Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 33

Saṅgīti Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


 

[221] Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena cattāro dhammo sammad-akkhāto.|| ||

Tattha sabbeh'eva saṅgāyitabbaṃ na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.|| ||

[4.01][pts][wlsh][olds] Cattāro sati-paṭṭhānā:||
Idh'āvuso bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ,||
vedanāsu vedānānupassī viharati ātāpi sampajāno satimā vineyya loke abhijjhā-domanassaṃ,||
citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ,||
dhammesu Dhamm'ānupassī viharati ātāpi sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

[4.02][pts][wlsh][olds] Cattāro samma-p-padhānā:||
Idh'āvuso bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.||
Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.||
Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.||
Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

[4.03][pts][wlsh][olds] Cattāro iddhi-pādā:||
Idh'āvuso bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti. Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti. Viriya-samādhi-padhāna- [222] saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti. Vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhipadāṃ bhāveti.|| ||

[4.04][pts][wlsh][olds] Cattāri jhānāni:||
Idh'āvuso bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ1 upasampajja viharati.||
Vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.||
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti,||
yan taṃ ariyā ācikkhanti: 'Upekkhako satimā sukha-vihārī' ti tatiya-jjhānaṃ upasampajja viharati.||
Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbe va somanassa-domanassānaṃ atthaṅ-gamā adukkham asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

[4.05][pts][wlsh][olds] Catasso samādhi-bhāvana:||
Atth'āvusā samādhi-bhāvanā bhāvitā bahulī-katā diṭṭha-dhamma-sukha-vihārāya saṃvaṭṭati.||
Atth'āvuso samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassana-paṭilābhāya saṃvaṭṭati.||
Atth'āvuso samādhi-bhāvanā bhāvitā bahulī-katā sati-sampajaññāya saṃvaṭṭati.||
Atth'āvuso samādhi-bhāvanā bhāvitā bahul-īkatā āsavānaṃ khayāya saṃvaṭṭati.||
 
Katamā c'āvuso samādhi-bhāvanā bhāvitā bahulī-katā diṭṭha-dhamma-sukha-vihārāya saṃvaṭṭati?
Idh'āvuso bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.||
Vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.||
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti,||
yan taṃ ariyā ācikkhanti 'upekkhako satimā sukha-vihārī'ti taṃ tatiyaṃ-jhānaṃ upasampajja viharati.||
Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubb'eva somanassa-domanassānaṃ atthaṅ-gamā adukkha-m-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ4 upasampajja viharati.|| ||

Ayaṃ [223] āvuso samādhi-bhāvanā bhāvitā bahulī-katā diṭṭha-dhamma-sukha-vihārāya saṃvaṭṭati.||
 
Katamā c'āvuso samādi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassana-paṭilābhāya saṃvaṭṭati?
Idh'āvuso bhikkhu āloka-saññaṃ manasi-karoti,||
divā-saññaṃ adhiṭṭhāti yathā divā tathā rattiṃ yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

Ayaṃ āvuso samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassana-paṭilābhāya saṃvaṭṭati.||
 
Katamā c'āvuso samādhi-bhāvanā bhāvitā bahulī-katā sati-sampajaññāya saṃvaṭṭati?
Idh'āvuso bhikkhuno viditā'vedanā uppajjanti.|| ||

Viditā upaṭṭhahanti,||
viditā
abbhatthaṃ gacchanti,||
viditā saññā uppajjanti,||
viditā upaṭṭhahanti,||
viditā||
abbhatthaṃ gacchanti.|| ||

Viditā vitakkā uppajjanti,||
viditā upaṭṭhahanti,||
viditā||
abbhatthaṃ gacchanti.|| ||

Ayaṃ āvuso samādhi-bhāvanā bhāvitā bahulī-katā sati-sampajaññāya saṃvaṭṭati.|| ||

Katamā c'āvuso samādhi-bhāvanā bhāvitā bahulī-katā āsavānaṃ khayāya saṃvaṭṭati?
Idh'āvuso bhikkhu pañcasu upādāna-k-khandhesu udaya-b-bay-ā-nupassī viharati.|| ||

'Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅ-gaEd.:|| ||

Iti vedanā,||
iti vedanāsu samudayo,||
iti vedanāssu atthaṅ-gaEd.:|| ||

Iti saññā,||
iti saññā samudayo,||
iti saññā atthaṅ-gamo,||
iti saṅkhārā,||
iti saṅkhāro samudayo,||
iti saṅkhāro atthaṅ-gamo,||
iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
iti viññāṇassa attha-gaEd.:|| ||

Ayaṃ āvuso samādhi-bhāvanā bhāvitā bahulī-katā āsavānaṃ khayāya saṃvaṭṭati.|| ||

[4.6][pts][wlsh][olds] Catasso appamaññā:||
Idh'āvuso bhikkhu mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham [224] adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.||
Idh'āvuso bhikkhu karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.||
Idh'āvuso bhikkhu muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.||
Idh'āvuso bhikkhu upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati

[4.07][pts][wlsh][olds] Cattāro āruppa:||
Idh'āvuso bhikkhu sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ attha-gamā nānatta-saññānaṃ amanasikārā 'Ananto ākāso' ti Ākāsanañ-c'āyatanaṃ upasampajja viharati,||
sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma 'Anantaṃ viññāṇan' ti.Viññāṇañ-c'āyatanaṃ upasampajja viharati,||
abbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma 'n'atthi kiñcī'ti Ākiñcaññ'āyatanaṃ upasampajja viharati,||
abbaso Ākiñcaññ'āyatanaṃ samati-k-kamma N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

[4.08][pts][wlsh][olds] Cattāri apassenāni:||
Idh'āvuso bhikkhu saṅkhāy'ekaṃ paṭisevati,||
saṅkhāy'ekaṃ adhivāseti,||
saṅkhāy'ekaṃ parivajjeti,||
saṅkhāy'ekaṃ vinodeti.|| ||

[4.09][pts][wlsh][olds] Cattāro ariya-vaṃsā:||
Idh'āvuso bhikkhu santuṭṭho hoti itarītarena cīvarena,||
itar'ītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādī,||
na ca,||
cīvara-hetu anesanaṃ appaṭirūpaṃ āpajjati,||
aladdhā ca cīvaraṃ na paritassati,||
laddhā ca cīvaraṃ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati,||
tāya ca pana itar'ītara-cīvara-santuṭṭhiyā n'ev'attān-ukkaṃseti na paraṃ vambheti.|| ||

Yo hi tattha dakkho analaso sampajāno patissato,||
yaṃ [225] vuccat'āvuso bhikkhu porāṇe aggaññe ariya-vaṃse ṭhito.||
Puna ca paraṃ āvuso bhikkhu santuṭṭho hoti itarītarena piṇḍa-pātena,||
itar'ītara-piṇḍa-pāta-santuṭhiyā ca vaṇṇa-vādī,||
na ca piṇḍa-pāta-hetu anesanaṃ appaṭirūpaṃ āpajjati,||
aladdhā ca piṇḍa-pātaṃ na paritassati,||
laddhā ca piṇḍa-pātaṃ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñajati,||
tāya ca pana itar'ītara-piṇḍa-pāta-santuṭṭhiyā n'ev'attānukkaṃseti na paraṃ vamheti.|| ||

Yo hi tattha dakkho hoti analaso sampajāno patissato,||
ayaṃ vuccat'āvuso bhikkhu porāṇe aggaññe ariya-vaṃse ṭhito.||
Puna ca paraṃ āvuso bhikkhu santuṭṭho hoti itarītarena sen'āsanena,||
itar'ītara-sen'āsana-santuṭhiyā ca vaṇṇa-vādī,||
na ca sen'āsana-hetu anesanaṃ appaṭirūpaṃ āpajjati,||
aladdhā ca sen'āsanaṃ na paritassati,||
laddhā ca sen'āsanaṃ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñajati,||
tāya ca pana itar'ītara-sen'āsana-santuṭṭhiyā n'ev'attānukkaṃseti na paraṃ vamheti.|| ||

Yo hi tattha dakkho hoti analaso sampajāno patissato,||
ayaṃ vuccat'āvuso bhikkhu porāṇe aggaññe ariya-vaṃse ṭhito.||
Puna ca paraṃ āvuso bhikkhu pahān-ā-rāmo hoti pahāna-rato bhāvan-ā-rāmo hoti bhāvanā-rato,||
tāya ca pana pahān-ā-rāmatāya pahāna-ratiyā bhāvan-ā-rāmatāya bhāvanā-ratiyā n'eva attān-ukkaṃseti na paraṃ vamehati.|| ||

Yo hi tattha dakkho analaso sampajāno patissato,||
ayaṃ vuccat'āvuso bhikkhu porāṇe aggaññe ariya-vaṃse ṭhito.|| ||

[4.10][pts][wlsh][olds] Cattāri padhānāni:||
Saṃvara-ppadhānaṃ,||
pahāna-padhānaṃ,||
bhāvana-padhānaṃ,||
anurakkhana-padhānaṃ.||
 
Katamañ c'āvuso saṃvara-padhānaṃ?
Idh'āvuso bhikkhu cakkhunā rūpaṃ disvā na nimitta-ggāhī hoti nānuvyañjana-ggāhī,||
yatvādhi-karaṇam etaṃ cakkhu'ndriyaṃ [226] asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāya-ssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati cakkhudriyaṃ,||
cakkhu'ndriye saṃvarāyaṃ āpajjati.||
Sotena saddaṃ sutvā na nimitta-ggāhī hoti nānubyañjana-ggāhī,||
yatvādhi-karaṇam etaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāya-ssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati sot'indriyaṃ,||
sotendriye saṃvaraṃ āpajjati.||
Ghānena gandhaṃ ghāyitvā na nimitta-ggāhī hoti nānubyañjana-ggāhī,||
yatvādhi-karaṇam etaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāya-ssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati ghānendriyaṃ,||
ghān'endriye saṃvaraṃ āpajjati.||
Jivhāya rasaṃ sāyitvā na nimitta-ggāhī hoti nānubyañjana-ggāhī,||
yatvādhi-karaṇam etaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāya-ssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati jivh'indriyaṃ,||
jivh'indriye saṃvaraṃ āpajjati.||
Kāyena phoṭṭhabbaṃ phusitvā na nimitta-ggāhī hoti nānubyañjana-ggāhī,||
yatvādhi-karaṇam etaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāya-ssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati kāy'indriyaṃ,||
kāy'indriye saṃvaraṃ āpajjati.||
Manasā dhammaṃ viññāya na nimitta-ggāhī hoti nānubyañjana-ggāhī,||
yatvādhi-karaṇam etaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāya-ssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati man'indriyaṃ,||
man'indriye saṃvaraṃ āpajjati.||
Idaṃ vuccat'āvuso saṃvara-ppadhānaṃ.||
 
Katamañ c'āvuso pahāna-padhānaṃ?
Idh'āvuso bhikkhu uppannaṃ kāma-vitakkaṃ n'ādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṃ gameti,||
uppannaṃ vyāpāda-vitakkaṃ n'ādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṃ gameti,||
uppannaṃ vihiṃsā-vitakkaṃ n'ādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṃ gameti,||
uppannuppanne pāpake akusale dhamme n'ādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṃ gameti.||
Idaṃ vuccat'āvuso pahānappadhānaṃ.||
 
Katamañ c'āvuso bhāvana-padhānaṃ?
Idh'āvuso bhikkhu sati-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.||
Dhamma-vicaya-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.||
Viriya-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.||
Pīti-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.||
Passaddhi-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.||
Samādhi-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.||
Upekkhā-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-pariṇāmiṃ.||
Idaṃ vuccat'āvuso bhāvana-padhānaṃ.||
 
Katamañ c'āvuso anurakkhaṇā-padhānaṃ?
Idh'āvuso bhikkhu uppannaṃ bhaddakaṃ samādhi-nimittaṃ anurakkhati atthika-saññaṃ pulavaka-saññaṃ vinīlaka-saññaṃ vicchiddaka-saññaṃ uddhumātaka-saññaṃ.||
Idaṃ vuccat'āvuso anurakkhana-padhāna

[4.11][pts][wlsh][olds] Cattāri ñāṇāni:||
Dhamme ñāṇaṃ,||
anvaye ñāṇaṃ,||
paricchede ñāṇaṃ,||
sammuti-ñāṇaṃ."

[227][4.12][pts][wlsh][olds] Aparāni pi cattāri ñāṇāni:||
Dukkhe ñāṇaṃ,||
samudaye ñāṇaṃ,||
nirodhe ñāṇaṃ,||
magge ñāṇaṃ.|| ||

[4.13][pts][wlsh][olds] Cattāri sot'āpattiyaṅgāni:||
Sappurisa-saṃ-sevo,||
Sad'Dhamma-savaṇaṃ,||
yoniso-mana-sikāro,||
dhammānu-dhamma-paṭipatti.|| ||

[4.14][pts][wlsh][olds] Cattāri Sot'āpannassa aṅgāni:||
Idh'āvuso ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti: 'Iti pi so Bhagavā arahaṃ SammāSamBuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā' ti.||
Dhamme avecca-p-pasādena samannāgato hoti: 'Svākkhāto Bhagavatā Dhammo sandiṭṭhiko akāliko ehi-passiko opanayiko paccattaṃ veditabbo viñgñūhī' ti.||
Saṅghe avecca-p-pasādena samannāgato hoti: 'Su-paṭipanno Bhagavato sāvaka Saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni,||
aṭṭha purisa-puggalā,||
eso Bhagavato sāvaka-saṅgho āhuṇeyyo pāhuṇeyayā dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-kkhettaṃ lokassā' ti.||
Ariya-kantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparām-aṭṭhehi samādhi-saṃvaṭṭa-nikehi.|| ||

[4.15][pts][wlsh][olds] Cattāri sāmañña-phalāni:||
Sot'āpatti-phalaṃ,||
Sakad-āgāmi-phalaṃ,||
Anāgāmi-phalaṃ,||
Arahatta-phalaṃ.|| ||

[228][4.16][pts][wlsh][olds] Catasso dhātuyo:||
Paṭhavi-dhātu,||
āpo-dhātu,||
tejo-dhātu,||
vāyo-dhātu.|| ||

[4.17][pts][wlsh][olds] Cattāro āhārā:||
Kabalīkāro āhāro,||
oḷāriko vā sukhumo vā,||
phasso dutiyo,||
mano-sañcetanā tatiyā,||
viññāṇaṃ catutthaṃ.|| ||

[4.18][pts][wlsh][olds] Catasso viññāṇa-ṭ-ṭhitiyo:||
Rūpūpayaṃ vā āvuso viññāṇaṃ tiṭṭha-mānaṃ tiṭṭhati,||
rūp-ā-rammaṇaṃ rūpa-p-patiṭṭhaṃ nand'upasecanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjati.||
Vedan'ūpayaṃ vā āvuso viññāṇaṃ tiṭṭha-mānaṃ tiṭṭhati,||
vedanārammaṇaṃ vedana-p-patiṭṭhaṃ nandūpasecanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjati.||
Saññ'ūpayaṃ vā āvuso viññāṇaṃ tiṭṭha-mānaṃ tiṭṭhati,||
saññārammaṇaṃ saññāppatiṭṭhaṃ nandūpasecanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjati.||
Saṅkhār'ūpayaṃ vā āvuso viññāṇaṃ tiṭṭha-mānaṃ tiṭṭhati,||
saṅkhārammaṇaṃ saṅkhāra-p-patiṭṭhaṃ nandūpasecanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjati.|| ||

[4.19][pts][wlsh][olds] Cattāri agati-gamanāni:||
Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati.|| ||

[4.20][pts][wlsh][olds] Cattāro taṇhuppādā:||
Cīvara-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati.||
Piṇḍapāta-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati.||
Senāsana-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati.||
Iti bhav-ā-bhava-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati.|| ||

[4.21][pts][wlsh][olds] Catasso paṭipadā:||
Dukkhā paṭipadā dandh-ā-bhiññā,||
dukkhā paṭipadā khippābhiññā,||
sukhā paṭipadā dandh-ā-bhiññā,||
sukhā paṭipadā khippābhiññā.|| ||

[229][4.22][pts][wlsh][olds] Aparā pi catasso paṭipadā:[1]
Akkhamā paṭipadā,||
khamā paṭipadā,||
damā paṭipadā,||
samā paṭipadā,

[4.23][pts][wlsh][olds] Cattāri dhamma-padāni:||
Anabhijjhā dhamma-padaṃ,||
avyāpādo dhamma-padaṃ,||
sammā-sati dhamma-padaṃ,||
sammā-samādhi dhamma-padaṃ.|| ||

[4.24][pts][wlsh][olds] Cattāri dhamma-samādānāni:||
Atth'āvuso dhamma-samādānaṃ pacc'uppanna dukkhañ c'eva āyatiñ ca dukkha-vipākaṃ
Atth'āvuso dhamma-samādānaṃ pacc'uppanna dukkhaṃ āyatiṃ ca sukha-vipākaṃ.||
Atth'āvuso dhamma-samādānaṃ pacc'uppanna sukhaṃ āyatiṃ ca dukkha-vipākaṃ.||
Atth'āvuso dhamma-samādānaṃ pacc'uppanna sukhañcava āyatiṃ ca sukha-vipākaṃ.|| ||

[4.25][pts][wlsh][olds] Cattāro dhamma-k-khandhā:||
Sīla-kkhavdho,||
samādhi-k-khandho,||
paññā-k-khandho,||
vimutti-k-khandho.|| ||

[4.26][pts][wlsh][olds] Cattāri balāni:||
Viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

[4.27][pts][wlsh][olds] Cattāri adhiṭ-ṭhānāni:||
Paññā-adiṭṭhānaṃ,||
saccādhiṭṭhānaṃ,||
cāgādhiṭṭhānaṃ,||
upasamādhiṭṭhānaṃ.|| ||

[4.28][pts][wlsh][olds] Cattāri pañha-vyākaraṇā:||
Ekaṃsa-vyākaraṇīyo pañho,||
vibhajja-vyākaraṇīyo pañho,||
paṭipucchā-vyākaraṇīyo pañho,||
ṭhapaṇīyo pañho.|| ||

[230][4.29][pts][wlsh][olds] Cattārī kammāni:||
Atth'āvuso kammaṃ kaṇhaṃ kaṇha-vipākaṃ.||
Atth'āvuso kammaṃ sukkaṃ sukka-vipākaṃ.||
Atth'āvuso kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ.||
Atth'āvuso kammaṃ akanhaṃ asukkaṃ akanha-asukka-vipākaṃ kamma-k-khayāya saṃvaṭṭati.|| ||

[4.30][pts][wlsh][olds] Cattāro sacchi-karaṇīyā dhammā:||
Pubbe-nivāso satiyā sacchi-karaṇīyo.||
Cutūpapāto cakkhunā sacchi-karaṇiyo.||
Aṭṭha vimokkhā kāyena sacchi-karaṇīyā.||
Āsavānaṃ khayo paññāya sacchi-karaṇīyo.|| ||

[4.31][pts][wlsh][olds] Cattāro oghā:||
Kāmogho,||
bhavogho,||
diṭṭhogho,||
avijjogho.|| ||

[4.32][pts][wlsh][olds] Cattāro yogā:||
Kāma-yogo,||
bhava-yogo,||
diṭṭhi-yogo,||
avijjā-yogo.|| ||

[4.33][pts][wlsh][olds] Cattāro visaṃyogā:||
Kāmayoga-visaṃyogo,||
bhavayoga-visaṃyogo,||
diṭṭhiyoga-visaṃyogo,||
avijjāyoga-visaṃyogo.|| ||

[4.34][pts][wlsh][olds] Cattāro ganthā:||
Abhijjhā kāya-gantho,||
vyāpādo kāya-gantho,||
sīla-b-bata-parāmāso kāya-gantho,||
idaṃ-saccābhiniveso kāya-gatho.|| ||

[4.35][pts][wlsh][olds] Cattāri upādānāni:||
Kām'ūpadānaṃ,||
diṭṭhupādānaṃ,||
sīla-b-bat'ūpādānaṃ,||
att'avād'ūpādānaṃ.|| ||

[4.36][pts][wlsh][olds] Catasso yoniyo:||
Aṇḍa-ja-yoni,||
jalābu-ja-yoni,||
saṃseda-ja-yoni,||
opapātika-yoni.|| ||

[231][4.37][pts][wlsh][olds] Catasso gabbhāvakkanatiyo:||
Idh'āvuso ekacco asampajāno c'eva mātu kucchiyam okkamati,||
asampajāno mātu kucchismiṃ ṭhāti,||
asampajāno mātu kucchismā ni-k-khamati.|| ||

Ayaṃ paṭhamā gabbhāvakkanti.||
Puna ca paraṃ āvuso idh'ekacco sampajāno hi kho mātu kucchiṃ okkamati,||
asampajāno mātu kucchismiṃ ṭhāti,||
asampajāno mātu kucchismā ni-k-khamati.|| ||

Ayaṃ dutiyā gabbhāvakkanti.||
Puna ca paraṃ āvuso idh'ekacco sampajāno mātu kucchiṃ okkamati,||
sampajāno mātu kucchismiṃ ṭhāti,||
asampajāno mātu kucchismā ni-k-khamati.|| ||

Ayaṃ tatiyā gabbhāvakkanti.||
Puna ca paraṃ āvuso idh'ekacco sampajāno c'eva mātu kucchiṃ okkamati,||
sampajāno mātu kucchismiṃ ṭhāti,||
sampajāno mātu kucchismā ni-k-khamati.|| ||

Ayaṃ catutthā gabbhāvakkanti.|| ||

[4.38][pts][wlsh][olds] Cattāro atta-bhāva-paṭilābhā:||
Atth'āvuso atta-bhāva-paṭilābho yasmiṃ atta-bhāva-paṭilābhe atta-sañcetanā yeva kamati no para-sañcetanā.||
Atth'āvuso atta-bhāva-paṭilābho yasmiṃ atta-bhāva-paṭilābhe para-sañcetanā yeva kamati no atta-sañcetanā.||
Atth'āvuso atta-bhāva-paṭilābho yasmiṃ atta-bhāva-paṭilābhe atta-sañcetanā c'eva kamati para-sañcetanā ca.||
Atth'āvuso atta-bhāva-paṭilābho yasmiṃ atta-bhāva-paṭilābhe n'eva atta-sañcetanā kamati no para-sañcetanā.|| ||

[4.39][pts][wlsh][olds] Catasso dakkhiṇā-visuddhiyo:||
Atth'āvuso dakkhiṇā dāyakato visujjhati no paṭiggāhakato.||
Atth'āvuso dakkhiṇā paṭiggāhakato visujjhati no dāyakato.||
Atth'āvuso dakkhiṇā n'eva dāyakato visujjhati [232] no paṭiggāhakato.||
Atth'āvuso dakkhiṇā dāyakato c'eva visujjhati paṭiggāhakato ca.|| ||

[4.40][pts][wlsh][olds] Cattāri saṅgaha-vatthūni:||
Dānaṃ,||
peyyavajjaṃ,||
attha-cariyaṃ,||
samān'attatā.|| ||

[4.41][pts][wlsh][olds] Cattāro anariya-vohārā:||
Musā-vādo,||
pisuṇā vācā,||
pharusā vācā,||
sampha-p-palāpo.|| ||

[4.42][pts][wlsh][olds] Cattāro ariya-vohārā:||
Musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharāsāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī.|| ||

[4.43][pts][wlsh][olds] Apare pi cattāro anariya-vohārā:||
Adiṭṭhe diṭṭha-vāditā,||
assute suta-vāditā,||
amute muta-vāditā,||
aviññāte viññāta-vāditā.|| ||

[4.44][pts][wlsh][olds] Apare pi cattāro ariya-voharā:||
Adiṭṭhe Adiṭṭha-vāditā,||
assute a-s-suta-vāditā,||
amute amuta-vāditā,||
aviññāte aviññāta-vāditā.|| ||

[4.45][pts][wlsh][olds] Apare pi cattāro anariya-vohārā:||
Diṭṭhe adiṭṭha-vāditā,||
sute a-s-suta-vāditā,||
mute amuta-vāditā,||
viññāte aviññāta-vāditā.|| ||

[4.46][pts][wlsh][olds] Apare pi cattāro ariya-vohārā:||
Diṭṭhe diṭṭha-vāditā,||
sute suta-vāditā,||
mute muta-vāditā,||
viññāte viññāta-vāditā.|| ||

[4.47][pts][wlsh][olds] Cattāro puggalā:||
Idh'āvuso ekacco puggalo attan-tapo hoti atta-paritāpanānuyogam anuyutto.||
Idh'āvuso ekacce puggalo paran-tapo hoti para-paritāpanānuyogam anuyutto.||
Idh'āvuso ekacco puggalo attan-tapo ca hoti atta-paritāpanānuyogam anuyutto,||
paran-tapo ca para-paritāpanānuyogam anuyutto.||
Idh'āvuso ekacco puggalo n'eva attan-tapo hoti na atta-paritāpanānuyogam anuyutto na paran-tapo na para-paritāpanuyogam anuyutto.|| ||

So anattan-tapo aparan- [233] tapo diṭṭhe'va dhamme nicchāto nibbuto sītī-bhuto sukha-paṭisaṃvedi brahma-bhutena attanā viharati.|| ||

[4.48][pts][wlsh][olds] Apare'pi cattāro puggalā:||
Idh'āvuso ekacco puggalo atta-hitāya paṭipanno hoti no para-hitāya.||
Idh'āvuso ekacco puggalo para-hitāya paṭipanno hoti no atta-hitāya.||
Idh'āvuso ekacco puggalo n'eva atta-hitāya paṭipanno hoti na para-hitāya.||
Idh'āvuso ekacco puggalo atta-hitāya c'eva paṭipanno hoti para-hitāya ca.|| ||

[4.49][pts][wlsh][olds] Apare pi cattāro puggalā:||
Tamo tama parāyano,||
tamo joti-parāyano,||
joti tama-parāyano,||
joti joti-parāyano.|| ||

[4.50][pts][wlsh][olds] Apare pi cattāro puggalā:||
Samaṇa-m-acalo,||
samaṇa-padumo,||
samaṇa-puṇḍariko,||
samaṇa-sukhumālo.|| ||

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena cattāro dhammo sammad-akkhāto.|| ||

Tattha sabbeh'eva saṅgāyitabbaṃ na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.|| ||

 


[1] Cf. A I 197; II 46.


 [Ones and Twos]  [Threes]  [Fours]  [Fives]  [Sixes]  [Sevens]  [Eights]  [Nines]  [Tens]


Contact:
E-mail
Copyright Statement