Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 33

Saṅgīti Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


 

Atthi kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
nava dhammā sammad-akkhātā.|| ||

Tattha sabbeh'eva saṅgāyitabbaṃ||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ||
addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṃ.|| ||

Katame nava?

[9.01][pts][bodh][olds] Nava āghāta-vatthūni:|| ||

'Anatthaṃ me acarī' ti||
āghātaṃ bandhati.|| ||

'Anatthaṃ me caratī' ti||
āghātaṃ bandhati.|| ||

'Anatthaṃ me carissatī' ti||
āghātaṃ bandhati.|| ||

'Piyassa me manāpassa anatthaṃ acarī' ti||
āghātaṃ bandhati.|| ||

'Piyassa me manāpassa anatthaṃ caratī' ti||
āghātaṃ bandhati.|| ||

'Piyassa me manāpassa anatthaṃ carissatī' ti||
āghātaṃ bandhati.|| ||

'Appiyassa me amanāpassa atthaṃ acarī' ti||
āghātaṃ badhati.|| ||

'Appiyassa me amanāpassa atthaṃ caratī'ti||
āghātaṃ bandhati.|| ||

'Appiyassa me amanāpassa atthaṃ carissatī'ti||
āghātaṃ bandhati.|| ||

[9.02][pts][bodh][olds] Nava āghāta-paṭivinayā:|| ||

'Anatthaṃ me acarī,||
taṃ kut'ettha labbhā' ti?||
āghātaṃ paṭivineti.|| ||

'Anatthaṃ [263] me caratī,||
taṃ kut'ettha labbhā' ti?||
āghātaṃ paṭivineti.|| ||

'Anātthaṃ me carissatī,||
taṃ kut'ettha labbhā' ti?||
āghātaṃ paṭivineti.|| ||

'Piyassa me manāpassa anatthaṃ acarī,||
taṃ kut'ettha labbhā' ti?||
āghātaṃ paṭivineti.|| ||

'Piyassa me manāpassa anatthaṃ caratī,||
taṃ kut'ettha labbhā' ti?||
āghātaṃ paṭivineti.|| ||

'Piyassa me manāpassa anatthaṃ carissatī ti,||
taṃ kut'ettha labbhā' ti?||
āghātaṃ paṭivineti.|| ||

'Appiyassa me amanāpassa atthaṃ acarī,||
taṃ kut'ettha labbhā' ti?||
āghātaṃ paṭivineti.|| ||

Appiyassa me amanāpassa atthaṃ caratī,||
taṃ kut'ettha labbhā' ti?||
āghātaṃ paṭivineti.|| ||

'Appiyassa me amanāpassa atthaṃ carissatī ti,||
taṃ kut'etthe labbhā' ti?||
āghātaṃ paṭivineti.|| ||

[9.03][pts][bodh][olds] Nava sattāvāsā:|| ||

Sant'āvuso,||
sattā nānatta-kāyā||
nānatta saññino||
seyyathā pi||
manussā ekacce ca||
devā ekacce ca vinipātikā.|| ||

Ayaṃ paṭhamo sattāvāso.|| ||

Sant'āvuso,||
sattā nānātta-kāyā||
ekatta-saññino||
seyyathā pi||
devā Brahma-kāyikā||
paṭham-ā-bhini-b-battā.|| ||

Ayaṃ dutiyo sattāvāso.|| ||

Sant'āvuso,||
sattā ekatta-kāyā||
nānatta-saññino||
seyyathā pi||
devā Ābhassarā.|| ||

Ayaṃ tatiyo sattāvāso.|| ||

Sant'āvuso,||
sattā ekatta-kāyā||
ekatta-saññino||
seyyathā pi||
devā Subha-kiṇhā.|| ||

Ayaṃ catuttho sattāvāso.|| ||

Sant'āvuso,||
sattā asaññino appaṭisaṃvedino||
seyyathā pi||
devā Asañña-sattā.|| ||

Ayaṃ pañcamo sattāvāso.|| ||

Sant'āvuso,||
sattā sabbaso rūpa-saññānaṃ samatikkamā paṭigha-saññānaṃ attha-gamā nānatta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsānañ-c'āyatanūpagā.|| ||

Ayaṃ chaṭṭho sattāvāso.|| ||

Sant'āvuso,||
sattā sabbaso akākāsanañ-c'āyatanaṃ samatikkamma||
'Anantaṃ viññāṇaṇan' ti||
Viññāṇañ-c'āyatanūpagā.|| ||

Ayaṃ sattamo sattāvāso.|| ||

Sant'āvuso,||
sattā sabbaso Viññāṇañ-c'āyatanaṃ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanūpagā.|| ||

Ayaṃ aṭṭhamo sattāvāso.|| ||

Sant'āvuso,||
sattā sabbaso Ākiñcaññ'āyatanaṃ samatikkamma n'evasaññā-nāsaññāyatanūpagā.|| ||

Ayaṃ navamo sattāvāso.|| ||

[9.04][pts][bodh][olds] Nava akkhaṇā asamayā Brahma-cariya-vāsāya:|| ||

[264] Idh'āvuso,||
Tathāgato ca loke uppanno hoti||
arahaṃ||
Sammā-SamBuddho,||
Dhammo ca desīyati opasamiko pariNibbāniko sambodha-gāmī Sugata-p-pavedito;||
ayaṃ ca puggalo Nirayaṃ upapanno hoti.|| ||

Ayaṃ paṭhamo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

Puna ca paraṃ āvuso,||
Tathāgato ca loke uppanno hoti||
arahaṃ||
Sammā-SamBuddho,||
Dhammo ca desīyati opasamiko parinibbāniko sambodha-gāmi Sugata-p-pavedito;||
ayaṃ ca puggalo tiracchāna-yoniṃ upapanno hoti.|| ||

Ayaṃ dutiyo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

Puna ca paraṃ āvuso,||
Tathāgato ca loke uppanno hoti||
arahaṃ||
Sammā-SamBuddho,||
Dhammo ca desīyati opasamiko parinibbāniko sambodha-gāmī Sugata-p-pavedito;||
ayaṃ ca puggalo petti-visayaṃ upapanno hoti.|| ||

Ayaṃ tatiyo akkhaṇo asamayo brahvacariya-vāsāya.|| ||

Puna ca paraṃ āvuso,||
Tathāgato ca loke uppanno hoti||
arahaṃ||
Sammā-SamBuddho,||
Dhammo ca desīyati opasamiko parinibbāniko sambodha-gāmī Sugata-p-pavedito,||
ayaṃ ca puggalo Asura-kāyaṃ upapanno hoti.|| ||

Ayaṃ catuttho akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

Puna ca paraṃ āvuso,||
Tathāgato ca loke uppanno hoti||
arahaṃ||
Sammā-SamBuddho,||
Dhammo ca desīyati opasamiko parinibbāniko sambodha-gāmī Sugata-p-pavedito,||
ayaṃ ca puggalo aññataraṃ dīghā-yukaṃ deva-nikāyaṃ upapanno hoti.|| ||

Ayaṃ pañcamo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

Puna ca paraṃ āvuso,||
Tathāgato ca loke uppanno hoti||
arahaṃ||
Sammā-SamBuddho,||
Dhammo ca desīyati opasamiko parinibbāniko sambodha-gāmī Sugata-p-pavedito,||
ayaṃ ca puggalo paccan-timesu jana-padesu paccājāto hoti milakkhesu aviññātāresu,||
yattha n'atthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ.|| ||

Ayaṃ chaṭṭho akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

Puna ca paraṃ āvuso,||
Tathāgato ca loke uppanno hoti||
arahaṃ||
Sammā-SamBuddho,||
Dhammo ca desīyati opasamiko pariNibbāniko sambodha-gāmī Sugata-p-pavedito,||
ayaṃ ca puggalo majjhimesu jana-padesu paccājāto hoti,||
so ca hoti micchā-diṭṭhiko viparīta-dassano:|| ||

'N'atthi dinnaṃ,||
n'atthi yiṭṭhaṃ,||
n'atthi hutaṃ,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
n'atthi ayaṃ loko,||
n'atthi paro-loko,||
[265] n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke Samaṇa-brāhmaṇā —||
samm'aggatā sammā-paṭipannā,||
ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

Ayaṃ sattamo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

Puna ca paraṃ āvuso,||
Tathāgato ca loke uppanno hoti||
arahaṃ Sammā-SamBuddho,||
Dhammo ca desīyati opasamiko parinibbāniko sambodha-gāmī Sugata-p-pavedito,||
ayaṃ ca puggalo majjhimesu jana-padesu paccājāto hoti,||
so ca hoti duppañño jaḷo e'amugo||
na paṭibalo||
su-bhāsita-dubbhā-sitā-naṃ attham aññātuṃ.|| ||

Ayaṃ aṭṭhamo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

Puna ca paraṃ āvuso,||
Tathāgato ca loke anuppanno hoti arahaṃ Sammā-SamBuddho,||
Dhammo ca na desīyati opasamiko parinibbāniko sambodha-gāmī Sugata-p-pavedito,||
ayaṃ ca puggalo majjhimesu jana-padesu paccājāto hoti so ca hoti paññavā ajaḷo anelamugo paṭibalo su-bhāsita-dubbhā-sitānaṃ attham aññātuṃ.|| ||

Ayaṃ navamo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

[9.05][pts][bodh][olds] Nava anupubba-vihārā:|| ||

Idh'āvuso, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ||
upasampajja viharati.
|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ||
upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno||
sukhaṃ ca kāyena paṭisaṃvedeti,||
yaṃ taṃ ariyā ācikkhanti:|| ||

'Upekkhako satimā sukha-vihārī' ti|| ||

tativa-jjhānaṃ||
upasampajja viharati.|| ||

Sukhassa ca pahāṇā||
dukkhassa ca pahāṇā||
pubbe va somanassa-domanassānaṃ atthaṅgamā||
adukkha-ṃ-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catuttha-jjhānaṃ||
upasampajja viharati.|| ||

Sabbaso rūpa-saññānaṃ samatikkamā||
paṭigha-saññānaṃ attha-gamā||
nānatta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṃ||
upasampajja viharati.|| ||

Sabbaso Ākāsanañ-c'āyatanaṃ samatik- [266] kamā||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ||
upasampajja viharati.|| ||

Sabbaso Viññāṇañ-c'āyatanaṃ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṃ||
upasampajja viharati.|| ||

Sabbaso Ākiñcaññ'āyatanaṃ samatikkamma||
n'evasaññā-nāsaññ'āyatanaṃ||
upasampajja viharati.|| ||

Sabbaso n'eva-saññā-nā-saññ'āyatanaṃ samatikkamma||
saññā-vedayita-nirodhaṃ||
upasampajja viharati.|| ||

[9.06][pts][bodh][olds] Nava anupubba-nirodhā:|| ||

Paṭhama-j-jhānaṃ samāpannassa||
kāma-saññā niruddhā hoti.|| ||

Dutiya-j-jhānaṃ samāpannassa||
vitakka-vicārā nirāddhā honti.|| ||

Tatiya-j-jhānaṃ samāpannassa||
pīti niruddhā hoti.|| ||

Catuttha-j-jhānaṃ samāpannassa||
assāsa-passāsā niruddhā honti.|| ||

Ākāsanañ-c'āyatanaṃ samāpannassa||
rūpa-saññā niruddhā hoti.|| ||

Viññāṇañ-c'āyatanaṃ samāpannassa||
Ākāsanañ-c'āyatana-saññā niruddhā hoti.|| ||

Akiñcaññ'āyatanaṃ samāpannassa||
Viññāṇañ-c'āyatana-saññā niruddhā hoti.|| ||

N'eva-saññā-nā-saññ'āyatanaṃ samāpannassa||
Ākiñcaññ'āyatana-saññā niruddhā hoti.|| ||

Saññā-vedayita-nirodhaṃ samāpannassa||
saññā ca vedanā ca niruddhā honti.|| ||

Ime kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
nava dhammā sammad-akkhātā.|| ||

Tattha sabbeh'eva saṅgāyitabbaṃ||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ||
addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṃ.|| ||


 [Ones and Twos]  [Threes]  [Fours]  [Fives]  [Sixes]  [Sevens]  [Eights]  [Nines]  [Tens]


Contact:
E-mail
Copyright Statement