sattā nimmita-kāmā,||
te nimminitvā nimminitvā kāmesu vasaṃ vattenti seyyathā pi devā Nimmāṇa-ratī.|| ||
Ayaṃ dutiyā kām'ūpapatti.|| ||
Sant'āvuso sattā para-nimmita-kāmā||
te para-nimmitesu kāmesu vasaṃ vattenti,||
seyyathā pi devā Paranimmita-vasavattī.|| ||
Ayaṃ tatiyā kām'ūpapatti.|| ||
[3.41][pts][bodh][olds] Tisso sukhūpapattiyo:|| ||
Sant'āvuso sattā uppādetvā uppādetvā sukhaṃ viharanti,||
seyyathā pi devā Brahma-kāyikā.|| ||
Ayaṃ paṭhamā sukhūpapatti.|| ||
Sant'āvuso sattā sukhena abhi'ssannā parissannā paripūrā paripphuṭā,||
te kadāci karahaci udānaṃ udānenti||
'Aho sukhaṃ aho sukhan' ti,||
seyyathā pi devā Ābhassarā.|| ||
Ayaṃ dutiyā sukhūpapatti.|| ||
Sant'āvuso sattā sukhena abhi'ssannā parissannā paripūrā paripphuṭā,||
tesan tam yeva Tusitā [219] sukhaṃ paṭisaṃvedenti,||
seyyathā pi devā Subhakiṇhā.|| ||
Ayaṃ tatiyā sukhūpapatti.|| ||
[3.42][pts][bodh][olds] Tisso paññā:|| ||
Sekkhā paññā,||
asekkhā paññā,||
n'eva sekkhā nāsekkhā paññā.|| ||
[3.43][pts][bodh][olds] Aparā pi tisso paññā:|| ||
Cintā-mayā paññā,||
suta-mayā paññā,||
bhāvanā-mayā paññā.|| ||
[3.44][pts][bodh][olds] Tīṇāvudhāni:|| ||
Sutāvudhaṃ,||
pavivekāvudhaṃ,||
paññāvudhaṃ.|| ||
[3.45][pts][bodh][olds] Tīṇ'indriyāni:|| ||
Anaññātaṃ-ñassāmīt'indriyaṃ,||
aññ'indriyaṃ,||
aññātāv'indriyaṃ.|| ||
[3.46][pts][bodh][olds] Tīṇi cakkhuni:|| ||
Maṃsa-cakkhu,||
dibba-cakkhu,||
paññā-cakkhu.|| ||
[3.47][pts][bodh][olds] Tisso sikkhā:|| ||
Adhisīla-sikkhā,||
adhicitta-sikkhā,||
adhipaññā-sikkhā.|| ||
[3.48][pts][bodh][olds] Tisso bhāvanā:|| ||
Kāya-bhāvanā,||
citta-bhāvanā,||
paññā-bhāvanā.|| ||
[3.49][pts][bodh][olds] Tīṇanuttariyāni:|| ||
Dassanānuttariyaṃ,||
paṭipadānuttariyaṃ||
vimuttānuttariyaṃ.|| ||
[3.50][pts][bodh][olds] Tayo samādhi:|| ||
Sa-vitakko sa-vicāro samādhi,||
avitakko vicāra-matto samādhi,||
avitakko avicāro sāmādhi.|| ||
[3.51][pts][bodh][olds] Apare pi tayo samādhi:|| ||
Suññato samādhi,||
animitto samādhi,||
a-p-paṇihito samādhi.|| ||
[3.52][pts][bodh][olds] Tīṇi soceyyāni:|| ||
Kāya-soceyyaṃ,||
vacī-soceyyaṃ,||
mano-soceyyaṃ.|| ||
[3.53][pts][bodh][olds] [220] Tīṇi moneyyāni:|| ||
Kāya-moneyyaṃ,||
vacī-moneyyaṃ,||
mano-moneyyaṃ.|| ||
[3.54][pts][bodh][olds] Tīṇi kosallāni:|| ||
Āya-kosallaṃ||
apāya-kosallaṃ||
upāya-kosallaṃ.|| ||
[3.55][pts][bodh][olds] Tayo madā:|| ||
Ārogya-mado,||
yebbana-mado,||
jīvita-mado.|| ||
[3.56][pts][bodh][olds] Tīṇādhipateyyāni:|| ||
Attādhipateyyaṃ,||
lokādhipateyyaṃ,||
Dhammādhipateyyaṃ.|| ||
[3.57][pts][bodh][olds] Tīṇi kathā-vatthūni:|| ||
Atītaṃ vā addhānaṃ ārabbha kathaṃ katheyya:||
'Evaṃ ahosi atītaṃ addhānan' ti|| ||
Anāgataṃ vā addhānaṃ ārabbha kathaṃ katheyya:||
'Evaṃ bhavissati anāgataṃ addhānan' ti.|| ||
Etarahi vā pacc'uppannaṃ adhānaṃ ārabbha kathaṃ katheyya:||
'Evaṃ hoti etarahi pacc'uppannaṃ' ti.|| ||
[3.58][pts][bodh][olds] Tisso vijjā:|| ||
Pubbe-nivāsānu-s-sati-ñāṇaṃ vijjā,||
sattāṇaṃ cut'ūpapāte ñāṇaṃ vijjā,||
āsavānaṃ khaye ñāṇaṃ vijjā.|| ||
[3.59][pts][bodh][olds] Tayo vihārā:|| ||
Dibbo vihāro,||
Brahma-vihāro,||
ariyo vihāro.|| ||
[3.60][pts][bodh][olds] Tīṇi pāṭihāriyāni:|| ||
Iddhi-pāṭihāriyā,||
ādesanā-pāṭihāriyaṃ,||
anusāsanī-pāṭihāriyaṃ.|| ||
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena tayo dhammo sammad-akkhāto.
Tattha sabbeh'eva saṅgāyitabbaṃ||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ||
addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṃ.
[Ones and Twos] [Threes] [Fours] [Fives] [Sixes] [Sevens] [Eights] [Nines] [Tens]