Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 33

Saṅgīti Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[233]

Atthi kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
pañcadhammā sammad-akkhāto.|| ||

Tattha sabbeh'eva saṅgāyitabbaṃ||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ||
addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṃ.|| ||

[5.01][pts][wlsh][olds] Pañca-k-khandhā:|| ||

Rūpa-k-khandho,||
vedanā-k-khandho,||
saññā-k-khandho,||
saṅkhāra-k-khandho,||
viññāṇa-k-khandho.|| ||

[5.02][pts][wlsh][olds] Pañcupādāna-k-khandhā:|| ||

Rūp'ūpādāna-k-khandho, [234]||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

[5.03][pts][wlsh][olds] Pañca kāma-guṇā:|| ||

Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ghāṇa-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

[5.04][pts][wlsh][olds] Pañca gatiyo:|| ||

Nirayo,||
tiracchāna-yoni,||
petti-visayo,||
manussā,||
devā.|| ||

[5.05][pts][wlsh][olds] Pañca macchariyāni:|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
dhamma-macchariyaṃ.|| ||

[5.06][pts][wlsh][olds] Pañca nīvaraṇāni:|| ||

Kāma-c-chanda-nīvaraṇaṃ,||
vyāpāda-nīvaranaṃ,||
thīna-middha-nīvaraṇaṃ,||
uddhacca-kukkucca-nīvaraṇaṃ,||
vicikicchā-nīvaraṇaṃ.|| ||

[5.07][pts][wlsh][olds] Pañc'oram-bhāgiyāni saṃyojanānā:|| ||

Sakkāya-diṭṭhi,||
vicikicchā,||
sīla-b-bata-parāmāso,||
kāma-c-chando,||
vyāpādo.|| ||

[5.08][pts][wlsh][olds] Pañcuddham-bhāgiyāni saṃyojanāni:|| ||

Rūpa-rāgo,||
arūpa-rāgo,||
māno,||
uddhaccaṃ,||
avijjā.|| ||

[235][5.09][pts][wlsh][olds] Pañca sikkhā-padāni:|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchācārā veramaṇī,||
musā-vādā veramaṇī,||
surā-meraya-majja-pamādaṭṭhanā veramaṇī.|| ||

[5.10][pts][wlsh][olds] Pañca abhabba-ṭ-ṭhānāni:|| ||

Abhabbo āvuso khīṇ'āsavo bhikkhu||
sañcicca pāṇaṃ jīvitā voropetuṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu||
adinnaṃ theyya-saṅkhātaṃ ādātuṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu||
methunaṃ dhammaṃ paṭisevituṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu||
sampajāna-musā bhāsituṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu||
sannidhi-kārakaṃ kāme paribhuñjituṃ||
seyyathā pi||
pubbe agāriya-bhūto.|| ||

[5.11][pts][wlsh][olds] Pañca vyasanāni:|| ||

Ñāti-vyasanaṃ,||
bhoga-vyasanaṃ,||
roga-vyasanaṃ,||
sīla-vyasanaṃ,||
diṭṭhi-vyasanaṃ.|| ||

N'āvuso sattā ñāti-vyasana-hetu vā||
bhoga-vyasana-hetu vā||
roga-vyasana-hetu vā||
kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.|| ||

Sīla-vyasana-hetu vā||
āvuso sattā diṭṭhi-vyasana-hetu vā||
kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinīpātaṃ Nirayaṃ upapajjanti.|| ||

[5.12][pts][wlsh][olds] Pañca sampadā:|| ||

Ñāti-sampadā,||
bhoga-sampadā,||
ārogya-sampadā,||
sīla-sampadā,||
diṭṭhi-sampadā.|| ||

N'āvuso sattā ñāti-sampadā-hetu vā||
bhoga-sampadā-hetu vā||
ārogya-sampadā-hetu vā||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.|| ||

Sīla-sampadā-hetu vā||
āvuso sattā diṭṭhi-sampadā-hetu vā||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.|| ||

[5.13][pts][wlsh][olds] Pañca ādīnāvā du-s-sīlassa sīla-vipattiyā:|| ||

Idh' [236] āvuso du-s-sīlo sīla-vipanno pamādādhikaraṇaṃ mahatiṃ bhoga-jāniṃ nigacchati.|| ||

Ayaṃ paṭhamo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṃ āvuso du-s-sīlassa sīla-vipannassa pāpako kitti-saddo abbhu-g-gacchati.|| ||

Ayaṃ dutiyo ādīnāvo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṃ āvuso du-s-sīlo sīla-vipanno yaṃ yad eva parisaṃ upasaṅkamati||
yadi khattiya-parisaṃ||
yadi brāmhaṇa-parisaṃ||
yadi gahapati-parisaṃ||
yadi samaṇa-parisaṃ avisārado upasaṅkamati maṅku-bhūto.|| ||

Ayaṃ tatiyo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṃ āvuso du-s-sīlo sīla-vipanno sammūḷho kālaṃ karoti.|| ||

Ayaṃ catuttho ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṃ āvuso du-s-sīlo sila-vipanno kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Ayaṃ pañcamo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

[5.14][pts][wlsh][olds] Pañca ānisaṃsā sīla-vato sīla-sampadāya:|| ||

Idh'āvuso sīlavā sīla-sampanno appamādādhikaraṇaṃ mahantaṃ bhoga-k-khandhaṃ adhigacchati.|| ||

Ayaṃ paṭhamo ānisaṃso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṃ āvuso sīla-vato sīla-sampannassa kaḷyāṇo kitti-saddo ababhuggacchati.|| ||

Ayaṃ dutiyo ānisaṃso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṃ āvuso sīlavā sīla-sampanno yaṃ yad eva parisaṃ upasaṅkamati||
yadi khattiya-parisaṃ||
yadi brāhmaṇa-parīsaṃ||
yadi gahapati-parisaṃ||
yadi samaṇa-parisaṃ visārado upasaṅkamati amaṅku-bhūto.|| ||

Ayaṃ tatiyo ānisaṃso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṃ āvuso sīlavā sīla-sampanno asa-m-mūḷho kālaṃ karoti.|| ||

Ayaṃ catuttho ānisaṃso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṃ āvuso sīlavā sīla-sampanno kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Ayaṃ pañcamo ānisaṃso sīla-vato sīla-sampadāya.|| ||

[5.15][pts][wlsh][olds] Codakena āvuso bhikkhunā paraṃ codetu-kāmena pañca dhamme ajjhattaṃ upaṭṭhepetvā paro codetabbo:|| ||

'Kālena vakkhāmi||
no akālena,||
bhūtena vakkhāmi||
no abhūtena,||
saṇhena vakkhāmi||
no pharusena,||
attha-saṃhitena [237] vakkhāmi||
no anattha-saṃhitena,||
metta-cittena vakkhāmi||
no dos'antarenā' ti.|| ||

Codakena āvuso bhikkhunā paraṃ codetu-kāmena ime pañca dhamme ajjhattaṃ upaṭṭha-petvā paro codetabbo.|| ||

[5.16][pts][wlsh][olds] Pañca padhāniy-aṅgāni:|| ||

Idh'āvuso bhikkhu saddho hoti,||
sadda-hati Tathāgatassa bodhiṃ:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā-SamBuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Appābādho hoti||
appātaṅko sama-vepākiniyā||
gahaṇiyā samannāgato nāti-sītāya nāccuṇhāya majjhimāya padhāna-k-khamāya.|| ||

Asaṭho hoti amāyāvī yathā-bhūtaṃ attāṇaṃ āvikattā||
Satthari vā||
viññūsu vā sabrahma-cārīsu.|| ||

Āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

[5.17][pts][wlsh][olds] Pañca Suddhāvāsā:|| ||

Avihā,||
Atappā,||
Sudassā,||
Sudassī,||
Akaniṭṭhā.|| ||

[5.18][pts][wlsh][olds] Pañca Anāgāmino:|| ||

Antarā-parinibbāyī,||
upahacca-parinibbāyī,||
a-saṅkhāra-parinibbāyī,||
sa-saṅkhāra-paribbāyī,||
uddhaṃ-soto Akaniṭṭha-gāmī.|| ||

[5.19][pts][wlsh][olds] Pañca ceto-khīlā:|| ||

Idh'āvuso bhikkhu Satthari [238] kaṅkhati vicikicchati nādhi-muccati||
na sampasīdati.|| ||

Yo so āvuso bhikkhu||
Satthari kaṅkhati vicikicchati nādhi-muccati||
na sampasīdati,||
tassa cittaṃ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ||
na namati ātappāya anuyogāya sātaccayā padhānāya.|| ||

Ayaṃ paṭhamo ceto-khīlo.|| ||

Puna ca paraṃ āvuso bhikkhu||
Dhamme kaṅkhāti vicikicchati,||
nādhi-muccati||
na sampasīdati.|| ||

Yo so āvuso bhikkhu||
Dhamme kaṅkhati vicikicchati nādhi-muccati||
na sampasīdati||
tassa cittaṃ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ||
na namati ātappāya sāta-c-cāya padhānāya.|| ||

Ayaṃ dutiyo ceto-khīlo.|| ||

Puna ca paraṃ āvuso bhikkhu||
Saṅghe kaṅkhati vicikicchati nādhi-muccati||
na sampasīdati.|| ||

Yo so āvuso bhikkhu||
Saṅghe kaṅkhati vicikicchati nādhi-muccati||
na sampasīdati tassa cittaṃ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ||
na namati ātappāya sāta-c-cāya padhānāya.|| ||

Ayaṃ tatiyo ceto-khīlo.|| ||

Puna ca paraṃ āvuso bhikkhu||
sikkhāya kaṅkhati vicikicchati nādhi-muccati||
na sampasīdati.|| ||

Yo so āvuso bhikkhu||
sikkhāya kaṅkhati vicikicchati nādhi-muccati||
na sampasīdati tassa cittaṃ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Ayaṃ catuttho ceto-khīlo.|| ||

Puna ca paraṃ āvuso bhikkhu||
sabrahma-cārīsu kupito hoti anatta-mano āhata-citto khīla-jāto.|| ||

Yo so āvuso bhikkhu||
sabrahma-cārīsu kupito hoti anatta-mano āhata-citto khīla-jāto,||
tassa cittaṃ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Ayaṃ pañcamo ceto-khīlo.|| ||

[5.20][pts][wlsh][olds] Pañca cetaso vinibandhā:|| ||

Idh'āvuso bhikkhu||
kāme avigata-rāgo hoti||
avigata-chando||
avigata-pemo||
avigata-pipāso||
avigata-pariḷāho||
avigata-taṇho.|| ||

Yo so āvuso bhikkhu||
kāme avigata-rāgo hoti||
avigata-chando||
avigata-pemo||
avigata-pipāso||
avigata-pariḷāho||
avigata-taṇho,||
tassa cittaṃ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Ayaṃ paṭhamo cetaso vinibavdho.|| ||

Puna ca para āvuso bhikkhu||
kāye avigata-rāgo hoti||
avigata-chando||
avigata-pemo||
avigata-pipāso||
avigata-pariḷāho||
avigata-taṇho.|| ||

Yo so āvuso bhikkhu||
kāye avigata-rāgo hoti||
avigata-chando||
avigata-pemo||
avigata-pipāso||
avigata-pariḷāho||
avigata-taṇho,||
tassa cittaṃ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Ayaṃ dutiyo cetaso vinibandho.|| ||

Puna ca paraṃ āvuso bhikkhu||
rūpe avigata-rāgo hoti||
avigata-chando||
avigata-pemo||
avigata-pipāso||
avigata-pariḷāho||
avigata-taṇho.|| ||

Yo so āvuso bhikkhu||
rūpe avigata-rāgo hoti||
avigata-chando||
avigata-pemo||
avigata-pipāso||
avigata-pariḷāho||
avigata-taṇho,||
tassa cittaṃ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Ayaṃ tatiyo cetaso vinibandho.|| ||

Puna ca paraṃ āvuso bhikkhu||
yāva-datthaṃ udarāvahehakaṃ bhuñjitvā||
seyya-sukhaṃ||
phassa-sukhaṃ||
middha-sukhaṃ||
anuyutto viharati.|| ||

Yo so āvuso bhikkhu||
yāva-datthaṃ udarāvahedakaṃ bhuñjitvā||
seyya-sukhaṃ||
phassa-sukhaṃ||
middha-sukhaṃ||
anuyutto viharati,||
tassa cittaṃ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Ayaṃ catuttho cetaso vinibandho.|| ||

Puna ca paraṃ āvuso [239] bhikkhu aññataraṃ deva-nikāyaṃ paṇidhāya Brahma-cariyaṃ carati:|| ||

'Iminā'haṃ vatena vā||
sīlena vā||
tapena vā||
brahma-cariyena vā||
devo vā bhavissāmī deva-ñ-ñataro vā'ti.|| ||

Yo so āvuso bhikkhu aññataraṃ deva-nikāyaṃ paṇidhāya Brahma-cariyaṃ carati:|| ||

'Iminā'haṃ vatena vā||
sīlena vā||
tapena vā||
brahma-cariyena vā||
devo vā bhavissāmi deva-ñ-ñataro vā'ti,||
tassa cittaṃ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Ayaṃ pañcamo cetaso vinibandho.|| ||

[5.21][pts][wlsh][olds] Pañc'indriyāni:|| ||

Cakkhu'ndriyaṃ,||
sot'indriyaṃ,||
ghān'indriyaṃ,||
jivah'indriyaṃ,||
kāy'indriyaṃ.|| ||

[5.22][pts][wlsh][olds] Aparāni'pi pañc'indriyāni:|| ||

Sukh'indriyaṃ,||
dukkh'indriyaṃ,||
somanass'indriyaṃ,||
domanass'indriyaṃ,||
upekkh'indriyaṃ.|| ||

[5.23][pts][wlsh][olds] Aparāni'pi pañc'indriyāni:|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indiyaṃ.|| ||

[5.24][pts][wlsh][olds] Pañca nissaraṇiyā dhātuyo:|| ||

Idh'āvuso bhikkhuno||
kāme mana-sikaroto kāmesu cittaṃ||
na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccati||
nekkhammaṃ kho pan'assa mana-sikaroto||
nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati,||
tassa taṃ cittaṃ Sugataṃ [240] subhāvitaṃ||
suvuṭṭhitaṃ||
su-vimuttaṃ||
visaṃyuttaṃ kāmehi,||
ye ca kāma-paccayā uppajjanti āsavā vighātā pariḷāhā,||
mutto so tehi,||
na so taṃ vedanaṃ vedeti,||
idam akkhātaṃ kāmānaṃ nissaraṇaṃ.|| ||

Puna ca paraṃ āvuso bhikkhuno||
vyāpadaṃ mana-sikaroto vyāpāde cittaṃ||
na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccati,||
avyāpādaṃ kho pan'assa mana-sikaroto||
avyāpade cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati,||
tassa taṃ cittaṃ Sugataṃ||
subhāvitaṃ||
suvuṭṭhitaṃ||
su-vimuttaṃ||
visaṃyuttaṃ||
vyāpādena,||
ye ca vyāpāda-paccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi,||
na so taṃ vedanaṃ vedeti,||
idam akkhātaṃ vyāpādassa nissaraṇaṃ.|| ||

Puna ca paraṃ āvuso bhikkhuno||
vihesaṃ mana-sikaroto vihesāya cittaṃ||
na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccati,||
avihesaṃ kho pan'assa mana-sikaroto avihesāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati,||
tassa taṃ cittaṃ Sugataṃ subhāvitaṃ||
suvuṭṭhitaṃ||
su-vimuttaṃ||
visaṃyuttaṃ||
vihesāya,||
ye ca vibhesa-paccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi,||
na so taṃ vedanaṃ vedeti,||
idam akkhātaṃ vihesāya nissaraṇaṃ.|| ||

Puna ca paraṃ āvuso bhikkhuno||
rūpaṃ mana-sikaroto rūpesu cittaṃ||
na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccati,||
arūpaṃ kho pan'assa mana-sikaroto arūpesu cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati,||
tassa taṃ cittaṃ Sugataṃ||
subhāvitaṃ||
suvuṭṭhitaṃ||
su-vimuttaṃ||
visaṃyuttaṃ rūpehi,||
ye ca rūpa-paccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi,||
na so taṃ vedanaṃ vedeti,||
idam akkhātaṃ rūpānaṃ nissaraṇaṃ.|| ||

Puna ca paraṃ āvuso bhikkhuno||
sakkāyaṃ mana-sikaroto sakkāye cittaṃ||
na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccati,||
sakkāya-nirodhaṃ kho pan'assa mana-sikaroto||
sakkāya-nirodho cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati,||
tassa taṃ cittaṃ Sugataṃ||
subhāvitaṃ||
suvuṭṭhitaṃ||
su-vimuttaṃ||
visaṃyuttaṃ sakkāyena,||
ye ca sakkāya-paccayā uppajjanti āsavā vighātā pariḷāhā mutto [241] so tehi,||
na so taṃ vedanaṃ vedeti,||
idam akkhātaṃ sakkāya-nissaraṇaṃ.|| ||

[5.25][pts][wlsh][olds] Pañca vimutt'āyatanāni:|| ||

Idh'āvuso bhikkhuno||
Satthā dhammaṃ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī.|| ||

Yathā yathā āvuso bhikkhuno||
Satthā dhammaṃ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī,||
tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca.|| ||

Tassa attha-p-paṭisaṃvedino dhamma-paṭisaṃvedino pāmujjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

Idaṃ paṭhamaṃ vimutt'āyatanaṃ.|| ||

Puna ca paraṃ āvuso bhikkhuno||
na h'eva kho Satthā dhammaṃ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī,||
api ca kho yathā-sutaṃ||
yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti.|| ||

Yathā yathā āvuso bhikkhu||
yathā-sutaṃ||
yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti,||
tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca.|| ||

Tassa attha-paṭisaṃvedino dhamma-paṭisaṃvedino pāmujjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

Idaṃ dutiyaṃ vimutt'āyatanaṃ.|| ||

Puna ca paraṃ āvuso bhikkhuno||
na h'eva kho Satthā dhammaṃ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī,||
nā pi yathā-sutaṃ||
yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti,||
api ca kho yathā-sutaṃ||
yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti.|| ||

Yathā yath'vuso bhikkhu||
yathā-sutaṃ||
yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti,||
tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca.|| ||

Tassa attha-paṭisaṃvedino dhamma-paṭisaṃvedino pāmujjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
[242] passaddha-kāyo||
sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

Idaṃ tatiyaṃ vimutt'āyatanaṃ.|| ||

Puna ca paraṃ āvuso bhikkhuno||
na h'eva kho Satthā dhammaṃ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī,||
nā pi yathā-sutaṃ||
yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti,||
nā pi yathā-sutaṃ||
yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti,||
api ca kho yathā-sutaṃ||
yathā-pariyattaṃ cetasā anuvitakketi anuvicāreti manasā'nupekkhati.|| ||

Yathā yath'vuso bhikkhu||
yathā-sutaṃ||
yathā-pariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasā'nupekkhati,||
tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca.|| ||

Tassa attha-paṭisaṃvedino||
dhamma-paṭisaṃvedino pāmujjaṃ jāyati,||
pamuditassa pīti jāyati||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

Idaṃ catutthaṃ vimutt'āyatanaṃ.|| ||

Puna ca paraṃ āvuso bhikkhuno||
na h'eva kho Satthā dhammaṃ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī,||
nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti,||
nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti,||
nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasā'nupekkhati,||
api ca kho assa aññataraṃ samādhi-nimittaṃ suggahitaṃ hoti sumana-sikataṃ,||
sūpadhāritaṃ su-p-paṭividdhaṃ paññāya.|| ||

Yathā yathā āvuso bhikkhuno||
aññataraṃ samādhi-nimittaṃ suggahitaṃ hoti sumana-sikataṃ sūpadhāritaṃ su-p-paṭividdhaṃ paññāya,||
tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca.|| ||

Tassa attha-paṭisaṃvedino dhamma-paṭisaṃvedino pāmujjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṃ [243] vedeti,||
sukhino cittaṃ samādhiyati.|| ||

Idaṃ pañcamaṃ vimutt'āyatanaṃ.

[5.26][pts][wlsh][olds] Pañca vimutati-paripācaniyā saññā:|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Ime kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
pañca dhammā sammad-akkhāto.|| ||

Tattha sabbeh'eva saṅgāyitabbaṃ||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ||
addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṃ.|| ||


 [Ones and Twos]  [Threes]  [Fours]  [Fives]  [Sixes]  [Sevens]  [Eights]  [Nines]  [Tens]


Contact:
E-mail
Copyright Statement