Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 33

Saṅgīti Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


 

Atthi kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
satta-dhammā sammad-akkhāto.|| ||

Tattha sabbeh'eva saṅgāyitabbaṃ||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ||
addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṃ.|| ||

Katame satta?

[7.01][pts][bodh][olds] Satta ariya-dhanāni:|| ||

Saddhā-dhanaṃ,||
sīla-dhanaṃ,||
hiri-dhanaṃ,||
ottappa-dhanaṃ,||
suta-dhanaṃ||
cāga-dhanaṃ,||
paññā-dhanaṃ.|| ||

[7.02][pts][bodh][olds] Satta sabbojjh'aṅgā:|| ||

Sati-sambojjh'aṅgo,||
dhamma- [252] vicaya-sambojjh'aṅgo,||
viriya-sambojjh'aṅgo,||
pīti-sambojjh'aṅgo,||
passaddhi-sambojjh'aṅgo,||
samādhi-sambojjh'aṅgo,||
upekkhā-sambojjh'aṅgo.|| ||

[7.03][pts][bodh][olds] Satta samādhi-parikkhārā:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati.|| ||

[7.04][pts][bodh][olds] Satta asad'dhammā:|| ||

Idh'āvuso bhikkhu||
assaddho hoti,||
ahiriko hoti,||
anottapī hoti,||
appassuto hoti,||
kusīto hoti,||
muṭṭha-ssatī hoti,||
duppañño hoti.|| ||

[7.05][pts][bodh][olds] Satta Sad'Dhammā:|| ||

Idh'āvuso bhikkhu||
saddho hoti,||
hirīmā hoti,||
ottapī hoti,||
bahu-s-suto hoti,||
āraddha-viriyo hoti,||
upatthika-sati hoti,||
paññavā hoti.|| ||

[7.06][pts][bodh][olds] Satta sappurisa-dhammā:|| ||

Idh'āvuso bhikkhu||
Dhamm'aññū ca hoti,||
atth'aññū ca,||
attaññū ca,||
matt'aññū ca,||
kāl'aññū ca,||
paris'aññū ca,||
puggalaññū ca.|| ||

[7.07][pts][bodh][olds] Satata niddasa-vatthūni:|| ||

Idh'āvuso bhikkhu||
sikkhā-samādāne tibba-c-chando hoti||
āyatiñ ca||
sikkhā-samādāne avigata-pemo.|| ||

Dhamma-nisantiyā tibbacchado hoti||
āyatiñ ca||
dhamma-nisantiyā avigata-pemo.|| ||

Icchā-vinaye tibbacchado hoti||
āyatiñ ca||
icchā-vinaye avigat-pemo.|| ||

Paṭisallāne tibba-c-chando hoti||
āyatiñ ca||
paṭisallāne avigata-pemo.|| ||

Vīriyārambhe tibbavchando hoti||
āyatiñ ca||
viriy'ārambhe avigata-pemo.|| ||

Sati-nepakke tibba-c-chando hoti||
āyatiñ ca||
sati-napakke avigata- [253] pemo.|| ||

Diṭṭhi-paṭivedhe tibba-c-chando hoti||
āyatiñ ca||
diṭṭhi-paṭivedhe avigata-pemo.|| ||

[7.08][pts][bodh][olds] Satta saññā:|| ||

Anicca-saññā,||
anatta-saññā,||
asubha-saññā,||
ādīnava-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodha-saññā.|| ||

[7.09][pts][bodh][olds] Satta balāni:|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
hiri-balaṃ,||
ottappa-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

[7.10][pts][bodh][olds] Satta viññāṇa-ṭ-ṭhitiyo:
Sant'āvuso sattā nānatta-kāyā nānatta-saññino,||
seyyathā pi||
manussā ekacce ca||
devā ekacce ca vinipātikā.|| ||

Ayaṃ paṭhamā viññāṇa-ṭ-ṭhiti.|| ||

Sant'āvuso sattā nānatta-kāyā ekatta-saññino||
seyyathā pi||
devā Brahma-kāyikā paṭham-ā-bhini-b-battā.|| ||

Ayaṃ dutiyā viññāṇa-ṭ-ṭhiti.|| ||

Sant'āvuso sattā ekatta-kāyā nānatta-saññino,||
seyyathā pi||
devā Ābhassarā.|| ||

Ayaṃ tatiyā viññāṇa-ṭ-ṭhiti.|| ||

Sant'āvuso sattā ekatta-kāyā ekatta-saññino,||
seyyathā pi||
devā Subhakiṇhā.|| ||

Ayaṃ catutthi viññāṇa-ṭ-ṭhiti.|| ||

Sant'āvuso sattā sabbaso rūpa-saññānaṃ samatikkamā paṭigha-saññānaṃ attha-gamā nānatta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsānañ-c'āyatanūpagā.|| ||

Ayaṃ pañcami viññāṇa-ṭ-ṭhiti.|| ||

Sant'āvuso sattā sabbaso Ākāsanañ-c'āyatanaṃ samatikkamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanūpagā|| ||

Ayaṃ chaṭṭhi viññāṇa-ṭ-ṭhiti.|| ||

Sant'āvuso sattā sabbaso Viññāṇañ-c'āyatanaṃ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanūpagā.|| ||

Ayaṃ sattamī viññāṇa-ṭ-ṭhiti.|| ||

[7.11][pts][bodh][olds] Satta puggalā dakkhiṇeyyo:|| ||

Ubhato bhāga- [254] vimutto,||
paññā-vimutto,||
kāya-sakkhī,||
diṭṭhi-p-patto,||
saddhā-vimutto,||
dhamm'ānusārī,||
saddh'ānusārī.|| ||

[7.12][pts][bodh][olds] Satta anusayā:|| ||

Kāmarāg-ā-nusayo,||
paṭighānusayo,||
diṭṭhānusayo,||
vicikicchānusayo,||
mānānusayo,||
bhava-rāgānusayo,||
avijjānusayo.|| ||

[7.13][pts][bodh][olds] Satta saṃyojanāni:|| ||

Anunaya-saṃyojanaṃ,||
paṭigha-saṃyojanaṃ,||
diṭṭhi-saṃyojanaṃ,||
vicikicchā-saṃyojanaṃ,||
māna-saṃyojanaṃ,||
bhava-rāga-saṃyojanaṃ,||
avijjā-saṃyojanaṃ.|| ||

[7.14][pts][bodh][olds] Satta adhikaraṇa-samathā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya:|| ||

Sammukhā-vinayo dātabbo,||
sati-vinayo dātabbo,||
amūḷha-vinayo dātabbo,||
paṭiññāya kāretabbaṃ,||
yebhuyyasikā,||
tassa-pāpiyyasikā,||
tiṇavatthārako.|| ||

Ime kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
satta dhammā sammad-akkhātā.|| ||

Tattha sabbeh'eva saṅgāyitabbaṃ||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ||
addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṃ.|| ||


 [Ones and Twos]  [Threes]  [Fours]  [Fives]  [Sixes]  [Sevens]  [Eights]  [Nines]  [Tens]


Contact:
E-mail
Copyright Statement